Home » 2011 » June » 13

Daily Archives: June 13, 2011

क्रामति 3As-लँट्

Today we will look at the form क्रामति 3As-लँट् from श्रीमद्वाल्मीकि-रामायणम् 4-11-4.

समुद्रात् पश्चिमात् पूर्वं दक्षिणादपि चोत्तरम् ।
क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः ।। ४-११-४ ।।

Gita Press translation “(Getting up at the close of night) Vālī strides from the western to the eastern and (moving to the south) from the southern to the northern ocean too, fatigue having altogether departed (from him).”

क्रामति is derived from the धातुः √क्रम् (भ्वादि-गणः, क्रमुँ पादविक्षेपे, धातु-पाठः #१. ५४५)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √क्रम्-धातुः has one इत् letter – the उकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus the √क्रम्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √क्रम्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So क्रम-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) क्रम् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) क्रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) क्रम् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) क्रम् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) क्रम् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) क्रामति । By 7-3-76 क्रमः परस्मैपदेषु, the vowel (अकार:) of the √क्रम्-धातुः is made दीर्घः (elongated) when followed by a शित्-प्रत्ययः which itself is followed by a परस्मैपद-प्रत्यय:।

Questions:

1. Where is क्रामति used in Chapter 15 of the गीता?

2. Where is the सूत्रम् 6-4-13 सौ च used in the verse?

3. Is there an alternate form possible here for लँट्, प्रथम-पुरुष:, एकवचनम् of √क्रम्?

4. How would you say this in Sanskrit?
“Let us not transgress the rules of the sage पाणिनि:।” Use √क्रम् with the उपसर्ग: “अति” for “to transgress.”

5. How would you say this in Sanskrit?
“How in the world would this be possible?” Use √भू with the उपसर्ग: “सम्” for “to be possible.”

6. Please list the thirty-six (!) synonyms for the word सूर्य: (प्रातिपदिकम् “सूर्य”, masculine) as given in the अमरकोश:। We’ve already seen these in a prior post. Search this web site for “Sun.”

Easy questions:

1. Where has 6-1-77 इको यणचि been used in this verse? Where has 6-1-87 आद्गुणः been used?

2. Can you spot a ङसिँ-प्रत्यय: in the verse?

Recent Posts

Topics