Home » 2011 » June » 06

Daily Archives: June 6, 2011

त्यजेत् 3As-विधिलिँङ्

Today we will look at the form त्यजेत् 3As-विधिलिँङ् from श्रीमद्भागवतम् Sb11-23-19.

एते पञ्चदशानर्था ह्यर्थमूला मता नृणाम् ।
तस्मादनर्थमर्थाख्यं श्रेयोऽर्थी दूरतस्त्यजेत् ।। ११-२३-१९ ।।

Gita Press translation “These fifteen evils found in men are believed to have their source in wealth; therefore, a seeker of (final) beatitude should abandon from a distance the evil going in the name of wealth (lit., that which is solicited).”

त्यजेत् is derived from the धातुः √त्यज् (भ्वादि-गणः, त्यजँ हानौ धातु-पाठः #१. ११४१)

The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, √त्यज् has one इत् letter which is the अकार: following the जकार:। This इत् letter has a उदात्त-स्वर:। Thus the √त्यज्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √त्यज्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √त्यज्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) त्यज् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् , the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) त्यज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) त्यज्+ तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) त्यज् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) त्यज् + त् । इतश्‍च 3-4-100, the ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.

(6) त्यज् + यासुट् त् । by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च , the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।

(7) त्यज् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(8) त्यज् + शप् + यास् त् । by 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(9) त्यज् + अ + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(10) त्यज इय् त् । by 7-2-80 अतो येयः, the “यास्” of a सार्वधातुक-प्रत्ययः is substituted by “इय्” when it follows an अङ्गम् ending in a अकारः।

(11) त्यज इ त् । By 6-1-66 लोपो व्योर्वलि, a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

(12) त्यजेत् । by 6-1-87 आद्गुणः

Questions:

1. In how many places has त्यजेत् been used in the गीता?

2. Where has the सूत्रम् 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been used in this verse?

3. How do you say this in Sanskrit?
“Who would give up an opportunity like this one?” Use the adjective प्रातिपदिकम् “ईदृश” for “like this one” and the masculine प्रातिपदिकम् “अवसर” for “opportunity.”

4. How do you say this in Sanskrit?
“Nobody gives up an opportunity like this one.”

5. How do you say this in Sanskrit?
“You should not give up the study of grammar.” Use the neuter प्रातिपदिकम् “अध्ययनम्” for “study.”

6. The अमरकोश: gives twelve synonyms for the word “द्रव्यम्” (प्रातिपदिकम् “द्रव्य” neuter, meaning “wealth”). One of them is अर्थः (प्रातिपदिकम् “अर्थ” masculine) used in this verse. Please list the other eleven.
द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु ।
हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि ।।२-९-९०।।
(इति त्रयोदश “द्रव्यस्य” नामानि)

Easy Questions:
1. Can you spot a “शी”-आदेश: in the verse?

2. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used?

Recent Posts

Topics