Home » 2011 » June » 25

Daily Archives: June 25, 2011

अशृणवम् 1As-लँङ्

Today we will look at the form अशृणवम् 3As-लँङ् from श्रीमद्भागवतम् Sb1-5-26.

तत्रान्वहं कृष्णकथाः प्रगायतामनुग्रहेणाशृणवं मनोहराः ।
ताः श्रद्धया मेऽनुपदं विशृण्वतः प्रियश्रवस्यङ्ग ममाभवद्रुचिः ।। ०१-५-२६ ।।

Gita Press translation “There (in that society of godly men) by the grace of those saints, who were given to singing the Lord’s praises, I would daily listen to the soul-ravishing stories of Śrī Kṛṣṇa. Even as I heard these stories with reverence, O dear Vyāsa, step by step I developed an attraction for the Lord of delightful fame.”

अशृणवम् is derived from the धातुः √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२)

The विवक्षा is लँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √श्रु-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √श्रु-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √श्रु-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is उत्तम-पुरुष-एकवचनम्, the प्रत्यय: will be “मिप्”।

(1) श्रु + लङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) श्रु+ ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) श्रु + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः। “मिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) श्रु + अम् । By 3-4-101 तस्थस्थमिपां तांतंतामः, the तिङ्-प्रत्ययाः तस्, थस्, थ and मिप् of a लकारः which is a ङित्, are replaced by ताम्, तम्, त and अम् respectively. अम् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) शृ + श्नु + अम् । By 3-1-74 श्रुवः शृ च , the श्नु-प्रत्ययः is placed after the verbal root √श्रु (श्रु श्रवणे १. १०९२), when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Simultaneously, “श्रु” takes the substitution “शृ”। The श्नु-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) शृ + नु + अम् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting the इत्-सञ्ज्ञा।

(7) शृ + नो + अम् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.
Note: The प्रत्यय: “नु” is ङिद्वत् by 1-2-4 सार्वधातुकमपित्। Therefore 1-1-5 ग्क्ङिति च prevents 7-3-84 from performing the गुण: substitution for the ऋकार: of “शृ”।

(8) शृनवम् । अव्-आदेशः by 6-1-78 एचोऽयवायावः

(9) अट् शृनवम् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः before the अङ्गम् ।

(10) अशृनवम् । अनुबन्ध-लोपः is done by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(11) अशृणवम् । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् – णकारः shall be ordained in the place of the नकारः after the vowel ऋ also (along-side the रेफः and षकारः)।

Questions:

1. Can you spot another तिङन्तं पदम् (besides अशृणवम्) with a लँङ्-प्रत्यय: in the verse?

2. Where is this form (answer to question 1) used in the गीता?

3. In the absence of 3-4-101 तस्थस्थमिपां तांतंतामः, which सूत्रम् would have applied in step 4?

4. We have studied one सूत्रम् which is an अपवाद: for 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः। Which one is it?

5. With the help of some words from the verse, construct the following sentence in Sanskrit –
“Let us hear the soul-ravishing stories of Śrī Kṛṣṇa.”

6. How would you say this in Sanskrit?
“Quickly come here.” Use the verbal root √गम् (गमॢ- [गतौ]१. ११३७) with the उपसर्ग: “आङ्” for “to come” and use “शीघ्रम्” as an adverb “quickly.”

Easy questions:

1. Where is 6-1-109 एङः पदान्तादति used in the verse?

2. Can you spot a टा-प्रत्यय: in the verse?

Recent Posts

Topics