Home » Example for the day » भवति 3As-लँट्

भवति 3As-लँट्

Today we will look at the form भवति 3As (3rd person, Active voice, singular), लँट् from श्रीमद्वाल्मीकि-रामायणम् ।

पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः ।
तस्य पादौ ग्रहीष्यामि स हीदानीं गतिर्मम ।। २-७२-३३ ।।

Gita Press translation “To a worthy man knowing what is right, an elder brother is a virtual father. I shall, clasp his feet (as a mark of respect) since he is my support now.”

भवति is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१.१)

The विवक्षा is वर्तमान-काले, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the भू-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the भू-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So भू-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) भू + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। See question 4.

(3) भू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) भू + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) भो + शप् + तिप् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(6) भो + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) भवति । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः

Questions:

1. List the 18 तिङ्-प्रत्यया: and identify the इत् letter (if any) in each of them.

2. Which प्रत्यया: are contained in the तङ्-प्रत्याहार:?

3. Can you spot another तिङ्-प्रत्यय: (besides the तिप्-प्रत्यय: in भवति) used in the verse?

4. Why doesn’t the लकार: in the लँट्-प्रत्यय: get the इत्-सञ्ज्ञा by 1-3-8 लशक्वतद्धिते?

5. Which of the following is true regarding the सुँप्-प्रत्यया:?
a) They get the सार्वधातुक-सञ्ज्ञा।
b) They get the आर्धधातुक-सञ्ज्ञा।
c) They get both the सार्वधातुक-सञ्ज्ञा and the आर्धधातुक-सञ्ज्ञा।
d) They get neither the सार्वधातुक-सञ्ज्ञा nor the आर्धधातुक-सञ्ज्ञा।

6. Can you spot an “अनँङ्”-आदेश: in the verse?

7. How would you say this in Sanskrit?
“Attachment becomes the cause of sorrow.” Use the feminine प्रातिपदिकम् “आसक्ति” for “attachment.”

8. Can you spot a term in the verse that has the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः?

Easy questions:

1. Derive the form “तस्य” (पुंलिङ्गे षष्ठी-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “तद्”।

2. What is alternate form for “मम”?


1 Comment

  1. 1. List the 18 तिङ्-प्रत्यया: and identify the इत् letter (if any) in each of them.

    Answer: The 18 तिङ्-प्रत्यया: defined by 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्ताऽतांझथासाथाम्ध्वमिड्वहिमहिङ् are तिप्, तस्, झि, सिप्, थस्, थ, मिप्, वस्, मस्, त, आताम्, झ, थास्, आथाम्, ध्वम्, इट्, वहि, महिङ्।
    तिप् – पकारः is इत् by 1-3-3 हलन्त्यम्।
    तस् – There are no इत्-letters. 1-3-4 न विभक्तौ तुस्मा: prevents the ending सकारः from getting the इत्-सञ्ज्ञा।
    झि – The झकारः in झि could have got the इत्-सञ्ज्ञा by 1-3-7 चुटू । But if the झकारः gets the इत्-सञ्ज्ञा, then by 1-3-9 तस्य लोपः it will take लोपः। This would make the सूत्रम् 7-1-3 झोऽन्तः useless. The fact that पाणिनिः has composed 7-1-3 झोऽन्तः, indicates that he intends the झकार: to not have the इत्-सञ्ज्ञा।
    सिप् – पकारः is इत् by 1-3-3 हलन्त्यम्।
    थस् – There are no इत्-letters. 1-3-4 न विभक्तौ तुस्मा: prevents the ending सकारः from getting the इत्-सञ्ज्ञा।
    थ – There are no इत्-letters.
    मिप् – पकारः is इत् by 1-3-3 हलन्त्यम्।
    वस् – There are no इत्-letters. 1-3-4 न विभक्तौ तुस्मा: prevents the ending सकारः from getting the इत्-सञ्ज्ञा।
    मस् – There are no इत्-letters. 1-3-4 न विभक्तौ तुस्मा: prevents the ending सकारः from getting the इत्-सञ्ज्ञा।
    त – There are no इत्-letters.
    आताम् – There are no इत्-letters. 1-3-4 न विभक्तौ तुस्मा: prevents the ending मकारः from getting the इत्-सञ्ज्ञा।
    झ – There are no इत्-letters. Reason explained in झि-प्रत्ययः above.
    थास् – There are no इत्-letters. 1-3-4 न विभक्तौ तुस्मा: prevents the ending सकारः from getting the इत्-सञ्ज्ञा।
    आथाम् – There are no इत्-letters. 1-3-4 न विभक्तौ तुस्मा: prevents the ending मकारः from getting the इत्-सञ्ज्ञा।
    ध्वम् – There are no इत्-letters. 1-3-4 न विभक्तौ तुस्मा: prevents the ending मकारः from getting the इत्-सञ्ज्ञा।
    इट् – टकारः is इत् by 1-3-3 हलन्त्यम्।
    वहि – There are no इत्-letters.
    महिङ् – ङकारः is इत् by 1-3-3 हलन्त्यम्।

    2. Which प्रत्यया: are contained in the तङ्-प्रत्याहार:?
    Answer: त, आताम्, झ, थास्, आथाम्, ध्वम्, इट्, वहि, महिङ् are the nine प्रत्यया: contained in the तङ्-प्रत्याहार:।

    3. Can you spot another तिङ्-प्रत्यय: (besides the तिप्-प्रत्यय: in भवति) used in the verse?
    Answer तिङ्-प्रत्यय: “मिप्” used in ग्रहीष्यामि।

    4. Why doesn’t the लकार: in the लँट्-प्रत्यय: get the इत्-सञ्ज्ञा by 1-3-8 लशक्वतद्धिते?
    Answer: In the लँट्-प्रत्यय:, the टकारः gets इत्-सञ्ज्ञा by1-3-3 हलन्त्यम् and अनुनासिक-अकारः gets इत्-सञ्ज्ञा by1-3-2 उपदेशेऽजनुनासिक इत् and both take लोपः by 1-3-9 तस्य लोपः । Now we have only लकारः। This does not get the इत्-सञ्ज्ञा by 1-3-8 लशक्वतद्धिते because of उच्चारणसामर्थ्यात् प्रयोजनाभावाच्च । If लकार: gets the इत्-सञ्ज्ञा, then the अधिकारः 3-4-77 लस्य would become useless. Besides having लकार: as an इत् would not serve any purpose.

    5. Which of the following is true regarding the सुँप्-प्रत्यया:?
    a) They get the सार्वधातुक-सञ्ज्ञा।
    b) They get the आर्धधातुक-सञ्ज्ञा।
    c) They get both the सार्वधातुक-सञ्ज्ञा and the आर्धधातुक-सञ्ज्ञा।
    d) They get neither the सार्वधातुक-सञ्ज्ञा nor the आर्धधातुक-सञ्ज्ञा।

    Answer: d) They get neither the सार्वधातुक-सञ्ज्ञा nor the आर्धधातुक-सञ्ज्ञा।
    सुँप्-प्रत्यया: are defined by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् । A प्रत्यय: gets the सार्वधातुक-सञ्ज्ञा or the आर्धधातुक-सञ्ज्ञा only if it is prescribed in the “धातो:” अधिकारः। The “धातो:” अधिकारः ends at the end of Chapter 3 of the अष्टाध्यायी। Since 4-1-2 is not under the “धातो:” अधिकारः, the सुँप्-प्रत्यया: get neither the सार्वधातुक-सञ्ज्ञा nor the आर्धधातुक-सञ्ज्ञा।

    6. Can you spot an “अनँङ्”-आदेश: in the verse?
    Answer: In the form पिता, पुंलिङ्ग-प्रातिपदिकम् “पितृ”, प्रथमा-एकवचनम्।
    पितृ + सुँ । 4-1-2 स्वौजसमौट्छष्टा…
    पित् अनँङ् + सुँ । By 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च, ऋत् (short ऋ) ending words, as well as the words उशनस्, पुरुदंसस् and अनेहस् get the अनँङ् replacement when the सुँ suffix, that is not सम्बुद्धिः, follows. By 1-1-53 ङिच्च, a ङित् substitute (substitute which has the letter ङ् as a marker), even if it is अनेकाल् (having more than one letter), takes place of only the last letter of the term being substituted.
    पितन् + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    पितान् + स् । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ, the penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a non-vocative affix having the designation सर्वनामस्थानम्।
    पितान् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, “पितान्” gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    पिता । By 8-2-7 नलोपः प्रातिपदिकान्तस्य, the ending letter न् of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम् ।

    7. How would you say this in Sanskrit?
    “Attachment becomes the cause of sorrow.” Use the feminine प्रातिपदिकम् “आसक्ति” for “attachment.”
    Answer: आसक्तिः दुःखस्य हेतुः भवति। = आसक्तिर्दुःखस्य हेतुर्भवति।

    8. Can you spot a term in the verse that has the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः?
    Answer: इदानीम् has the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः । इदानीम् is formed from the “इदम्”-प्रातिपदिकम् using the दानीम्-प्रत्ययः prescribed by 5-3-18 दानीं च। Its meaning is “now.”

    Easy questions:
    1. Derive the form “तस्य” (पुंलिङ्गे षष्ठी-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “तद्”।
    Answer: तद् + ङस् (4-1-2 स्वौजसमौट्छष्टा…)
    त अ + ङस् (7-2-102 त्यदादीनामः)
    त + ङस् (6-1-97 अतो गुणे)
    त + स्य (7-1-12 टाङसिङसामिनात्स्याः)
    तस्य।

    2. What is alternate form for “मम”?
    Answer: “मम” is षष्ठी-विभक्ति: एकवचनम् of the “अस्मद्”-प्रातिपदिकम् । The alternate form for “मम” is “मे” । By 8-1-22 तेमयावेकवचनस्य, मम gets मे as replacement.

Leave a comment

Your email address will not be published.

Recent Posts

Topics