Home » 2011 » June » 10

Daily Archives: June 10, 2011

जीवामि 1As-लँट्

Today we will look at the form जीवामि 1As-लँट् from श्रीमद्वाल्मीकि-रामायणम् 5-28-3.

सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः ।
यत्राहमेवं परिभर्त्स्यमाना जीवामि यस्मात् क्षणमप्यपुण्या ।। ५-२८-३ ।।

Gita Press translation “Truly do the wise affirm that death does not come in the world before the appointed hour, since I, devoid of merit that I am, survive even for a moment, though being reproached unsparingly in this way.”

जीवामि is derived from the धातुः √जीव् (भ्वादि-गणः, जीवँ प्राणधारणे, धातु-पाठः #१. ६४३)

The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √जीव्-धातुः has one इत् letter – the अकार: following the वकार:। This इत् letter has a उदात्त-स्वर:। Thus the √जीव्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √जीव्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So जीव्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is उत्तम-पुरुष-एकवचनम्, the प्रत्यय: will be “मिप्”।

(1) जीव् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) जीव् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जीव् + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः। “मिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) जीव् + शप् + मिप् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) जीव् + अ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(6) जीवामि । By 7-3-101 अतो दीर्घो यञि – the ending अकार: of a अङ्गम् is elongated if it is followed by a सार्वधातुक-प्रत्यय: beginning with a letter of the यञ्-प्रत्याहार:।

Questions:

1. Can you spot a तिङन्त-पदम् with the जीव्-धातुः in the Third Chapter of the गीता?

2. The अव्ययम् “इति” normally ends a quotation. We have to look at the context to see where the quotation begins. In this verse, where does the quotation begin?

3. Can you identify other लँट् forms in this verse?

4. How do you say this in Sanskrit?
“One who doesn’t read the गीता lives in vain.” Use “मोघम्” as an adverb for “in vain.” (Ref. गीता 3-16.)

5. How do you say this in Sanskrit?
“Live happily.” Use लोँट् with √जीव् and use “सुखम्” as an adverb for “happily.”

6. How do you say this in Sanskrit?
“Nobody lives without water.” Use the अव्ययम् “विना” for “without” and use the neuter प्रातिपदिकम् “जल” for “water.” Use द्वितीया-विभक्ति: with “जल”।

Easy Questions:

1. Where has 6-1-77 इको यणचि been used in the verse? Where has 6-1-87 आद्गुणः been used? Where has 6-1-101 अकः सवर्णे दीर्घः been used?

2. Derive the form सन्त: (पुंलिङ्गे प्रथमा-बहुवचनम्) from the प्रातिपदिकम् “सत्”। This प्रातिपदिकम् ends in the शतृँ-प्रत्यय:।

Recent Posts

Topics