Home » Example for the day » निन्दति 3As-लँट्

निन्दति 3As-लँट्

Today we will look at the form निन्दति 3As-लँट् from श्रीमद्भागवतम् Sb11-28-8.

एतद्विद्वान्मदुदितं ज्ञानविज्ञाननैपुणम् ।
न निन्दति न च स्तौति लोके चरति सूर्यवत् ।। ११-२८-८ ।।

Gita Press translation “He who comes to know (what is meant by) this ripeness of Jñāna and Vijñāna as taught by Me would neither extol nor revile anyone and would move about in the world (free from partiality and prejudice) as the sun.”

निन्दति is derived from the धातुः √निन्द् (भ्वादि-गणः, णिदिँ कुत्सायाम्, धातु-पाठः #१. ६९)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

The धातुः “णिदिँ” is णोपदेशः, since it has an initial णकारः in the धातु-पाठः। By 6-1-65 णो नः, there is the substitution of नकारः in the place of the initial णकारः of a धातुः। So, now we have “निदिँ”।
The इकारः at the end gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् । Therefore this धातुः is an इदित्। The इकारः takes लोप: by 1-3-9 तस्य लोपः

नि नुँम् द् । By 7-1-58 इदितो नुम् धातोः, a धातुः which has इकारः as an इत् gets the नुँम्-आगमः। Note: The सूत्रम् 7-1-58 इदितो नुम् धातोः comes in the “6-4-1 अङ्गस्य ” अधिकार:, and would normally have to wait till an अङ्गम् is created (by adding a प्रत्यय:)। But the use of “धातोः” in 7-1-58 is taken as an indication that this rule is to be applied as soon as the धातु: is taken for use from the धातु-पाठ: – without waiting for any other operation.
As per 1-1-47 मिदचोऽन्त्यात्परः the नुँम्-आगमः attached itself after the last vowel (इकार:) of “निद्”।
= नि न् द् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

The इत् letter (इकार:) of “णिदिँ” has a उदात्त-स्वर:। Thus the √निन्द्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √निन्द्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √निन्द्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) निन्द् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) निन्द् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) निन्द् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) निन्द् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) निन्द् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) निन्दति ।

Questions:

1. Where is the सूत्रम् 6-4-10 सान्तमहतः संयोगस्य used in the verse?

2. Which सूत्रम् have we studied wherein पाणिनि: uses the term “णोपदेश”?

3. In the verse, can you identify a form that gets अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः?

4. Please list the four synonyms for the word “लोक:” (प्रातिपदिकम् “लोक” masculine, meaning “the world”) as given in the अमरकोश:।
जगती लोको विष्टपं भुवनं जगत् ।।२-१-६।।
(इति पञ्च “लोकसामान्यस्य” नामानि)

5. How would you say this in Sanskrit?
“Let us not criticize even those who criticize us.” Use “णिदिँ कुत्सायाम्” for “to criticize.”

6. How would you say this in Sanskrit?
“My limbs are sinking.” Take the answer directly from Chapter One of the गीता।

Easy questions:

1. Where is 8-3-23 मोऽनुस्वारः used in the verse?

2. Can you spot a ङि-प्रत्यय: in the verse?


1 Comment

  1. 1. Where is the सूत्रम् 6-4-10 सान्तमहतः संयोगस्य used in the verse?

    Answer: The सूत्रम् 6-4-10 सान्तमहतः संयोगस्य has been used in विद्वान् (प्रातिपदिकम् “विद्वस्”, पुंलिङ्गे प्रथमा-एकवचनम्)।
    विद्वस् + सुँ (4-1-2 स्वौजसमौट्छष्टा…)
    = विद्वस् + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = विद्वन्स् + स् (7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, 1-1-47 मिदचोऽन्त्यात्परः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्)
    = विद्वान्स् + स् (6-4-10 सान्तमहतः संयोगस्य – When a सर्वनामस्थानम् affix other than a सम्बुद्धिः follows, the letter preceding the नकारः of a base that ends in a सान्त-संयोग: (a conjunct ending in a सकार:) or of the word महत् is elongated.)
    = विद्वान्स् (6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्)
    = विद्वान् (8-2-23 संयोगान्तस्य लोपः। After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot apply because of 8-2-1 पूर्वत्रासिद्धम्)

    2. Which सूत्रम् have we studied wherein पाणिनि: uses the term “णोपदेश”?

    Answer: 8-4-14 उपसर्गादसमासेऽपि णोपदेशस्य ।

    3. In the verse, can you identify a form that gets अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः?

    Answer: सूर्यवत् (“as the sun”) – वतिँ-प्रत्यय: (5-1-115 तेन तुल्यं क्रिया चेद्वतिः)।

    4. Please list the four synonyms for the word “लोक:” (प्रातिपदिकम् “लोक” masculine, meaning “the world”) as given in the अमरकोश:।
    जगती लोको विष्टपं भुवनं जगत् ।।२-१-६।।
    (इति पञ्च “लोकसामान्यस्य” नामानि)

    Answer: 1. जगती (प्रातिपदिकम् “जगती” feminine)
    2. विष्टपम् (प्रातिपदिकम् “विष्टप” neuter)
    3. भुवनम् (प्रातिपदिकम् “भुवन” neuter)
    4. जगत् (प्रातिपदिकम् “जगत्” neuter)

    5. How would you say this in Sanskrit?
    “Let us not criticize even those who criticize us.” Use “णिदिँ कुत्सायाम्” for “to criticize.”

    Answer: ये अस्मान् निन्दन्ति तान् अपि न निन्दाम। = येऽस्मान्निन्दन्ति तानपि न निन्दाम।
    अथवा –
    ये न: निन्दन्ति तान् अपि न निन्दाम। = ये नो निन्दन्ति तानपि न निन्दाम।

    6. How would you say this in Sanskrit?
    “My limbs are sinking.” Take the answer directly from Chapter One of the गीता।

    Answer: सीदन्ति मम गात्राणि।

    Easy questions:

    1. Where is 8-3-23 मोऽनुस्वारः used in the verse?

    Answer: उदितम् + ज्ञानविज्ञाननैपुणम् = उदितं ज्ञानविज्ञाननैपुणम् by 8-3-23 मोऽनुस्वारः – When the letter म् occurs at the end of a पदम् and is followed by a हल् letter, it is replaced by an अनुस्वारः (represented by a dot.)

    2. Can you spot a ङि-प्रत्यय: in the verse?

    Answer: लोके (प्रातिपदिकम् “लोक” masculine, सप्तमी-एकवचनम्)।
    लोक +ङि (4-1-2 स्वौजसमौट्छष्टाभ्यां…)
    = लोक + इ (अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः)
    = लोके (6-1-87 आद्गुणः)।

Leave a comment

Your email address will not be published.

Recent Posts

Topics