Home » 2011 » June » 23

Daily Archives: June 23, 2011

जिघ्रन्ति 3Ap-लँट्

Today we will look at the form जिघ्रन्ति 3Ap-लँट् from श्रीमद्भागवतम् Sb3-9-5.

ये तु त्वदीयचरणाम्बुजकोशगन्धं जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम् ।
भक्त्या गृहीतचरणः परया च तेषां नापैषि नाथ हृदयाम्बुरुहात्स्वपुंसाम् ।। ३-९-५ ।।

Gita Press translation “O Lord, You never leave the lotus heart of Your devotees, who take in through the opening of their ears the fragrance (delightful glory) of Your lotus-feet, wafted by the breeze of the Vedas, Your feet being held fast by the cords of supreme devotion.”

जिघ्रन्ति is derived from the धातुः √घ्रा (भ्वादि-गणः, घ्रा गन्धोपादाने, धातु-पाठः #१. १०७५)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the √घ्रा-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √घ्रा-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √घ्रा-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झि”।

(1) घ्रा + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) घ्रा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) घ्रा + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) घ्रा + शप् + झि । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) घ्रा + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) जिघ्र + अ + झि । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः – When followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots “√पा, √घ्रा, √ध्मा, √स्था, √म्ना, √दाण्, √दृश्, √ऋ, √सृ, √शद् and √सद्” get “पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively. See question 1.

(7) जिघ्र + अ + अन्ति । By 7-1-3 झोऽन्तः,“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(8) जिघ्र अन्ति । By 6-1-97 अतो गुणे, in the place of a अकार: which not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

(9) जिघ्रन्ति । By 6-1-97 अतो गुणे again.

Questions:

1. Will it matter in this example if we take the आदेश: (in place of “घ्रा”) as “जिघ्र” (ending in a अकार:) or “जिघ्र्” (ending in a रेफ:)?

2. Where is the सूत्रम् 7-1-52 आमि सर्वनाम्न: सुँट् used in the verse?

3. The form भक्त्या used in this verse is तृतीया-एकवचनम् of the प्रातिपदिकम् “भक्ति”। Looking at the form भक्त्या, how can we tell that “भक्ति” is a स्त्रीलिङ्ग-प्रातिपदिकम्?

4. We have studied one सूत्रम् in which पाणिनि: specifically mentions the प्रातिपदिकम् “पुम्स्”। Which one is it and why did it not apply in the form स्वपुंसाम्?

5. How would you say this in Sanskrit?
“All of us should smell the fragrance of these beautiful flowers.”

Advanced question:

1. Consider the सन्धि-कार्यम् between अप + एषि = अपैषि। This looks like a simple application of 6-1-88 वृद्धिरेचि, but it is not so. Please explain. (Consider the two rules 6-1-94 एङि पररूपम् and 6-1-89 एत्येधत्यूठ्सु। We have not studied these two in the class.)

Easy questions:

1. Where is 7-1-9 अतो भिस ऐस् used in the verse?

2. Can you spot a सम्बुद्धि-प्रत्यय: used in the verse?

Recent Posts

Topics