Home » 2011 » June » 01

Daily Archives: June 1, 2011

जयेम 1Ap-लिँङ्

Today we will look at the form जयेम 1Ap-विधि-लिँङ् from श्रीमद्भागवतम् Sb3-14-19.

यामाश्रित्येन्द्रियारातीन्दुर्जयानितराश्रमैः ।
वयं जयेम हेलाभिर्दस्यून्दुर्गपतिर्यथा ।। ३-१४-१९ ।।

Gita Press translation “Just as the governor of a fortress easily conquers a host of maranders, so by falling back upon her we (householders) are able to subdue without any difficulty enemies in the shape of our senses, which people belonging to other Áśramas find hard to conquer.”

जयेम is derived from the धातुः √जि (जि जये, भ्वादि-गणः, धातु-पाठः #१. ६४२)

The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the जि-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the जि-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So जि-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is उत्तम-पुरुषः, बहुवचनम्, the प्रत्यय: will be “मस्”।

(1) जि + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् , the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) जि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जि + मस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मस्” as the substitute for the लकारः। “मस्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) जि + म । by 3-4-99 नित्यं डितः , a उत्तम-पुरुषः affix ending in a सकारः, always gets elided if it is of a लकारः which is ङित्। By 1-1-52 अलोऽन्त्यस्य, only the ending सकारः takes लोपः ।

(5) जि + यासुट् म । by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च , the परस्‍मैपद-प्रत्यया: of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:। The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(6) जि + शप् + यास् म । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) जे + शप् + यास् म । By 7-3-84 सार्वधातुकार्धधातुकयोः , an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) जे + अ + यास् म । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(9) जय + यास् म । “अय्”-आदेश: by 6-1-78 एचोऽयवायावः

(10) जय इय् म । 7-2-80 अतो येयः, when “यास्” of a सार्वधातुक-प्रत्ययः follows an अङ्गम् ending in a अकारः, then it is substituted by “इय्” ।

(11) जय इम । 6-1-66 लोपो व्योर्वलि, a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

(12) जयेम । 6-1-87 आद्गुणः

Questions:

1. Where is जयेम used in the Second Chapter of the गीता?

2. In the absence of 7-2-80 अतो येयः, which सूत्रम् would have applied in step 10?

3. As we have seen in previous examples, the क्त्वा-प्रत्यय: is used when we have the same doer doing two actions. The verbal root in the earlier action takes the क्त्वा-प्रत्यय:| (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले । If there is a compound formation then the क्त्वा-प्रत्यय: is replaced by ल्यप् as per 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्)। In this verse the word “आश्रित्य” ends in ल्यप्-प्रत्यय:। (A तुँक्-आगम: has also come in there by 6-1-71 ह्रस्वस्य पिति कृति तुक्)। Who is/are the common doer(s) and what is his/her/their later action?

4. Can you spot an example in the Eighteenth Chapter of the गीता where a यकार: is followed by a consonant (हल्) which is not a वल् letter? (Hence 6-1-66 लोपो व्योर्वलि doesn’t apply.)

5. How would you say this in Sanskrit?
“One who would conquer his own mind, is truly a hero.” Use the अव्ययम् “तत्त्वत:” for “truly” and the adjective “वीर” for “hero.”

6. The अमरकोशः gives eighteen synonyms for the word “शत्रु:” (प्रातिपदिकम् “शत्रु” masculine, meaning “enemy.”) Two of them are “अराति:” (प्रातिपदिकम् “अराति” masculine) and “दस्यु:” (प्रातिपदिकम् “दस्यु” masculine) used in this verse. Please list the other sixteen.
रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः ।।२-८-१०।।
द्विट्विपक्षाहितामित्रदस्युशात्रवशत्रवः
अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः ।।२-८-११।।
(इति ऊनविंशति: “शत्रो:” नामानि)

Easy Questions:

1. The वल्-प्रत्याहार: includes all consonants (हल्) except for one. Which one is not included?

2. Where has the सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि been used in the verse?

Recent Posts

Topics