Home » Example for the day » पिबत 2Ap

पिबत 2Ap

Today we will look at the form पिबत 2Ap-लोँट् from श्रीमद्भागवतम् Sb1-1-3.

निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम् ।
पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुकाः ।। १-१-३ ।।

Gita Press translation “O ye devotees possessing a taste for divine joy, Śrīmad Bhāgavata is the fruit (essence) of the wiyielding tree of Veda, dropped on earth from the mouth of the parrot-like sage Śuka, and is full of nectar of supreme bliss. It is unmixed sweetness (devoid of rind, seed or other superfluous matter). Go on drinking this divine nectar again and again till there is consciousness left in you.”

पिबत is derived from the धातुः √पा (पा पाने, भ्वादि-गणः, धातु-पाठः #१. १०७४)

The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the पा-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the पा-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So पा-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is मध्यम-पुरुषः, बहुवचनम्, the प्रत्यय: will be “थ”।

(1) पा + लोँट् । By 3-3-162 लोट् च , the affix लोट् is prescribed after a धातुः when used in the sense of command/request.

(2) पा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) पा + थ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थ” as the substitute for the लकारः। “थ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) पा + त । By 3-4-85 लोटो लङ्वत्‌ , लोँट् is treated like लँङ् । लँङ् is a ङित्-लकार: (it has ङकार: as an इत्)। The तिङ्-प्रत्ययाः तस्, थस्, थ and मिप् of a लकारः which is a ङित्, are replaced by ताम्, तम्, त and अम् respectively by 3-4-101 तस्थस्थमिपां तांतंतामः । Since लोँट् is treated like लँङ्, the थ-प्रत्ययः of लोँट् also is replaced by “त”। “त” gets the सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) पा + शप् + त । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) पिब + शप् + त । 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः replaces “पा” with “पिब” when followed by a प्रत्ययः which begins with शकार: as an इत् । Since the beginning शकार: of the शप्-प्रत्यय: is an इत्, the condition for applying 7-3-78 is satisfied.

(7) पिब + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(8) पिबत । 6-1-97 अतो गुणे gives पररूपम् (अकार:) as एकादेशः।

Questions:

1. Where has पाणिनि: given an indication (ज्ञापकम्) in the अष्टाध्यायी that the correct form for लँट्, प्रथम-पुरुष:, एकवचनम् of √पा (पा पाने) is पिबति? (Which means that 7-3-86 पुगन्तलघूपधस्य च should not be applied to do the गुणादेश: for the इकार: of the अङ्गम्)।

2. Where is 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ used in this verse?

3. In the last word of which chapter(s) of the गीता has the सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used?

4. In commenting on the सूत्रम् 7-3-78, the तत्त्वबोधिनी says – ‘ष्ठिवुक्लमुचमाम्-‘ इत्यतः शितीत्यनुवर्तते। What does this mean?

5. How would you say this in Sanskrit?
“(You – plural) go on drinking again and again the nectar in the form of the गीता emanated from the mouth of श्रीविष्णु:।” Use the neuter (compound) प्रातिपदिकम् “गीतामृत” for “nectar in the form of the गीता” and the adjective प्रातिपदिकम् “विनिःसृत” for “emanated.”

6. How would you say this in Sanskrit?
“One should never drink liquor.” Use the feminine प्रातिपदिकम् “मदिरा” for “liquor.”

Easy Questions:

1. Can you spot a term in the verse which has घि-सञ्ज्ञा?

2. Where is 8-3-22 हलि सर्वेषाम् used in the verse?


1 Comment

  1. 1. Where has पाणिनि: given an indication (ज्ञापकम्) in the अष्टाध्यायी that the correct form for लँट्, प्रथम-पुरुष:, एकवचनम् of √पा (पा पाने) is पिबति? (Which means that 7-3-86 पुगन्तलघूपधस्य च should not be applied to do the गुणादेश: for the इकार: of the अङ्गम्)।

    Answer: 7-4-4 लोपः पिबतेरीच्चाभ्यासस्य। In this सूत्रम्, “पिबते:” is षष्ठी-एकवचनम् of the प्रातिपदिकम् “पिबति”।
    As per the सिद्धान्त-कौमुदी, the आदेश: prescribed for “पा” by 7-3-78 is “पिब” (ending in a अकार:) and not “पिब्” (ending in a बकार:)। In the आदेश: “पिब”, the उपधा (penultimate letter) is the बकार: (and not the इकार:), hence 7-3-86 cannot apply.
    But even if we take the आदेश: as “पिब्” (ending in a बकार:), we could still make an argument that the इकार: should not take गुण: (by 7-3-86) because पाणिनि: has used the form “पिबति” in 7-4-4.

    2. Where is 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ used in this verse?

    Answer: In भुवि (प्रातिपदिकम् “भू”, सप्तमी-एकवचनम्)।
    भू + ङि (4-1-2 स्वौजसमौट्छष्टा…) = भू + इ (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः)
    = भुवि (6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ)
    The reason why 6-4-77 applied here is because the ending ऊकार: of “भू” belongs to a धातु:।
    (ref: √भू, भू सत्तायाम्, धातु-पाठः #१. १)

    3. In the last word of which chapter(s) of the गीता has the सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used?

    Answer: In Chapter 2 and Chapter 5: ऋच्छति – √ऋ (ऋ गतिप्रापणयोः १. १०८६), लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
    स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ 2-72 ॥
    भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्‌ ।
    सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ 5-29 ॥

    In Chapter 4 it’s last word but one:
    तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।
    छित्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ 4-42 ॥
    उत्तिष्ठ – √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), “उद्”-उपसर्गः, लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।

    4. In commenting on the सूत्रम् 7-3-78, the तत्त्वबोधिनी says – ‘ष्ठिवुक्लमुचमाम्-’ इत्यतः शितीत्यनुवर्तते। What does this mean?

    Answer: The अनुवृत्तिः of शिति comes into 7-3-78 from 7-3-75 ष्ठिवुक्लम्याचमां शिति ।

    5. How would you say this in Sanskrit?
    “(You – plural) go on drinking again and again the nectar in the form of the गीता emanated from the mouth of श्रीविष्णु:।” Use the neuter (compound) प्रातिपदिकम् “गीतामृत” for “nectar in the form of the गीता” and the adjective प्रातिपदिकम् “विनिःसृत” for “emanated.”

    Answer: श्रीविष्णोः मुखात् विनिःसृतम् गीतामृतम् मुहु: मुहु: पिबत = श्रीविष्णोर्मुखाद् विनिःसृतं गीतामृतं मुहुर्मुहुः पिबत।

    6. How would you say this in Sanskrit?
    “One should never drink liquor.” Use the feminine प्रातिपदिकम् “मदिरा” for “liquor.”

    Answer: न कदा अपि मदिराम् पिबेत् = न कदापि मदिरां पिबेत्।

    Easy Questions:

    1. Can you spot a term in the verse which has घि-सञ्ज्ञा?

    Answer: The प्रातिपदिकम् “निगमकल्पतरु” has the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि। The form निगमकल्पतरोः, used in the verse, is षष्ठी-एकवचनम् of the प्रातिपदिकम् “निगमकल्पतरु”।

    2. Where is 8-3-22 हलि सर्वेषाम् used in the verse?

    Answer: In the सन्धिकार्यम् between रसिकाः, भुवि = रसिका भुवि।
    रसिकास् + भुवि
    = रसिकारुँ + भुवि 8-2-66 ससजुषो रु:
    = रसिकाय् + भुवि 8-3-17 भोभगोअघोअपूर्वस्य योऽशि
    = रसिका + भुवि – 8-3-22 हलि सर्वेषाम् When a letter of the हल्-प्रत्याहारः (consonant) follows then, in the opinion of all teachers, the यकारः at the end of a पदम् drops, when it is preceded by the अवर्णः (अकारः or आकारः)।

Leave a comment

Your email address will not be published.

Recent Posts

Topics