Home » 2011 » June » 05

Daily Archives: June 5, 2011

व्यकर्षन् 3Ap-लँङ्

Today we will look at the form व्यकर्षन् 3Ap-लँङ् from श्रीमद्भागवतम् Sb6-2-20.

किमिदं स्वप्न आहो स्वित्साक्षाद्दृष्टमिहाद्भुतम् ।
क्व याता अद्य ते ये मां व्यकर्षन्पाशपाणयः ।। ६-२-२० ।।

Gita Press translation “Was (all) this wonder seen by me in a dream or with my own eyes here (in waking life)? Where have they now gone, who proceeded to tear me (my life) from my body, noose in hand?”

व्यकर्षन् is derived from the धातुः √कृष् ( कृषँ विलेखने , भ्वादि-गणः, धातु-पाठः #१. ११४५)
“वि” has been used as an उपसर्ग: – ref. 1-4-59 उपसर्गाः क्रियायोगे।

The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the √कृष्-धातुः has one इत् letter which is the अकारः following the षकार:। This इत् letter has a उदात्त-स्वर:। Thus the √कृष्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √कृष्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √कृष्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झि”।

(1) कृष् + लँङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) कृष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृष् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) कृष् + झ् । By 3-4-100 इतश्‍च, the ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.

(5) कृष् + शप् + झ् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) कृष् + अ + झ् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) कर्ष्् + अ + झ् । By 7-3-86 पुगन्तलघूपधस्य च – When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases: i) The अङ्गम् ends in a पुक्-आगमः। or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा। The उपधा (ऋकार:) gets the लघु-सञ्ज्ञा by the सूत्रम् 1-4-10 ह्रस्‍वं लघु। By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (अ, इ, उ) comes as a substitute, it is always followed by a रँ letter.

(8) कर्ष्् + अ +अन्त् । By 7-1-3 झोऽन्तः -“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(9) कर्षन्त् । By 6-1-97 अतो गुणे, in the place of an अकार: which not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

(10) अट् कर्षन्त् । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः -When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः before the अङ्गम् ।

(11) अकर्षन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(12) अकर्षन् । by 8-2-23 संयोगान्तस्य लोपः, लोपः is ordained to a पदम् that ends in a conjunct consonant. As per 1-1-52 अलोऽन्त्यस्य, only the ending letter of the पदम् will take लोपः ।

Note: वि + अकर्षन् = व्यकर्षन् । By 6-1-77 इको यणचि

Questions:

1. Where is the कृष्-धातुः used in a तिङन्तं पदम् in Chapter 15 of the गीता?

2. Where has the सूत्रम् 7-3-109 जसि च been used in the verse?

3. We have studied a सूत्रम् which is an अपवाद: for 7-1-3 झोऽन्तः। Which one is it?

4. Which words used in the verse have the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः?

5. How do you say this in Sankrit?
“The fragrance of flowers attracts honeybees.” Use the masculine प्रातिपदिकम् “मधुलिह्” for “honeybee”, the masculine प्रातिपदिकम् “सुगन्ध” for “fragrance” and √कृष् with the आङ्-उपसर्गः for “to attract.”

6. How do you say this in Sankrit?
“The sense objects attract the senses even of a wise man.” Use the masculine प्रातिपदिकम् “विषय” for “sense object”, the adjective प्रातिपदिकम् “विपश्चित्” for “wise” and √कृष् with the आङ्-उपसर्गः for “to attract.”

Easy Questions:

1. By which सूत्रम् does पाणिनि: define the अङ्ग-सञ्ज्ञा?

2. True or false?
“Every vowel that has the ह्रस्व-सञ्ज्ञा also has the लघु-सञ्ज्ञा।”

3. True or false?
“Every vowel that has the दीर्घ-सञ्ज्ञा also has the गुरु-सञ्ज्ञा।”

Recent Posts

Topics