Home » 2011 » June » 18

Daily Archives: June 18, 2011

गोपायति 3As-लँट्

Today we will look at the form गोपायति 3As-लँट् from श्रीमद्भागवतम् Sb2-4-7.

यथा गोपायति विभुर्यथा संयच्छते पुनः ।
यां यां शक्तिमुपाश्रित्य पुरुशक्तिः परः पुमान् ।
आत्मानं क्रीडयन्क्रीडन्करोति विकरोति च ।। २-४-७ ।।

Gita Press translation “Also tell me how that all-pervading Lord protects the universe and how again He destroys it. Possessed as He is of innumerable powers, which of them does that Supreme Person assume when He plays with His own Self, transforming Himself into so many playthings, and creates and then destroys (a number of universes).”

गोपायति is derived from the धातुः √गुप् (भ्वादि-गणः, गुपूँ रक्षणे, धातु-पाठः #१. ४६१)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

गुप् + आय । By 3-1-28 गुपूधूपविच्छिपणिपनिभ्य आयः – The roots √गुप् (गुपूँ रक्षणे १. ४६१), √धूप् (धूपँ सन्तापे १. ४६२), √विच्छ् (विच्छँ गतौ ६. १५९), √पण् (पणँ व्यवहारे स्तुतौ च १. ५०७), and √पन् (पनँ च [व्यवहारे स्तुतौ च] १. ५०८) get the आय-प्रत्ययः and their sense is unaffected.

“आय” gets आर्द्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः। An affix, which does not belong to the तिङ्-प्रत्याहारः and does not have शकारः as an इत्, gets the designation of आर्द्धधातुकम् if it is prescribed in the “धातो:” अधिकार:।

गोप् + आय । By 7-3-86 पुगन्‍तलघूपधस्‍य च, When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases: i) The अङ्गम् ends in a पुक्-आगमः or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

गोपाय । Now by 3-1-32 सनाद्यन्ता धातवः the term “गोपाय” also gets धातु-सञ्ज्ञा। Therefore we can add the लकाराः लँट् etc. to the गोपाय-धातुः।

The गोपाय-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the गोपाय-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So गोपाय-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) गोपाय + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) गोपाय + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गोपाय + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) गोपाय + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) गोपाय + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) गोपायति । 6-1-97 अतो गुणे gives पररूपम् (अकार:) as एकादेशः।

Questions:

1. There are twelve प्रत्यया: in the list सनादय: (referred to in the सूत्रम् 3-1-32 सनाद्यन्ता धातवः।) One of them is “आय” used in this example. The first one in the list is “सन्”। Which are the other ten?

2. Which other सूत्रम् (besides 3-1-32 सनाद्यन्ता धातवः) have we studied wherein पाणिनि: defines “धातव:”?

3. Can you spot a असुँङ्-आदेश: in the verse?

4. Where has 6-4-8 सर्वनामस्थाने चासम्बुद्धौ been used?

5. How would you say this in Sanskrit?
“We should all protect the Sanskrit language.” Use the feminine (compound) प्रातिपदिकम् “देववाणी” (literally “language of the gods”) for “Sanskrit language.”

6. How would you say this in Sanskrit?
“Having seen your wretched condition, my heart sinks.” Use the feminine प्रातिपदिकम् “अवस्था” for “condition”, the adjective प्रातिपदिकम् “दीन” (feminine “दीना”) for “wretched” and the अव्ययम् “दृष्ट्वा” for “having seen.”

Easy Questions:

1. Where has 7-2-102 त्यदादीनामः been used?

2. Derive the form क्रीडन् (पुंलिङ्गे प्रथमा-एकवचनम्) from the प्रातिपदिकम् “क्रीडत्”। Note: “क्रीडत्” ends in the शतृँ-प्रत्यय:।

Recent Posts

Topics