Home » Example for the day » दहेत् 3As-लिँङ्

दहेत् 3As-लिँङ्

Today we will look at the form दहेत् 3As-विधिलिँङ् from श्रीमद्वाल्मीकि-रामायणम् 6-5-9.

अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना ।
एवं च प्रज्वलन् कामो न मा सुप्तं जले दहेत् ।। ६-५-९ ।।

Gita Press translation, “Diving into the sea without you (as my companion), O darling of Sumitrā, I shall repose there. Flaming love will not consume me lying asleep in water as aforesaid.”

दहेत् is derived from the धातुः √दह् (भ्वादि-गणः, दहँ भस्मीकरणे धातु-पाठः #१. ११४६)

The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, √दह् has one इत् letter which is the अकार: following the हकार:। This इत् letter has a उदात्त-स्वर:। Thus the √दह्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √दह्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √दह्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) दह् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् , the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) दह्+ ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दह् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(3) दह् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(4) दह् + त् । इतश्‍च 3-4-100, the ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.

(5) दह् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च , the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।

(6) दह् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(7) दह् + शप् + यास् त् । by 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(8) दह् + अ + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(9) दह + इय् त् । By 7-2-80 अतो येयः, when “यास्” of a सार्वधातुक-प्रत्ययः follows an अङ्गम् ending in a अकारः, then it is substituted by “इय्” ।

(11) दह इ त् । By 6-1-66 लोपो व्योर्वलि, a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

(12) दहेत् । By 6-1-87 आद्गुणः

Questions:

1. Can you identify a तिङन्त-पदम् with दह्-धातुः in Chapter 2 of the गीता?

2. As we have seen in previous examples, the क्त्वा-प्रत्यय: is used when we have the same doer doing two actions. The verbal root in the earlier action takes the क्त्वा-प्रत्यय:| (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले । If there is a compound formation then the क्त्वा-प्रत्यय: is replaced by ल्यप् as per 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्)। In this verse the word “अवगाह्य” ends in ल्यप्-प्रत्यय:। Who is the common doer(s) and what is his/her later action?

3. Which प्रातिपदिकम् used in the verse is उगित्? Is there more than one?

4. Which word in the verse has the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः?

5. How do you say this in Sanskrit?
“The retreating enemies burnt all the bridges in the city”. Use the adjective प्रातिपदिकम् “निवर्तमान” for “retreating” and the masculine प्रातिपदिकम् “सेतु” for “bridge.”

6. Please list the eighteen synonyms for काम: (प्रातिपदिकम् “काम” masculine, meaning “Cupid”) as given in the अमरकोश:।
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ।
कंदर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ।।१-१-२५।।
सम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ।*
पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ।।१-१-२६।।
(इति ऊनविंशति: “कामस्य” नामानि)

* Some editions of the अमरकोश: have शम्बरारि: instead of सम्बरारि:।

Easy Questions:

1. Can you spot a टा-प्रत्ययः in the verse?

2. Where is the सूत्रम् 6-1-114 हशि च used in the verse?


1 Comment

  1. Questions:
    1. Can you identify a तिङन्त-पदम् with दह्-धातुः in Chapter 2 of the गीता?
    Answer: दहति – लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
    न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ 2-23 ॥

    2. As we have seen in previous examples, the क्त्वा-प्रत्यय: is used when we have the same doer doing two actions. The verbal root in the earlier action takes the क्त्वा-प्रत्यय:| (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले । If there is a compound formation then the क्त्वा-प्रत्यय: is replaced by ल्यप् as per 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्)। In this verse the word “अवगाह्य” ends in ल्यप्-प्रत्यय:। Who is the common doer(s) and what is his/her later action?
    Answer: The common doer is अहम् (refers to Lord Rama), and his later action is स्वप्स्ये “(I) shall sleep”.

    3. Which प्रातिपदिकम् used in the verse is उगित्? Is there more than one?
    Answer: The प्रातिपदिकम् “भवत्” of भवता (पुंलिङ्गे तृतीया-एकवचनम्) is an उगित्।
    भवत्-शब्दः can be derived in two ways. In one way it is डवतुँ-प्रत्ययान्तः and is used as a pronoun. In the second derivation, it is शतृँ-प्रत्ययान्तः and is the present participle of the भू-धातु:। Here in the verse it is used in the sense of a pronoun and is a डवतुँ-प्रत्ययान्त-शब्दः।
    The प्रातिपदिकम् “प्रज्वलत्” of प्रज्वलन् (पुंलिङ्गे प्रथमा-एकवचनम्) is a शतृँ-प्रत्ययान्त-शब्दः and is therefore an उगित् too.

    4. Which word in the verse has the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः?
    Answer: विना। By 5-2-27 विनञ्भ्यां नानाञौ न सह, “विना” is formed by adding the ना-प्रत्ययः to “वि”। It gets the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः।

    5. How do you say this in Sanskrit?
    “The retreating enemies burnt all the bridges in the city”. Use the adjective प्रातिपदिकम् “निवर्तमान” for “retreating” and the masculine प्रातिपदिकम् “सेतु” for “bridge.”
    Answer: निवर्तमानाः रिपवः/अरयः नगरे सर्वान् सेतून् अदहन्। = निवर्तमाना रिपवो/अरयो नगरे सर्वान्सेतूनदहन्।

    6. Please list the eighteen synonyms for काम: (प्रातिपदिकम् “काम” masculine, meaning “Cupid”) as given in the अमरकोश:।
    मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ।
    कंदर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ।।१-१-२५।।
    सम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ।*
    पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ।।१-१-२६।।
    (इति ऊनविंशति: “कामस्य” नामानि)
    * Some editions of the अमरकोश: have शम्बरारि: instead of सम्बरारि:।
    Answer: 1. मदनः (प्रातिपदिकम् “मदन” masculine)
    2. मन्मथः (प्रातिपदिकम् “मन्मथ” masculine)
    3. मारः (प्रातिपदिकम् “मार” masculine)
    4. प्रद्युम्नः (प्रातिपदिकम् “प्रद्युम्न” masculine)
    5. मीनकेतनः (प्रातिपदिकम् “मीनकेतन” masculine)
    6. कन्दर्पः (प्रातिपदिकम् “कन्दर्प” masculine)
    7. दर्पकः (प्रातिपदिकम् “दर्पक” masculine)
    8. अनङ्गः (प्रातिपदिकम् “अनङ्ग” masculine)
    9. पञ्चशरः (प्रातिपदिकम् “पञ्चशर” masculine)
    10. स्मरः (प्रातिपदिकम् “स्मर” masculine)
    11. सम्बरारि:/शम्बरारि: (प्रातिपदिकम् “सम्बरारि/शम्बरारि” masculine)
    12. मनसिजः (प्रातिपदिकम् “मनसिज” masculine)
    13. कुसुमेषुः (प्रातिपदिकम् “कुसुमेषु” masculine)
    14. अनन्यजः (प्रातिपदिकम् “अनन्यज” masculine)
    15. पुष्पधन्वा (प्रातिपदिकम् “पुष्पधन्वन्” masculine)
    16. रतिपतिः (प्रातिपदिकम् “रतिपति” masculine)
    17. मकरध्वजः (प्रातिपदिकम् “मकरध्वज” masculine)
    18. आत्मभूः (प्रातिपदिकम् “आत्मभू” masculine)

    Easy Questions:
    1. Can you spot a टा-प्रत्ययः in the verse?
    Answer: भवता (प्रातिपदिकम् “भवत्”, पुंलिङ्गे तृतीया-एकवचनम्)
    भवत् + टा (4-1-2 स्वौजसमौट्…)
    भवत् + आ (1-3-7 चुटू, 1-3-9 तस्य लोपः)
    भवता।

    2. Where is the सूत्रम् 6-1-114 हशि च used in the verse?
    Answer: The सूत्रम् 6-1-114 हशि च is used in कामो न (= कामः, न)।
    कामस् + न
    कामरुँ + न (8-2-66 ससजुषो रु)
    काम उ + न (6-1-114 हशि च, when the letter रुँ is preceded by a अकार: and is followed by a हश् letter, then it is substituted by a उकार:)
    कामो + न (6-1-87 आद्गुणः)

Leave a comment

Your email address will not be published.

Recent Posts

Topics