Home » Example for the day » आरोहतु 3As-लोँट्

आरोहतु 3As-लोँट्

Today we will look at the form आरोहतु 3As-लोँट् from श्रीमद्वाल्मीकि-रामायणम् 1-24-3.

आरोहतु भवान् नावं राजपुत्रपुरस्कृतः ।
अरिष्टं गच्छ पन्थानं मा भूत् कालस्य पर्ययः || १-२४-३ ||

Gita Press translation “Board you the boat followed by the king’s sons and (having crossed the river) proceed on your journey at an auspicious moment. Let there be no loss of time.”

आरोहतु is derived from the धातुः √रुह् (भ्वादि-गणः,रुहँ बीजजन्मनि प्रादुर्भावे च, धातु-पाठः #१. ९९५)

“आङ्” has been used as an उपसर्ग: – ref. 1-4-59 उपसर्गाः क्रियायोगे।

The विवक्षा is लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √रुह्-धातुः has one इत् letter – the अकार: following the हकार:। This इत् letter has a उदात्त-स्वर:। Thus the √रुह्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √रुह्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So रुह्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) रुह् + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) रुह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) रुह् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) रुह् + तु । By 3-4-86 एरुः , इकारः of a लोँट् affix is substituted by उकारः। The उपधा (उकार:) of the अङ्गम् “रुह्” has the लघु-सञ्ज्ञा by the सूत्रम् 1-4-10 ह्रस्‍वं लघु

(5) रुह् + शप् + तु । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) रुह् + अ + तु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) रोहतु । By 7-3-86 पुगन्तलघूपधस्य च – When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases: i) The अङ्गम् ends in a पुक्-आगमः। or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

Questions:

1. Can you spot a तिङन्त-पदम् (लँट्) along with the आङ्-उपसर्गः in Chapter 16 of the गीता?

2. Where is the सूत्रम् 7-1-86 इतोऽत् सर्वनामस्थाने used in the verse?

3. In the derivation of the form भवान् why is 6-4-14 अत्वसन्तस्य चाधातोः applied before 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः?

4. Use a couple of words from the verse to construct the following sentence in Sanskrit.
“Let there be no sorrow in your mind.” Use the masculine प्रातिपदिकम् “शोक” for “sorrow.”

5. How would you say this in Sanskrit?
“Let the boy mount the horse.” Use आ + √रुह् for “to mount.”

6. The अमरकोश: gives eleven synonyms for the word “मार्ग:” (प्रातिपदिकम् “मार्ग” masculine, meaning “path”). One of them is पन्था: (प्रातिपदिकम् “पथिन्” masculine) which is used in this example. Please list the remaining ten.
अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः।
सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ।।२-१-१५।।
(इति द्वादश “मार्गस्य” नामानि)

Easy Questions:

1. Where is the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः used in the verse?

2. Can you spot a औकारान्तम् (ending in “औ”) प्रातिपदिकम् in the verse?


1 Comment

  1. 1. Can you spot a तिङन्त-पदम् (लँट्) along with the आङ्-उपसर्गः in Chapter 16 of the गीता?
    Answer: आचरति। उपसर्गः “आङ्”, √चर् (चरँ गत्यर्थ:, १.६४०)।
    एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः।
    आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्‌ ।। 16-22 ।।

    2. Where is the सूत्रम् 7-1-86 इतोऽत् सर्वनामस्थाने used in the verse?

    Answer: In पन्थानम् (प्रातिपदिकम् “पथिन्”, द्वितीया-एकवचनम्।)
    पथिन् + अम् । 4-1-2 स्वौजसमौट्छष्टा…। 1-3-4 न विभक्तौ तुस्माः prevents the मकारः of अम्-प्रत्ययः from getting the इत्-सञ्ज्ञा।
    = पथन् + अम् । 7-1-86 इतोऽत्‌ सर्वनामस्थाने – The इकारः of पथिन्, मथिन् and ऋभुक्षिन् gets अकारः as replacement when they are followed by a सर्वनामस्थानम् affix. The अम्-प्रत्यय: has सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य ।
    = पन्थन् + अम् । 7-1-87 थो न्थः – The थकारः of पथिन् and मथिन् gets न्थ् as replacement when they are followed by a सर्वनामस्थानम् affix.
    = पन्थानम् । 6-4-8 सर्वनामस्थाने चासम्बुद्धौ।

    3. In the derivation of the form भवान् why is 6-4-14 अत्वसन्तस्य चाधातोः applied before 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः?
    Answer: The प्रातिपदिकम् “भवत्” used in this verse ends in the डवतुँ-प्रत्यय: and hence 6-4-14 अत्वसन्तस्य चाधातोः comes into application. Steps are as follows:

    भवत् + सुँ । 4-1-2 स्वौजसमौट्छष्टा…।
    = भवत् + स् । 1-3-2 उपदेशेऽजनुनासिक इत्।
    = भवात् + स् । 6-4-14 अत्वसन्तस्य चाधातोः।
    Note: 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः is actually a later rule, and also an invariable rule (नित्य-कार्यम्) compared to 6-4-14. So as per 1-4-2 विप्रतिषेधे परं कार्यम्, we should apply 7-1-70 before 6-4-14. But if we do that then the mention of “अतु” in 6-4-14 will become useless – it will never find application because then the उपधा will always be a नकार:। So on the basis of वचनसामर्थ्यात् we apply 6-4-14 before 7-1-70.
    Now we get भवान्त् + स् । 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, 1-1-47 मिदचोऽन्त्यात्परः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्।
    = भवान्त् । 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्।
    = भवान् । 8-2-23 संयोगान्तस्य लोपः।
    Note: After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot be applied because of 8-2-1 पूर्वत्रासिद्धम्।

    4. Use a couple of words from the verse to construct the following sentence in Sanskrit.
    “Let there be no sorrow in your mind.” Use the masculine प्रातिपदिकम् “शोक” for “sorrow.”

    Answer: तव मनसि शोकः मा भूत् = तव मनसि शोको मा भूत्।

    5. How would you say this in Sanskrit?
    “Let the boy mount the horse.” Use आ + √रुह् for “to mount.”

    Answer: बालकः अश्वम् आरोहतु। = बालकोऽश्वमारोहतु।

    6. The अमरकोश: gives eleven synonyms for the word “मार्ग:” (प्रातिपदिकम् “मार्ग” masculine, meaning “path”). One of them is पन्था: (प्रातिपदिकम् “पथिन्” masculine) which is used in this example. Please list the remaining ten.
    अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः।
    सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ।।२-१-१५।।
    (इति द्वादश “मार्गस्य” नामानि)

    Answer: The other synonyms of मार्ग:/पन्था: are
    1. अयनम् (प्रातिपदिकम् “अयन”, neuter)
    2. वर्त्म (प्रातिपदिकम् “वर्त्मन्”, neuter)
    3. अध्वा (प्रातिपदिकम् “अध्वन्”, masculine)
    4. पदवी (प्रातिपदिकम् “पदवी”, feminine)
    5. सृतिः (प्रातिपदिकम् “सृति”, feminine)
    6. सरणिः (प्रातिपदिकम् “सरणि”, feminine)
    7. पद्धतिः (प्रातिपदिकम् “पद्धति”, feminine)
    8. पद्या (प्रातिपदिकम् “पद्या”, feminine)
    9. वर्तनी (प्रातिपदिकम् “वर्तनी”, feminine)
    10. एकपदी (प्रातिपदिकम् “एकपदी”, feminine)

    Easy Questions:

    1. Where is the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः used in the verse?

    Answer: In कालस्य (प्रातिपदिकम् “काल” masculine, षष्ठी-एकवचनम्)
    काल + ङस् (4-1-2 स्वौजसमौट्…)
    = काल + स्य (7-1-12 टाङसिङसामिनात्स्याः – Following a प्रातिपदिकम् ending in a अकार:, the affixes टा, ङसिँ and ङस् are replaced respectively by इन, आत् and स्य)
    = कालस्य।

    2. Can you spot a औकारान्तम् (ending in “औ”) प्रातिपदिकम् in the verse?

    Answer: नावम् (औकारान्त-स्त्रीलिङ्ग-प्रातिपदिकम् “नौ”, द्वितीया-एकवचनम्)
    नौ + अम् (4-1-2 स्वौजसमौट्…)
    = नाव् + अम् (6-1-78 एचोऽयवायावः)
    = नावम्।

Leave a comment

Your email address will not be published.

Recent Posts

Topics