Home » Example for the day » त्यजेत् 3As-विधिलिँङ्

त्यजेत् 3As-विधिलिँङ्

Today we will look at the form त्यजेत् 3As-विधिलिँङ् from श्रीमद्भागवतम् Sb11-23-19.

एते पञ्चदशानर्था ह्यर्थमूला मता नृणाम् ।
तस्मादनर्थमर्थाख्यं श्रेयोऽर्थी दूरतस्त्यजेत् ।। ११-२३-१९ ।।

Gita Press translation “These fifteen evils found in men are believed to have their source in wealth; therefore, a seeker of (final) beatitude should abandon from a distance the evil going in the name of wealth (lit., that which is solicited).”

त्यजेत् is derived from the धातुः √त्यज् (भ्वादि-गणः, त्यजँ हानौ धातु-पाठः #१. ११४१)

The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, √त्यज् has one इत् letter which is the अकार: following the जकार:। This इत् letter has a उदात्त-स्वर:। Thus the √त्यज्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √त्यज्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √त्यज्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) त्यज् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् , the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) त्यज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) त्यज्+ तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) त्यज् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) त्यज् + त् । इतश्‍च 3-4-100, the ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.

(6) त्यज् + यासुट् त् । by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च , the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।

(7) त्यज् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(8) त्यज् + शप् + यास् त् । by 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(9) त्यज् + अ + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(10) त्यज इय् त् । by 7-2-80 अतो येयः, the “यास्” of a सार्वधातुक-प्रत्ययः is substituted by “इय्” when it follows an अङ्गम् ending in a अकारः।

(11) त्यज इ त् । By 6-1-66 लोपो व्योर्वलि, a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

(12) त्यजेत् । by 6-1-87 आद्गुणः

Questions:

1. In how many places has त्यजेत् been used in the गीता?

2. Where has the सूत्रम् 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been used in this verse?

3. How do you say this in Sanskrit?
“Who would give up an opportunity like this one?” Use the adjective प्रातिपदिकम् “ईदृश” for “like this one” and the masculine प्रातिपदिकम् “अवसर” for “opportunity.”

4. How do you say this in Sanskrit?
“Nobody gives up an opportunity like this one.”

5. How do you say this in Sanskrit?
“You should not give up the study of grammar.” Use the neuter प्रातिपदिकम् “अध्ययनम्” for “study.”

6. The अमरकोश: gives twelve synonyms for the word “द्रव्यम्” (प्रातिपदिकम् “द्रव्य” neuter, meaning “wealth”). One of them is अर्थः (प्रातिपदिकम् “अर्थ” masculine) used in this verse. Please list the other eleven.
द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु ।
हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि ।।२-९-९०।।
(इति त्रयोदश “द्रव्यस्य” नामानि)

Easy Questions:
1. Can you spot a “शी”-आदेश: in the verse?

2. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used?


1 Comment

  1. 1. In how many places has त्यजेत् been used in the गीता?
    Answer: त्यजेत् has been used in the following three places in the गीता –
    त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः।
    कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ 16-21 ॥
    दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्
    स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ 18-8 ॥
    सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् |
    सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः || 18-48||

    2. Where has the सूत्रम् 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been used in this verse?
    Answer: In the सन्धि-कार्यम् between पञ्चदश and अनर्था:। पञ्चदश is प्रथमा-बहुवचनम् of the प्रातिपदिकम् “पञ्चदशन्”। The सूत्रम् 8-2-7 नलोपः प्रातिपदिकान्तस्य has been used to do the नकार-लोप: and arrive at the form पञ्चदश।

    Now as per 8-2-1 पूर्वत्रासिद्धम्, this नकार-लोपः (done by 8-2-7) to arrive at the form पञ्चदश should not be visible to any prior rule (in the अष्टाध्यायी)।

    But 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति limits the authority of 8-2-1 and says that the नकार-लोपः (done by 8-2-7) is not visible only to those rules that are in the four categories mentioned below – others will see the नकार-लोपः।
    The four categories are:
    1. सुँब्विधौ – rules relating to सुँप् affixes
    2. स्वरविधौ – rules relating to accents (in the वेद:)
    3. सञ्ज्ञाविधौ – rules that give names or designations
    4. कृति तुँग्विधौ – rules that prescribe a तुँक् augment in connection with a कृत्-प्रत्यय:।

    Since 6-1-101 अकः सवर्णे दीर्घः does not fall in any of the above four categories, it will see the नकार-लोपः and hence apply to give पञ्चदश + अनर्था: = पञ्चदशानर्था:। (This would not have been possible if we didn’t have 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति limiting the application of 8-2-1 पूर्वत्रासिद्धम्)।

    3. How do you say this in Sanskrit?
    “Who would give up an opportunity like this one?” Use the adjective प्रातिपदिकम् “ईदृश” for “like this one” and the masculine प्रातिपदिकम् “अवसर” for “opportunity.”
    Answer: कः ईदृशम् अवसरम् त्यजेत् = क ईदृशमवसरं त्यजेत्।

    4. How do you say this in Sanskrit?
    “Nobody gives up an opportunity like this one.”
    Answer: न कश्चित् ईदृशम् अवसरम् त्यजति = न कश्चिदीदृशमवसरं त्यजति।
    अथवा –
    न क: अपि ईदृशम् अवसरम् त्यजति = न कोऽपीदृशमवसरं त्यजति।

    5. How do you say this in Sanskrit?
    “You should not give up the study of grammar.” Use the neuter प्रातिपदिकम् “अध्ययनम्” for “study.”
    Answer: व्याकरणस्य अध्ययनम् न त्यजेः = व्याकरणस्याध्ययनं न त्यजेः।

    6. The अमरकोश: gives twelve synonyms for the word “द्रव्यम्” (प्रातिपदिकम् “द्रव्य” neuter, meaning “wealth”). One of them is अर्थः (प्रातिपदिकम् “अर्थ” masculine) used in this verse. Please list the other eleven.
    द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु ।
    हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि ।।२-९-९०।।
    (इति त्रयोदश “द्रव्यस्य” नामानि)
    Answer:
    1. वित्तम् (प्रातिपदिकम् “वित्त” neuter)
    2. स्वापतेयम् (प्रातिपदिकम् “स्वापतेय” neuter)
    3. रिक्थम् (प्रातिपदिकम् “रिक्थ” neuter)
    4. ऋक्थम् (प्रातिपदिकम् “ऋक्थ” neuter)
    5. धनम् (प्रातिपदिकम् “धन” neuter)
    6. वसु (प्रातिपदिकम् “वसु” neuter)
    7. हिरण्यम् (प्रातिपदिकम् “हिरण्य” neuter)
    8. द्रविणम् (प्रातिपदिकम् “द्रविण” neuter)
    9. द्युम्नम् (प्रातिपदिकम् “द्युम्न” neuter)
    10. राः (प्रातिपदिकम् “रै” masculine)
    11. विभवः (प्रातिपदिकम् “विभव” masculine)

    Easy Questions:
    1. Can you spot a “शी”-आदेश: in the verse?
    Answer: एते (प्रातिपदिकम् “एतद्”, पुंलिङ्गे प्रथमा-बहुवचनम्)
    एतद् + जस् (4-1-2 स्वौजसमौट्…)
    एत अ + जस् (7-2-102 त्यदादीनामः)
    एत + जस् (6-1-97 अतो गुणे)
    एत + शी (“शी”-आदेश: by 7-1-17 जसः शी )
    एत + ई (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः)
    एते (6-1-87 आद्गुणः)

    2. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used?
    Answer: The सूत्रम् 8-3-22 हलि सर्वेषाम् has been used three times:
    In the सन्धि-कार्यम् between अनर्थाः + हि = अनर्था हि, between अर्थमूलाः + मताः = अर्थमूला मताः, and between मताः + नृणाम् = मता नृणाम्।
    अनर्थास् + हि
    अनर्थारुँ + हि | 8-2-66 ससजुषो रु:।
    अनर्थाय् + हि | 8-3-17 भोभगोअघोअपूर्वस्य योऽशि।
    अनर्था + हि | 8-3-22 हलि सर्वेषाम्, when a letter of the हल्-प्रत्याहारः (consonant) follows then, in the opinion of all teachers, the यकारः at the end of a पदम् drops, when it is preceded by the अवर्णः (अकारः or आकारः)।

    Similarly for अर्थमूलाः + मताः = अर्थमूला मताः, and मताः + नृणाम् = मता नृणाम्।

Leave a comment

Your email address will not be published.

Recent Posts

Topics