Home » Example for the day » मघवतः mGs

मघवतः mGs

Today we will look at the form मघवतः-mGs from श्रीमद्भागवतम् SB 10-18-29.

स आहतः सपदि विशीर्णमस्तको मुखाद्वमन्रुधिरमपस्मृतोऽसुरः ।
महारवं व्यसुरपतत्समीरयन्गिरिर्यथा मघवत आयुधाहतः ।। १०-१८-२९ ।।

Gita Press translation “With his head smashed forthwith and deprived of his consciousness when struck (by Balarāma), and vomiting blood, the said demon fell dead, uttering a loud cry, as a mountain struck with the weapon of Indra.”

‘मघवन्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is षष्ठी-एकवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘मघवन्’

(1) मघवन् + ङस् ।

(2) मघवतृँ + ङस् । By 6-4-128 मघवा बहुलम्, मघवन् gets “तृँ” replacement optionally. As per 1-1-52 अलोऽन्त्यस्य, only the ending नकार: gets replaced.

(3) मघवतस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ङस् from getting इत्-सञ्ज्ञा।

(4) मघवतः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Which is the other optional final form in this example? (When the तृँ-आदेश: is not done.)

2. By which सूत्रम् does “सपदि” get the अव्यय-सञ्ज्ञा?

3. In which other सूत्रम् (besides 6-4-128 मघवा बहुलम्) does पाणिनि: mention the प्रातिपदिकम् “मघवन्”। Why didn’t that सूत्रम् apply in this example?

4. Where has the सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः been used in this verse?

5. Which other विभक्ति:/वचनम् of the प्रातिपदिकम् “मघवन्” will give the form मघवत:?

6. The अमरकोश: gives thirty-four (!) synonyms for “इन्द्र:” (प्रातिपदिकम् “इन्द्र” masculine.) One of the them is मघवा (प्रातिपदिकम् “मघवन्” masculine). Please list the other thirty-three. We have already seen these in a prior example. (Search this web site for “मघवान्”)।

7. Which one of these (answer to question 6) has been used in chapter ten of the गीता?

8. How would you say this in Sanskrit?
“Struck by Sri Rama’s arrow, Ravana fell on the ground, instantly.” Use a प्रातिपदिकम् from the verse for “struck”, use a verb from the verse for “fell” and an अव्ययम् from the verse for “instantly.”

Easy questions:

1. Derive the form “मुखात्” (पञ्चमी-एकवचनम्) from the प्रातिपदिकम् “मुख” (declined like ज्ञान/वन-शब्द:)।

2. Where has the सूत्रम् 8-3-19 लोपः शाकल्यस्य been used in the verse?


1 Comment

  1. 1. Which is the other optional final form in this example? (When the तृँ-आदेश: is not done.)

    Answer: The other form is मघोनः।
    मघवन् + ङस् (4-1-2 स्वौजसमौट्छष्टा…)
    मघवन् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ङस् from getting इत्-सञ्ज्ञा। ‘मघवन्’ gets भ-सञ्ज्ञा by 1-4-18 यचि भम्।
    मघ उ अन् + अस् । By 6-4-133 श्वयुवमघोनामतद्धिते, the अन् ending ‘मघवन्’, which has the भ-सञ्ज्ञा, takes सम्प्रसारणम् when followed by an affix which is not a तद्धितः। By 1-1-45 इग्यणः सम्प्रसारणम् the letter व् is replaced by उ।
    मघ उन् + अस् । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a vowel, there is a single replacement of the prior letter (the सम्प्रसारणम्).
    मघोनस् । 6-1-87 आद्गुणः gives ओ as एकादेशः to अ and उ।
    मघोनः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. By which सूत्रम् does “सपदि” get the अव्यय-सञ्ज्ञा?

    Answer: सपदि is considered to belong of the स्वरादि-गणः because this is an आकृति-गणः। By 1-1-37 स्वरादिनिपातमव्ययम्, the class of terms beginning with स्वर् (heaven) and the particles (निपाताः) are assigned the name अव्ययम् (indeclinable).

    3. In which other सूत्रम् (besides 6-4-128 मघवा बहुलम्) does पाणिनि: mention the प्रातिपदिकम् “मघवन्”। Why didn’t that सूत्रम् apply in this example?

    Answer: 6-4-133 श्वयुवमघोनामतद्धिते । It only applies when the अङ्गम् is मघवन् – ending in अन्। In our example after applying 6-4-128 मघवा बहुलम्, the अङ्गम् no longer ends in अन्। Therefore 6-4-133 does not apply.

    4. Where has the सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः been used in this verse?

    Answer: समीरयन्, प्रातिपदिकम् “समीरयत्”, अत्र पुंलिङ्गे प्रथमा-एकवचनम् ।
    The प्रातिपदिकम् “समीरयत्” is formed by using the शतृँ-प्रत्यय: । Hence it is an उगित्।
    समीरयत् + सुँ ।
    समीरय नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.
    समीरयन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    समीरयन्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्।
    समीरयन् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “समीरयन्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः। After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot apply because of 8-2-1 पूर्वत्रासिद्धम् ।

    5. Which other विभक्ति:/वचनम् of the प्रातिपदिकम् “मघवन्” will give the form मघवत:?

    Answer: The form मघवत: will also come in द्वितीया-बहुवचनम् (शस्-प्रत्ययः) and पञ्चमी-एकवचनम् (ङसिँ-प्रत्ययः)।

    6. The अमरकोश: gives thirty-four (!) synonyms for “इन्द्र:” (प्रातिपदिकम् “इन्द्र” masculine.) One of the them is मघवा (प्रातिपदिकम् “मघवन्” masculine). Please list the other thirty-three. We have already seen these in a prior example. (Search this web site for “मघवान्”)।

    Answer: The synonyms (all masculine) of इन्द्रः/मघवा are :

    1. मरुत्वान् (प्रातिपदिकम् “मरुत्वत्”)

    2. बिडौजाः (प्रातिपदिकम् “बिडौजस्”)

    3. पाकशासनः (प्रातिपदिकम् “पाकशासन”)

    4. वृद्धश्रवाः (प्रातिपदिकम् “वृद्धश्रवस्”)
    
5. सुनासीरः (प्रातिपदिकम् “सुनासीर”)

    6. पुरुहूतः (प्रातिपदिकम् “पुरुहूत”)

    7. पुरन्दरः (प्रातिपदिकम् “पुरन्दर”)

    8. जिष्णुः (प्रातिपदिकम् “जिष्णु”)

    9. लेखर्षभः (प्रातिपदिकम् “लेखर्षभ”)

    10. शक्रः (प्रातिपदिकम् “शक्र”)

    11. शतमन्युः (प्रातिपदिकम् “शतमन्यु”)
    
12. दिवस्पति: (प्रातिपदिकम् “दिवस्पति”)

    13. सुत्रामा (प्रातिपदिकम् “सुत्रामन्”)

    14. गोत्रभित् (प्रातिपदिकम् “गोत्रभिद्”)

    15. वज्री (प्रातिपदिकम् “वज्रिन्”)
    
16. वासवः (प्रातिपदिकम् “वासव”)

    17. वृत्रहा (प्रातिपदिकम् “वृत्रहन्”)
    
18. वृषा (प्रातिपदिकम् “वृषन्”)
    
19. वास्तोष्पतिः (प्रातिपदिकम् “वास्तोष्पति”)

    20. सुरपतिः (प्रातिपदिकम् “सुरपति”)

    21. बलारातिः (प्रातिपदिकम् “बलाराति”)
    
22. शचीपतिः (प्रातिपदिकम् “शचीपति”)

    23. जम्भभेदी (प्रातिपदिकम् “जम्भभेदिन्”)
    
24. हरिहयः (प्रातिपदिकम् “हरिहय”)

    25. स्वाराट् (प्रातिपदिकम् “स्वाराज्”)

    26. नमुचिसूदनः (प्रातिपदिकम् “नमुचिसूदन”)
    
27. संक्रन्दनः (प्रातिपदिकम् “संक्रन्दन”)
    
28. दुश्च्यवनः (प्रातिपदिकम् “दुश्च्यवन”)

    29. तुराषाड् (प्रातिपदिकम् “तुरासाह्”)

    30. मेघवाहन: (प्रातिपदिकम् “मेघवाहन”)
    
31. आखण्डलः (प्रातिपदिकम् “आखण्डल”)
    
32. सहस्राक्षः (प्रातिपदिकम् “सहस्राक्ष”)
    
33. ऋभुक्षा: (प्रातिपदिकम् “ऋभुक्षिन्”)

    7. Which one of these (answer to question 6) has been used in chapter ten of the गीता?

    Answer: वासवः (प्रातिपदिकम् “वासव”)।
    वेदानां सामवेदोऽस्मि देवानामस्मि वासवः
    इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना || 10-22||


    8. How would you say this in Sanskrit?
    
“Struck by Sri Rama’s arrow, Ravana fell on the ground, instantly.” Use a प्रातिपदिकम् from the verse for “struck”, use a verb from the verse for “fell” and an अव्ययम् from the verse for “instantly.”

    Answer: श्रीरामस्य बाणेन आहतः रावणः सपदि भूमौ अपतत् = श्रीरामस्य बाणेनाहतो रावणः सपदि भूमावपतत्।

    Easy questions:

    1. Derive the form “मुखात्” (पञ्चमी-एकवचनम्) from the प्रातिपदिकम् “मुख” (declined like ज्ञान/वन-शब्द:)।

    Answer: मुख + ङसिँ (4-1-2 स्वौजसमौट्छष्टा….)
    = मुख + आत् (7-1-12 टाङसिङसामिनात्स्याः) = मुखात् (6-1-101 अकः सवर्णे दीर्घः)।

    2. Where has the सूत्रम् 8-3-19 लोपः शाकल्यस्य been used in the verse?

    Answer: 8-3-19 लोपः शाकल्यस्य has been used in सन्धि-कार्यम् between मघवतः, आयुधाहतः।
    मघवतस् + आयुधाहतः
    मघवतरुँ + आयुधाहतः (8-2-66 ससजुषो रुः)

    मघवतर् + आयुधाहतः (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)

    मघवतय् + आयुधाहतः (8-3-17 भोभगोअघोअपूर्वस्य योऽशि)
    मघवत आयुधाहतः (8-3-19 लोपः शाकल्यस्य)

    After this 6-1-101 अकः सवर्णे दीर्घः cannot apply because of 8-2-1 पूर्वत्रासिद्धम् ।

    Similarly, 8-3-19 लोपः शाकल्यस्य has also been used in सन्धि-कार्यम् between स:, आहतः giving स आहत: ।

Leave a comment

Your email address will not be published.

Recent Posts

Topics