Home » Example for the day » कतमत् nAs

कतमत् nAs

Today we will look at the form कतमत्-nAs from श्रीमद्भागवतम् Sb4-25-4.

श्रेयस्त्वं कतमद्राजन्कर्मणात्मन ईहसे ।
दुःखहानिः सुखावाप्तिः श्रेयस्तन्नेह चेष्यते ।। ४-२५-४ ।।

Gita Press translation “What good, O king, do you seek for yourself through rituals? (True) welfare lies in the cessation of sorrow and the attainment of happiness, and such welfare is not expected from them.”

‘कतम’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is नपुंसकलिङ्गे द्वितीया-एकवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘कतम’

(1) कतम + अम् ।

(2) कतम + अद्ड् । By 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः, the affixes सुँ and अम्, get अद्ड् as their replacement, when following the five pronouns (listed in 1-1-27) beginning with “डतर” when used in the neuter.

(3) कतम + अद् । The डकारः of अद्ड् gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्, and takes लोपः by 1-3-9 तस्य लोपः। The अङ्गम् “कतम” gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्

(4) कतम् + अद् । By 6-4-143 टेः, when the अङ्गम् has the भ-सञ्ज्ञा, then its “टि” portion takes लोप: when followed by an affix that has डकारः as an indicatory letter.
As per 1-1-64 अचोऽन्त्यादि टि, that part of a group of sounds which begins with the last vowel of the group (and goes to the end of the group) gets the designation “टि”।
The ending अकारः is the टि-भागः of the अङ्गम् “कतम”। It is dropped by 6-4-143 टेः, since अद्ड् is a डित्-प्रत्ययः।

(5) कतमद् । “कतमद्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्। By 8-2-39 झलां जशोऽन्ते , the दकारः of अन्यद् gets the जशादेशः, which in this case is दकारः itself.

(6) कतमद्/कतमत् । By 8-4-56 वाऽवसाने , the दकारः gets the चरादेशः optionally yielding two possible final forms.

Questions:

1. Where is the सूत्रम् 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः used in Chapter 2 of the गीता? Where in Chapter 7?

2. Please list the five terms – “डतर” etc. – referred to in the सूत्रम् 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः।

3. Which two of the five terms (answer to question 2) are affixes (प्रत्ययौ)?

4. Which one of the rules used in this example comes twice in the अष्टाध्यायी?

5. Please identify the टि-भाग: of each of the following terms:
a) राम
b) हविस्
c) ऊर्ज्
d) ओम्

6. Where is the सूत्रम् 8-2-8 न ङिसम्बुद्ध्योः used in the verse?

7. How would you say this in Sanskrit?
“You long for things for yourself, which are actually useless.”
Use a verb from the verse for “long for”, use a word from the verse for “for yourself”, use the neuter प्रातिपदिकम् “वस्तु” for “thing”, the अव्ययम् “वस्तुत:” for “actually” and the adjective प्रातिपदिकम् “निरर्थक” for “useless.” Use यत्/तत्।

8. The अमरकोश: gives eleven synonyms for the word “आनन्द:” (प्रातिपदिकम् “आनन्द” masculine, meaning “happiness.”) One of them is “सुखम्” (प्रातिपदिकम् “सुख” neuter) used in this example. Please list the remaining ten.
We have already seen these in a prior example. (Search this web site for “आनन्द”)

Easy questions:

1. Which सूत्रम् has been used to get च + इष्यते = चेष्यते? Same one has been used in न + इह = नेह।

2. What kind of सूत्रम् is 1-1-64 अचोऽन्त्यादि टि?
a) निषेध-सूत्रम् – A rule which negates (stops the application of) another rule
b) अपवाद-सूत्रम् – A rule which is an exception to another rule
c) परिभाषा-सूत्रम् – A rule which helps in interpreting/applying other rules
d) सञ्ज्ञा-सूत्रम् – A rule which defines a term


1 Comment

  1. 1. Where is the सूत्रम् 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः used in Chapter 2 of the गीता? Where in Chapter 7?

    Answer: In Chapter 2:
    न चैतद्विद्म:कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयु:।
    यानेव हत्वा न जिजीविषामस्तेऽवस्थिता:प्रमुखे धार्तराष्ट्रा:।।2-6।।
    स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि |
    धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते || 2-31||
    यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः |
    वेदवादरताः पार्थ नान्यदस्तीति वादिनः || 2-42||

    In Chapter 7:
    ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषत: ।
    यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते || 7-2||

    मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय |
    मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव || 7-7||

    कतरत्, प्रातिपदिकम् “कतर”, प्रथमा-एकवचनम्।
    कतर + सुँ । (4-1-2 स्वौजसमौट्छष्टा…)
    कतर + अद्ड् । By 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः ।, सुँ gets the अद्ड्-आदेशः, since कतर is a डतरान्त-शब्दः।
    कतर + अद् । (1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः)
    कतर् + अद् । The अकारः of कतर, which is its टि-भागः, is dropped by 6-4-143 टेः , since अद्ड् is a डित्-प्रत्ययः।
    कतरद् । Here कतरद् has the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् । By 8-2-39 झलां जशोऽन्ते ।, the दकारः of कतरद् gets the जशादेशः, which in this case is दकारः itself.
    कतरद्/कतरत् । By 8-4-56 वाऽवसाने ।, the दकारः gets the चरादेशः optionally yielding two possible final forms.

    कतरद् + नो = कतरन्नो (8-4-45 यरोऽनुनासिकेऽनुनासिको वा)।

    Similarly अन्यत्, प्रातिपदिकम् “अन्य”, प्रथमा-एकवचनम्।

    भूयस् + अन्यत् = भूयरुँ + अन्यत् (8-2-66 ससजुषो रुः) = भूयउ + अन्यत् (6-1-113 अतो रोरप्लुतादप्लुते) = भूयो + अन्यत् (6-1-87 आद्गुणः)
    = भूयोऽन्यत् (6-1-109 एङः पदान्तादति)

    Similarly श्रेयस् + अन्यत् = श्रेयोऽन्यत्।

    अन्यद् + ज्ञातव्यम् = अन्यज्ज्ञातव्यम् (8-4-40 स्तोः श्चुना श्चुः )

    न + अन्यत् = नान्यत् (6-1-101 अकः सवर्णे दीर्घः)

    2. Please list the five terms – “डतर” etc. – referred to in the सूत्रम् 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः।

    Answer: डतर, डतम, अन्य, अन्यतर, इतर।

    3. Which two of the five terms (answer to question 2) are affixes (प्रत्ययौ)?

    Answer: डतर and डतम।

    5. Please identify the टि-भाग: of each of the following terms.

    Answer: That part of a group of sounds which begins with the last vowel of the group (and goes to the end of the group) gets the designation टि (अचोऽन्त्यादि टि 1-1-64)।
    a) राम – टि-भाग: is अ
    b) हविस् – टि-भाग: is इस्
    c) ऊर्ज् – टि-भाग: is ऊर्ज्
    d) ओम् – टि-भाग: is ओम्

    6. Where is the सूत्रम् 8-2-8 न ङिसम्बुद्ध्योः used in the verse?

    Answer: In कतमद्राजन्कर्मणा, प्रातिपदिकम् “राजन्”, सम्बुद्धिः।
    राजन् + सुँ (सम्बुद्धिः) (4-1-2 स्वौजसमौट्छष्टा…)
    = राजन् + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = राजन् (6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्)
    = राजन् (8-2-8 न ङिसम्बुद्ध्योः stops 8-2-7 नलोपः प्रातिपदिकान्तस्य)

    7. How would you say this in Sanskrit?
    “You long for things for yourself, which are actually useless.”
    Use a verb from the verse for “long for”, use a word from the verse for “for yourself”, use the neuter प्रातिपदिकम् “वस्तु” for “thing”, the अव्ययम् “वस्तुत:” for “actually” and the adjective प्रातिपदिकम् “निरर्थक” for “useless.” Use यत्/तत्।

    Answer: यानि वस्तूनि वस्तुतः निरर्थकानि तानि त्वम् आत्मन: ईहसे । = यानि वस्तूनि वस्तुतो निरर्थकानि तानि त्वमात्मन ईहसे।

    8. The अमरकोश: gives eleven synonyms for the word “आनन्द:” (प्रातिपदिकम् “आनन्द” masculine, meaning “happiness.”) One of them is “सुखम्” (प्रातिपदिकम् “सुख” neuter) used in this example. Please list the remaining ten.
    We have already seen these in a prior example. (Search this web site for “आनन्द”)

    Answer:
    मुत्प्रीतिः प्रमदो हर्षः प्रमोदाऽऽमोदसम्मदाः ।।१-४-२४।।
    स्यादानन्दथुरानन्दशर्मशातसुखानि च ।
    (इति द्वादश “आनन्दस्य” नामानि)

    मुत् (प्रातिपदिकम् ‘मुद्’, feminine)
    प्रीतिः (प्रातिपदिकम् ‘प्रीति’, feminine)
    प्रमदः (प्रातिपदिकम् ‘प्रमद’, masculine)
    हर्षः (प्रातिपदिकम् ‘हर्ष’, masculine)
    प्रमोदः (प्रातिपदिकम् ‘प्रमोद’, masculine)
    आमोदः (प्रातिपदिकम् ‘आमोद’, masculine)
    सम्मदः (प्रातिपदिकम् ‘सम्मद’, masculine)
    आनन्दथु: (प्रातिपदिकम् ‘आनन्दथु’, masculine)
    शर्म (प्रातिपदिकम् ‘शर्मन्’, neuter)
    शातम् (प्रातिपदिकम् ‘शात’, neuter)

    Easy questions:

    1. Which सूत्रम् has been used to get च + इष्यते = चेष्यते? Same one has been used in न + इह = नेह।

    Answer: 6-1-87 आद्गुणः।

    2. What kind of सूत्रम् is 1-1-64 अचोऽन्त्यादि टि?
    a) निषेध-सूत्रम् – A rule which negates (stops the application of) another rule
    b) अपवाद-सूत्रम् – A rule which is an exception to another rule
    c) परिभाषा-सूत्रम् – A rule which helps in interpreting/applying other rules
    d) सञ्ज्ञा-सूत्रम् – A rule which defines a term

    Answer: d) सञ्ज्ञा-सूत्रम् – It defines the term टि।

Leave a comment

Your email address will not be published.

Recent Posts

Topics