Home » 2011 » June » 02

Daily Archives: June 2, 2011

भवेताम् 3Ad-लिँङ्

Today we will look at the form भवेताम् 3Ad-विधिलिँङ् from श्रीमद्वाल्मीकि-रामायणम् 2-46-6.

पितरं चानुशोचामि मातरं च यशस्विनीम् ।
अपि नान्धौ भवेतां नौ रुदन्तौ तावभीक्ष्णशः ।। २-४६-६ ।।

Gita Press translation “I bewail (the lot of) my father as well as my illustrious mother (Kausalyā). I fear lest those parents of ours, who must be incessantly weeping, should be deprived of their eyesight.”

भवेताम् is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।

In the धातु-पाठः, the भू-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the भू-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So भू-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-द्विवचनम्, the प्रत्यय: will be “तस्”।

(1) भू + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् , the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + तस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तस्” as the substitute for the लकारः। “तस्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) भू + ताम् । 3-4-101 तस्थस्थमिपाम् तांतंतामः , The तिङ्-प्रत्ययाः तस्, थस्, थ and मिप् of a लकारः which is an ङित्, are replaced by ताम्, तम्, त and अम् respectively. ताम् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशो ऽनल्विधौ

(5) भू + यासुट् ताम् । by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च , the परस्मैपदम् affixes of लिँङः get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।

(6) भू + यास् ताम् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ताम् from getting the इत्-सञ्ज्ञा।

(7) भू + शप् + यास् ताम् । by 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(8) भो + शप् + यास् ताम् । by 7-3-84 सार्वधातुकार्धधातुकयोः , an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(9) भो + अ + यास् ताम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(10) भव + यास् ताम् । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः

(11) भव इय् ताम् । by 7-2-80 अतो येयः, when “यास्” of a सार्वधातुक-प्रत्ययः follows an अङ्गम् ending in a अकारः, then it is substituted by “इय्” ।

(12) भव इ ताम् । by 6-1-66 लोपो व्‍योर्वलि , a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

(13) भवेताम् । by 6-1-87 आद्गुणः

Questions:

1. Can you spot a विधि-लिँङ् form of भू-धातुः in Chapter 11 of गीता?

2. In commenting on the सूत्रम् 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the काशिका says – सीयुटोऽपवादः। What does this mean?

3. Which other (besides “तस्”, “ताम्”) तिङ्-प्रत्यय: has been used in the verse?

4. How do say this in Sanskrit?
“May you both be successful in all your endeavors.” Use a प्रातिपदिकम् from the verse for “successful.”

5. Please state the one synonym for the word “अन्ध:” (प्रातिपदिकम् “अन्ध” adjective) as given in the अमरकोश:।
अन्धोऽदृक् ।।२-६-६१।।
(इति द्वे “अचक्षुषः” नामनी)

Advanced Question:
1. Please do the पदच्छेदः of the सूत्रम् 7-2-80 अतो येयः and identify the विभक्ति:/वचनम् as well as the प्रातिपदिकम् in each पदम्।

Easy Questions:
1. Derive the form रुदन्तौ (प्रातिपदिकम् “रुदत्”, प्रथमा-द्विवचनम्)। Note – the प्रातिपदिकम् “रुदत्” ends in the शतृँ-प्रत्यय:।

2. Where is the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः used in the verse?

Recent Posts

Topics