Home » 2011 » June » 22

Daily Archives: June 22, 2011

भ्रमन्ति 3Ap-लँट्

Today we will look at the form भ्रमन्ति 3Ap-लँट् from श्रीमद्भागवतम् Sb11-23-50.

देहं मनोमात्रमिमं गृहीत्वा ममाहमित्यन्धधियो मनुष्याः ।
एषोऽहमन्योऽयमिति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति ।। ११-२३-५० ।।

Gita Press translation “Taking this body (of their own) – a creation of their mind (alone) – as their very self and the body of their son, wife etc., as theirs, men of clouded judgement, laboring under the misapprehension that this is my own and he is another, revolve in the world of matter (enveloped in the darkness of ignorance), the end of which is difficult to reach.”

भ्रमन्ति is derived from the धातुः √भ्रम् (भ्वादि-गणः, भ्रमुँ चलने, धातु-पाठः #१. ९८५)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the भ्रम्-धातुः has one इत् letter – the उकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus the भ्रम्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the भ्रम्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So भ्रम्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झि”।

(1) भ्रम् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) भ्रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भ्रम् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) भ्रम् + शप् + झि । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) भ्रम् + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) भ्रम + अन्ति । By 7-1-3 झोऽन्तः,“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(7) भ्रमन्ति । By 6-1-97 अतो गुणे, in the place of an अकार: which not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

Questions:

1. What is the alternate form (other than भ्रमन्ति) for √भ्रम् (भ्रमुँ चलने, धातु-पाठः #१. ९८५) लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्?

2. Can you spot a इयँङ्-आदेश: in the verse?

3. Where is the सू्त्रम् 7-2-108 इदमो मः used in the verse? To which सूत्रम् is this an अपवादः?

4. Can you find a तिङन्तं पदम् of √भ्रम् in the गीता?

5. How would you say this in Sanskrit?
“In this scary place, even the dogs don’t roam at night.” Use the adjective प्रातिपदिकम् “भीषण” for “scary”, the masculine प्रातिपदिकम् “श्वन्” for “dog.”

6. How would you say this in Sanskrit?
“One should tell the truth. One should tell that which is pleasing. One should not tell the truth which is not pleasing.”
Use the neuter प्रातिपदिकम् “सत्य” for “truth”, the neuter प्रातिपदिकम् “प्रिय” for “that which is pleasing” and neuter प्रातिपदिकम् “अप्रिय” for “which is not pleasing.” Use √वद् (वदँ व्यक्तायां वाचि १. ११६४) for “to tell.”

Easy Questions:

1. Derive the form इमम् (पुंलिङ्गे द्वितीया-एकवचनम्) from the प्रातिपदिकम् “इदम्”।

2. Which word used in the verse gets the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः?

Recent Posts

Topics