Home » Example for the day » जयति 3As-लँट्

जयति 3As-लँट्

Today we will look at the form जयति 3As -लँट् from श्रीमद्वाल्मीकि-रामायणम् ।

लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः ।
लक्ष्मणो जयतीत्येवं वाक्यं विश्रावयंस्तदा ।। ६-९०-९२ ।।

Gita Press translation “Wagging their tails and lashing them, the monkeys then gave forth the slogan “Victorious is Lakṣmaṇa!””

जयति is derived from the धातुः √जि (जि जये, भ्वादि-गणः, धातु-पाठः #१. ६४२)

The विवक्षा is वर्तमान-काले, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the जि-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the जि-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So जि-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) जि + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) जि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) जि + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) जे + शप् + तिप् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(6) जे + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) जयति । “अय्”-आदेश: by 6-1-78 एचोऽयवायावः

Questions:

1. The तिप्-प्रत्यय: has been used in the first verse of which Chapter of the गीता?

2. How many verbal roots (धातव:) are listed in the धातु-पाठ:?
a) Approx 500
b) Approx 2000
c) Approx 5000
d) The number of verbal roots is very large – it is not possible give a total number.

3. Does the लँट्-प्रत्यय: get the कृत्-सञ्ज्ञा?

4. Does the तिप्-प्रत्यय: get the कृत्-सञ्ज्ञा?

5. Does the शप्-प्रत्यय: get the कृत्-सञ्ज्ञा?

6. Can you spot a term in the verse that has the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः?

7. How would you say this in Sanskrit?
“Truth alone wins.”

8. Please list the two synonyms for the word “लाङ्गूलम्” (प्रातिपदिकम् “लाङ्गूल” neuter, meaning “tail”) as given in the अमरकोश:।
पुच्छोऽस्त्री लूमलाङ्गूले ।।२-८-५०।।
(इति त्रीणि “पुच्छस्य” नामानि)

Easy questions:

1. Derive the form “लाङ्गूलानि” (द्वितीया-बहुवचनम्) from the नपुंसक-प्रातिपदिकम् “लाङ्गूल”।

2. Please do पदच्छेद: of जयतीत्येवम्।


1 Comment

  1. 1. The तिप्-प्रत्यय: has been used in the first verse of which Chapter of the गीता?
    Answer: In chapter 6 and 13.
    अनाश्रित: कर्मफलं कार्यं कर्म करोति य: ।
    स संन्यासी च योगी च न निरग्निर्न चाक्रिय: ।।6-1।।
    इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
    एतद्यो वेत्ति तं प्राहु: क्षेत्रज्ञ इति तद्विद: ।।13-1।।

    2. How many verbal roots (धातव:) are listed in the धातु-पाठ:?
    a) Approx 500
    b) Approx 2000
    c) Approx 5000
    d) The number of verbal roots is very large – it is not possible give a total number.
    Answer: b) Approx 2000

    3. Does the लँट्-प्रत्यय: get the कृत्-सञ्ज्ञा?
    Answer: Yes. According to 3-1-93 कृदतिङ् – In the धात्वधिकारः starting with 3-1-91 धातोः, all the affixes other than the तिङ् affixes get the designation कृत्। लँट् comes under this अधिकार: and it’s not a तिङ्-प्रत्यय:। Therefore it gets the कृत्-सञ्ज्ञा।

    4. Does the तिप्-प्रत्यय: get the कृत्-सञ्ज्ञा?
    Answer: No. The तिप्-प्रत्यय: belongs to the तिङ्-प्रत्याहारः। पाणिनि: specifically excludes the तिङ्-प्रत्यया: from getting the कृत्-सञ्ज्ञा by saying “अतिङ्” in the सूत्रम् 3-1-93 कृदतिङ्। Therefore the तिप्-प्रत्यय: doesn’t get the कृत्-सञ्ज्ञा।

    5. Does the शप्-प्रत्यय: get the कृत्-सञ्ज्ञा?
    Answer: No – because 3-1-68 कर्तरि शप्‌ comes under the “धातोः” अधिकारः that starts from 3-1-22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् and NOT under the “धातोः” अधिकारः that starts from 3-1-91. The rules 3-1-92 तत्रोपपदं सप्तमीस्थम्‌, 3-1-93 कृदतिङ् and 3-1-94 वाऽसरूपोऽस्त्रियाम् apply only for the सूत्राणि starting from 3-1-91 onwards. These three rules (3-1-92, 3-1-93 and 3-1-94) will not apply to prior “धातो:” अधिकार: which goes from 3-1-22 to 3-1-90.

    6. Can you spot a term in the verse that has the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः?
    Answer: तदा (दा-प्रत्ययः by 5-3-15 सर्वैकान्यकिंयत्तदः काले दा) gets the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः ।

    7. How would you say this in Sanskrit?
    “Truth alone wins.”
    Answer: सत्यम् एव जयति = सत्यमेव जयति।

    Note: सत्यमेव जयते is India’s national slogan. There was some debate as to whether this slogan should be accepted or not, because the form “जयते” is not grammatically sound. But since the statement सत्यमेव जयते occurs in the वेद:, it was accepted as it is.

    8. Please list the two synonyms for the word “लाङ्गूलम्” (प्रातिपदिकम् “लाङ्गूल” neuter, meaning “tail”) as given in the अमरकोश:।
    पुच्छोऽस्त्री लूमलाङ्गूले ।।२-८-५०।।
    (इति त्रीणि “पुच्छस्य” नामानि)
    Answer:
    1. पुच्छः/पुच्छम् (प्रातिपदिकम् “पुच्छ”, masculine/neuter)
    2. लूमम् (प्रातिपदिकम् “लूम”, neuter)

    Easy questions:
    1. Derive the form “लाङ्गूलानि” (द्वितीया-बहुवचनम्) from the नपुंसक-प्रातिपदिकम् “लाङ्गूल”।
    Answer: लाङ्गूल + शस् ( By 4-1-2 स्वौजसमौट्छष्टा…)
    लाङ्गूल + शि ( By 7-1-20 जश्शसोः शिः, the affixes जस् and शस् get शि as the replacement when they follow a neuter अङ्गम्। शि-प्रत्ययः gets सर्वनामस्थान-सञ्ज्ञा by 1-1-42 शि सर्वनामस्थानम्। )
    लाङ्गूल नुँम् + शि ( By 7-1-72 नपुंसकस्य झलचः – When a सर्वनामस्थानम् affix follows, the neuter bases that end in a झल् letter or an अच् (vowel) get the नुँम् augment. By 1-1-47 मिदचोऽन्त्यात् परः, an augment with मकारः as the इत् letter attaches itself after last vowel of the term to which it is prescribed. )
    लाङ्गूलन् + इ (By 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः )
    लाङ्गूलानि (By 6-4-8 सर्वनामस्थाने चाऽसम्बुद्धौ, the penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a non-vocative affix having the designation सर्वनामस्थानम्)।

    2. Please do पदच्छेद: of जयतीत्येवम्।
    Answer: जयति + इति + एवम्।
    जयति + इति = जयतीति by 6-1-101 अकः सवर्णे दीर्घः ।
    जयतीति + एवम् = जयतीत्येवम् by 6-1-77 इको यणचि ।

Leave a comment

Your email address will not be published.

Recent Posts

Topics