Home » 2011 » June » 21

Daily Archives: June 21, 2011

अनुशृणुयात् 3As विधिलिँङ्

Today we will look at the form शृणुयात् 3As-विधिलिँङ् from श्रीमद्भागवतम् 12-12-58.

य एवं श्रावयेन्नित्यं यामक्षणमनन्यधीः ।
श्रद्धावान्योऽनुशृणुयात्पुनात्यात्मानमेव सः ।। १२-१२-५८ ।।

Gita Press translation “He who repeats this Purāṇa (to others) everyday with an undivided mind (say,) for three hours or (for that matter even) for a second and (in the same way) he who listens to it repeatedly with reverence purifies his very soul.”

शृणुयात् is derived from the धातुः √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२)

The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √श्रु-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √श्रु-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √श्रु-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) श्रु + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् , the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) श्रु+ ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) श्रु + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) श्रु + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) श्रु + त् । By 3-4-100 इतश्‍च, the ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.

(6) श्रु + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च , the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:। See advanced question 1.

(7) श्रु + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(8) शृ + श्नु + यास् त् । By 3-1-74 श्रुवः शृ च , the श्नु-प्रत्ययः is placed after the verbal root √श्रु (श्रु श्रवणे १. १०९२), when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Simultaneously, “श्रु” takes the substitution “शृ”। The श्नु-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(9) शृ + नु + यास् त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः
Note: The प्रत्यय: “नु” is ङिद्वत् by 1-2-4 सार्वधातुकमपित् and “यास् त्” is ङित् by 3-4-103 यासुट् परस्‍मैपदेषूदात्तो ङिच्‍च। Therefore 1-1-5 ग्क्ङिति च prevents 7-3-84 from performing the गुण: substitution for the ऋकार: of “शृ” as well as the उकार: of “नु”।

(10) शृनु + या त् । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.

(11) शृणुयात् । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् – णकारः shall be ordained in the place of the नकारः after the vowel ऋ also (along-side the रेफः and षकारः)।

Note: “अनु” has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे
अनु + शृणुयात् = अनुशृणुयात्।

Questions:

1. Where has शृणुयात् been used in the गीता?

2. Where is 6-4-14 अत्वसन्तस्य चाधातोः used in the verse?

3. Why has पाणिनि: said “अनन्‍त्‍यस्‍य” in the सूत्रम् 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य? Explain by using the example शृणुयु: (√श्रु, विधि-लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुष-बहुवचनम्)।

4. How would you say this in Sanskrit?
“One should listen repeatedly to the गीता।”

5. How would you say this in Sanskrit?
“What I say (is) not the authority. But on the other hand, what has been said by the sage Panini, that alone (is) the authority.” Use the neuter प्रातिपदिकम् “प्रमाण” for “authority”, use the अव्ययम् “परन्तु” for “but on the other hand” and use the adjective प्रातिपदिकम् “उक्तम्” for “has been said.”

Advanced question:

1. In commenting on the सूत्रम् 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the किशिका says “स्थानिवद्भावादेव लिङादेशस्य ङित्त्वे सिद्धे यासुटो ङिद्वचनं ज्ञापनार्थम् – लकाराश्रयङित्त्वमादेशानां न भवतीति।” Please explain using the example अशृणवम् (√श्रु, लँङ्, कर्तरि प्रयोग:, उत्तम-पुरुष-एकवचनम्)।

Easy Questions:

1. Where is 8-3-19 लोपः शाकल्यस्य used in the verse?

2. Derive the form आत्मानम् (द्वितीया-एकवचनम्) from the पुंलिङ्ग-प्रातिपदिकम् “आत्मन्”।

Recent Posts

Topics