Home » Example for the day » पठेयुः 3Ap-लिँङ

पठेयुः 3Ap-लिँङ

Today we will look at the form पठेयुः 3Ap-विधिलिँङ् from श्रीमद्भागवतम् Sb6-13-23.

पठेयुराख्यानमिदं सदा बुधाः शृण्वन्त्यथो पर्वणि पर्वणीन्द्रियम् ।
धन्यं यशस्यं निखिलाघमोचनं रिपुञ्जयं स्वस्त्ययनं तथायुषम् ।। ६-१३-२३ ।।

Gita Press translation “Therefore the wise should always recite or hear (at least) on every festival this story relating to Indra, which brings wealth, fame and longetivity, is a means of ridding one of all sinful propensities, and a source of (all) blessings and helps one conquer one’s enemies.”

पठेयुः is derived from the धातुः √पठ् (भ्वादि-गणः, पठँ व्यक्तायां वाचि १. ३८१)

The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the पठ्-धातुः has one इत् letter – the अकार: following the ठकार:। This इत् letter has a उदात्त-स्वर:। Thus the पठ्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the पठ्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So पठ्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झि”।

(1) पठ् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् , the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) पठ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) पठ् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) पठ् + जुस् । By 3-4-108 झेर्जुस्, the affix झि of लिङ् is replaced by जुस् । जुस् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ । See easy question 1.

(5) पठ् + यासुट् जुस् । by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च , the परस्मैपदम् affixes of लिङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।

(6) पठ् + यास् उस् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। The जकारः of जुस् takes लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जुस् from getting the इत्-सञ्ज्ञा।

(7) पठ् + शप् + यास् उस् । by 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(8) पठ् + अ + यास् उस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(9) पठ + इय् उस् । By 7-2-80 अतो येयः, when “यास्” of a सार्वधातुक-प्रत्ययः follows an अङ्गम् ending in a अकारः, then it is substituted by “इय्” ।

(10) पठेयुस् । By 6-1-87 आद्गुणः

(11) पठेयुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 3-4-108 झेर्जुस् been used in the first ten verses of Chapter 2 of the गीता?

2. Why didn’t the सूत्रम् 6-1-66 लोपो व्योर्वलि apply after step 9?

3. The सूत्रम् 3-4-108 झेर्जुस् is an अपवादः for which सूत्रम्?

4. Can you identify three अव्यय-पदानि in the verse?

5. How do you say the following in Sanskrit?
“Every wise man should read the अष्टाध्यायी of पाणिनि:” Use the सर्वनाम-प्रातिपदिकम् “सर्व” for “every” and use a word from the verse for “wise man.”

6. The अमरकोश: gives eleven synonyms for the word “पापम्” (प्रातिपदिकम् “पाप” neuter, meaning “sin/evil”). One of them is अघम् (प्रातिपदिकम् “अघ” neuter) used (within a compound) in this verse. Please list the other ten.
अस्त्री पङ्कं पुमान्पाप्मा पापं किल्बिषकल्मषम् ।
कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम् ।।१-४-२३।।
(इति द्वादश “पापस्य” नामानि)

Easy Questions:
1. In step 4, why didn’t “जुस्” replace only the ending इकार: of “झि” as per 1-1-52 अलोऽन्त्यस्य?

2. Where is the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः used in the verse?


1 Comment

  1. Questions:
    1. Where has the सूत्रम् 3-4-108 झेर्जुस् been used in the first ten verses of Chapter 2 of the गीता?
    Answer: सूत्रम् 3-4-108 झेर्जुस् been used in जयेयुः – √जि-धातुः, विधि-लिँङ्, प्रथम-पुरुषः, बहुवचनम् ।
    न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः
    यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ 2-6 ॥

    2. Why didn’t the सूत्रम् 6-1-66 लोपो व्योर्वलि apply after step 9?
    Answer: सूत्रम् 6-1-66 लोपो व्योर्वलि (a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः) can apply only when a वकारः or a यकारः is followed by a letter of the वल्-प्रत्याहारः । उकारः of उस् does not belong to the वल्-प्रत्याहारः, that’s why this सूत्रम् 6-1-66 didn’t apply.

    3. The सूत्रम् 3-4-108 झेर्जुस् is an अपवादः for which सूत्रम्?
    Answer: The सूत्रम् 3-4-108 झेर्जुस् (the affix झि of लिङ् is replaced by जुस्) is an अपवादः for the सूत्रम् 7-1-3 झोऽन्तः (“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।)

    4. Can you identify three अव्यय-पदानि in the verse?
    Answer: सदा and तथा – these get the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः।
    अथो – this comes under चादि-गणः। It gets the निपात-सञ्ज्ञा by 1-4-57 चादयोऽसत्त्वे (which comes under the अधिकार: of 1-4-56 प्राग्रीश्वरान्निपाताः) and अव्यय-सञ्ज्ञा by 1-1-37 स्वरादिनिपातमव्ययम्।

    5. How do you say the following in Sanskrit?
    “Every wise man should read the अष्टाध्यायी of पाणिनि:” Use the सर्वनाम-प्रातिपदिकम् “सर्व” for “every” and use a word from the verse for “wise man.”
    Answer: सर्वः बुध: पाणिनेः अष्टाध्यायीम् पठेत्। = सर्वो बुध: पाणिनेरष्टाध्यायीं पठेत्।

    6. The अमरकोश: gives eleven synonyms for the word “पापम्” (प्रातिपदिकम् “पाप” neuter, meaning “sin/evil”). One of them is अघम् (प्रातिपदिकम् “अघ” neuter) used (within a compound) in this verse. Please list the other ten.
    अस्त्री पङ्कं पुमान्पाप्मा पापं किल्बिषकल्मषम् ।
    कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम् ।।१-४-२३।।
    (इति द्वादश “पापस्य” नामानि)
    Answer: The synonyms for पापम्/अघम् are –
    1. पङ्कः/पङ्कम् (प्रातिपदिकम् “पङ्क” masculine/neuter)
    2. पाम्मा (प्रातिपदिकम् “पाप्मन्” masculine)
    3. किल्बिषम् (प्रातिपदिकम् “किल्बिष” neuter)
    4. कल्मषम् (प्रातिपदिकम् “कल्मष” neuter)
    5. कलुषम् (प्रातिपदिकम् “कलुष” neuter)
    6. वृजिनम् (प्रातिपदिकम् “वृजिन” neuter)
    7. एनः (प्रातिपदिकम् “एनस्” neuter)
    8. अंहः (प्रातिपदिकम् “अंहस्” neuter)
    9. दुरितम् (प्रातिपदिकम् “दुरित” neuter)
    10. दुष्कृतम् (प्रातिपदिकम् “दुष्कृत” neuter)

    Easy Questions:
    1. In step 4, why didn’t “जुस्” replace only the ending इकार: of “झि” as per 1-1-52 अलोऽन्त्यस्य?
    Answer: According to 1-1-55 अनेकाल्शित्सर्वस्य a substitute (आदेश:) which is अनेकाल् (has more than one letter) or has शकारः as a marker, takes the place of the entire term which is in the sixth case (in the सूत्रम् which prescribes the substitution.)
    In the आदेश: “जुस्”, the beginning जकार: is an इत् by 1-3-7 चुटू, but 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: from getting the इत्-सञ्ज्ञा। So after अनुबन्ध-लोप: (by 1-3-9 तस्य लोपः), “उस्” remains. Since “उस्” has more than one letter, it is अनेकाल्। That is why it replaces the entire स्थानी “झि” as per 1-1-55 अनेकाल्शित्सर्वस्य।

    2. Where is the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः used in the verse?
    Answer: सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः is used in बुधाः (प्रातिपदिकम् “बुध”, प्रथमा-बहुवचनम् )
    बुध + जस् | 4-1-2 स्वौजसमौट्…|
    बुध + अस् | अनुबन्ध-लोप: by 1-3-7 चुटू , 1-3-4 न विभक्तौ तुस्माः |
    बुधास् | 6-1-102 प्रथमयोः पूर्वसवर्णः |
    बुधाः | रुत्वविसर्गौ by 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः |

Leave a comment

Your email address will not be published.

Recent Posts

Topics