Home » 2010 » December (Page 2)

Monthly Archives: December 2010

इमान् mAp

Today we will look at the form इमान् from श्रीमद्भागवतम् SB 2-6-45.

प्राधान्यतो यानृष आमनन्ति लीलावतारान्पुरुषस्य भूम्नः।
आपीयतां कर्णकषायशोषाननुक्रमिष्ये त इमान् सुपेशान् ।। २-६-४५ ।।

Gita Press translation “Again, O Nārada, the scriptures have described the chief among the sportful descents of the Lord, and I shall presently narrate those most delightful stories, which dry up the impurities of the ears. Please drink this nectar to your heart’s content.”

‘इदम्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is पुंलिङ्गे द्वितीया-बहुवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘इदम्’

(1) इदम् + शस् ।

(2) इदम् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of शस् from getting इत्-सञ्ज्ञा ।

(3) इद अ + अस् । By 7-2-102 त्यदादीनामः , इदम् gets the अकारादेशः। As per 1-1-52 अलोऽन्त्यस्य , only the ending मकार: gets replaced.

(4) इद् अ + अस् । By 6-1-97 अतो गुणे , the अकारः at the end of ‘इद’ and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।

(5) इम + अस् । By 7-2-109 दश्च, the दकारः of इदम् gets मकारः as a replacement when a विभक्तिः affix follows.

(6) इमास् । By 6-1-102 प्रथमयोः पूर्वसवर्णः, when an अक् letter is followed by an अच् of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

(7) इमान् । By 6-1-103 तस्माच्छसो नः पुंसि, in the masculine gender, when the letter स् of the affix शस् follows a vowel which has been elongated by 6-1-102 then is replaced by the letter न्।

Questions:

1. Which are the two निषेध-सूत्रे (prohibition rules) for 6-1-102 प्रथमयोः पूर्वसवर्णः ?

2. Please do पदच्छेद: of त इमान् and mention the relevant rules.

3. Please give the one synonym for the word “ऋषि:” (प्रातिपदिकम “ऋषि” masculine) from the अमर-कोश:।
ऋषयः सत्यवचसः ।।२-७-४३।।
(द्वे “ऋषिसामान्यस्य” नाम्नी)

4. How would you say this in Sanskrit?
“Please drink this water.” Use the (passive) verb पीयताम् from the verse.

5. Where does the word इमान् come in Chapter 18 of the गीता?

6. In this example could we have managed without 6-1-102 प्रथमयोः पूर्वसवर्णः (by using 6-1-101 अकः सवर्णे दीर्घः instead in step 6)?

7. In the सूत्रम् 7-2-109 दश्च what is the प्रातिपदिकम् in the term “द:”? Which विभक्ति: has been used?

8. In one of the rules used in this example, the सूत्रम् 8-4-63 शश्छोऽटि has been used. Which one is that?

9. Why didn’t 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् apply between कर्णकषायशोषान् + अनुक्रमिष्ये ? Which condition was not satisfied?

Easy questions:

Consider the सन्धि-कार्यम् between ऋषे + आमनन्ति। The steps are as follows:
a) ऋषे + आमनन्ति = ऋषय् + आमनन्ति
b) ऋष + आमनन्ति by 8-3-19 लोपः शाकल्यस्य।

1. In step a) Which सूत्रम् was used to get the अय्-आदेश: (in place of the एकार:)?

2. After step b) why doesn’t 6-1-101 अकः सवर्णे दीर्घः apply?

आत्महनः mNp

Today we will look at the form आत्महनः from श्रीमद्भागवतम् SB 11-5-17.

एत आत्महनोऽशान्ता अज्ञाने ज्ञानमानिनः।
सीदन्त्यकृतकृत्या वै कालध्वस्तमनोरथाः ।। ११-५-१७।।

Gita Press translation “They kill their own self, and, being devoid of peace of mind, regard ignorance as knowledge (confuse action for knowledge). They do not experience fulfillment and, being frustrated in their aims and thwarted by the Time-Spirit, become miserable.”

‘आत्महन्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च । The विवक्षा here is प्रथमा-बहुवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘आत्महन्’

(1) आत्महन् + जस् । As per 6-4-12 इन्हन्पूषार्यम्णां शौ the lengthening (ordained by 6-4-8 सर्वनामस्थाने चासम्बुद्धौ) of the penultimate letter of words ending in इन्, हन्, पूषन् and अर्यमन् should be done only when the affix शि follows, not when followed by other सर्वनामस्थानम् affixes. So even though जस्-प्रत्यय: has the सर्वनामस्थान-सञ्ज्ञा, 6-4-8 will not apply here.

(2) आत्महन् + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जस् from getting इत्-सञ्ज्ञा ।

(3) आत्महनः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. What kind of सूत्रम् is 6-4-12 इन्हन्पूषार्यम्णां शौ ?
a) निषेध-सूत्रम् – A rule which negates another rule
b) अपवाद-सूत्रम् – A rule which is an exception to another rule
c) नियम-सूत्रम् – A rule which limits the application of another rule
d) अतिदेश-सूत्रम् – A rule which extends the application of another rule

2. Please list the two synonyms of the word “आत्मा” (प्रातिपदिकम् “आत्मन्” masculine) as given in the अमर-कोश:।
क्षेत्रज्ञ आत्मा पुरुषः ।।१-४-२९।।
(इति त्रीणि “आत्मन:” नामानि)

3. How would you say this in Sanskrit?
“This verse is easy.” Use the प्रातिपदिकम् “सुगम” (adjective) for “easy.”

4. In this example, the अङ्गम् “आत्महन्” has:
a) पद-सञ्ज्ञा
b) भ-सञ्ज्ञा
c) Neither पद-सञ्ज्ञा nor भ-सञ्ज्ञा
d) Both पद-सञ्ज्ञा and भ-सञ्ज्ञा

5. By which सूत्रम् does पाणिनि: define the term “उपधा”?

6. Why did 6-4-134 अल्लोपोऽनः not apply in this example?

7. Can you find a प्रातिपदिकम् ending in “हन्” in the sixth chapter of the गीता ?

8. Where is the ङि-प्रत्यय: used in this verse?

Easy questions:

1. Which सूत्रम् do we use to get सीदन्ति + अकृतकृत्या: = सीदन्त्यकृतकृत्या: ?

2. Where has 6-1-109 एङः पदान्तादति been used in this verse?

अयम् mNs

Today we will look at the form अयम् from श्रीमद्भागवतम् SB 3-11-36

अयं तु कथितः कल्पो द्वितीयस्यापि भारत ।
वाराह इति विख्यातो यत्रासीत्सूकरो हरिः ।। ३-११-३६ ।।

Gita Press translation “The present has been declared as the opening Kalpa of the second Parārdha, O Vidura, (a scion of Bharata). It is known by the name of Vārāha-Kalpa, inasmuch as Śrī Hari took the form of a boar in this Kalpa.”

‘इदम्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘इदम्’

(1) इदम् + सुँ ।

(2) इद म् + सुँ । Now by 7-2-102 त्यदादीनामः the ending मकार: of “इदम्” would have been replaced by an अकारः। But (when the सुँ-प्रत्यय: follows) 7-2-108 इदमो मः ordains a मकारः in the place of मकारः to stop 7-2-102.

(3) अय् अ म् + सुँ । By 7-2-111 इदोऽय् पुंसि, when the affix सुँ follows, the इद् part of इदम् gets the replacement अय्, in the context of the masculine gender.

(4) अयम् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(5) अयम् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्

Questions:

1. Please list the eleven synonyms of “सूकर:” (प्रातिपदिकम् “सूकर” masculine) – meaning “pig” – as given in the अमर-कोश:।
वराहः सूकरो घृष्टिः कोलः पोत्री किरः किटिः।
दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि ।।२-५-२।।
(इति द्वादश “सूकरस्य” नामानि)

2. The अव्ययम् (indeclinable) “इति” normally ends a quotation. Where does the quotation begin in this verse?

3. Use some words from this verse to construct the following sentence in Sanskrit:
“There was a king known by the name Dasaratha.”

4. Which प्रातिपदिकम् used in this verse has the घि-सञ्ज्ञा?

5. In step 2, 7-2-108 इदमो मः, replaces the मकारः at the end of “इदम्” with a मकारः। This looks like a redundant operation, but the purpose is to stop 7-2-102 त्यदादीनामः which would have otherwise applied.
We have seen another rule where the substitute is the same as the item being replaced. Can you recall which one that is?

6. Why is the ending यकार: at the end of the “अय्” आदेश: (prescribed by 7-2-111 इदोऽय् पुंसि) not an इत् as per 1-3-3 हलन्त्यम् ?

7. Can you find a verse in the गीता in which the word अयम् comes three times?

8. Where has the ङस्-प्रत्यय: been used in this verse?

Easy questions:

1. Which सूत्रम् was used to get यत्र + आसीत् = यत्रासीत् ?

2. Why has 6-1-87 आद्गुणः not been applied between वाराह इति ?

केषाम् mGp

Today we will look at the form केषाम् from श्रीमद्वाल्मीकि-रामायणम् ।

के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः |
केषां शृणोति सुग्रीवः के वा यूथपयूथपाः || ६-२६-९||

Gita Press translation “Full of great zeal on all sides, which march in the van? To whose advice does Sugrīva listen and who are the commanders of commanders of monkey hordes?”

‘किम्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is षष्ठी-बहुवचनम् । 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘किम्’

(1) किम् + आम् ।

(2) क + आम् । By 7-2-103 किमः कः, ‘किम्’ gets ‘क’ as the replacement when a विभक्तिः affix follows. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of आम् from getting इत्-सञ्ज्ञा ।

(3) क + सुँट् आम् । By 7-1-52 आमि सर्वनाम्नः सुट्, the affix आम् prescribed to a pronoun, takes the augment सुँट् when the base (अङ्गम्) ends in अवर्ण: (short or long अ). As per 1-1-46 आद्यन्तौ टकितौ , the सुँट्-आगम: attaches to the beginning of आम्।

(4) क + साम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) के + साम् । By 7-3-103 बहुवचने झल्येत्‌, the ending अ of a प्रातिपदिकम् is changed to ए when followed by a plural सुँप् affix beginning with a झल् letter.

(6) केषाम् । By 8-3-59 आदेशप्रत्यययोः ,the letter स् is replaced by the cerebral ष् ।

Questions:

1. Is 7-2-103 किमः कः an अपवाद: for 7-2-102 त्यदादीनामः ?

2. Where else is 7-2-103 किमः कः used in the verse?

3. The अमर-कोश: gives four synonyms for the word “आद्य” (adjective) – meaning “first.” One of them is “पूर्व” (adjective) found in this verse. Please list the other three.
पुंस्यादिः पूर्वपौरस्त्यप्रथमाऽऽद्या:। (३-१-८०)

4. Using a verb from the verse, please construct the following sentence in Sanskrit:
“The daughter listens to mother’s advice.” Use the प्रातिपदिकम् “उपदेश” for “advice.”

5. From where does the अनुवृत्ति: of “विभक्तौ” come in to 7-2-103 किमः कः ?

6. In the very first verse of the गीता we have the word किम्। Why did 7-2-103 किमः कः not apply there?

7. What is the षष्ठी-बहुवचनम् of the प्रातिपदिकम् “किम्” in स्त्रीलिङ्गे ?

8. In the सूत्रम् 7-1-52 आमि सर्वनाम्नः सुट् , which is the विभक्ति: used in the word सर्वनाम्नः (पञ्चमी अथवा षष्ठी)?

Easy question:

1. Where is the सुँ-प्रत्यय: used in this verse?

एनम् mAs

Today we will look at the form एनम् from श्रीमद्वाल्मीकि-रामायणम् ।

पिता ह्येनं जनयति पुरुषं पुरुषर्षभ |
प्रज्ञां ददाति चाचार्यस्तस्मात् स गुरुरुच्यते || २-१११-३||

Gita Press translation “The father only procreates (and the mother brings forth) a human being, O jewel among men; the preceptor, on the other hand, bestows wisdom on him, hence he is spoken of as Guru (superior even to the parents).”

‘इदम्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is द्वितीया-एकवचनम् । 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘इदम्’

(1) इदम् + अम् ।

(2) एन + अम् । By 2-4-34 द्वितीयाटौस्स्वेनः , ‘इदम्’ gets ‘एन’ as the replacement when followed by the affixes of the second case or the affix ‘टा’ or ‘ओस्’, when used in अन्वादेश:।

(3) एनम् । By 6-1-107 अमि पूर्वः, in place of a preceding अक् letter and the following vowel (अच्) belonging to the affix अम् there is a single substitute of that preceding अक् letter. In this case, in place of the ending अकार: of “एन” and the following अकार: of “अम्” there is a single substitute which is the prior अकार:।

Questions:

1. Where is एनम् used in the गीता in the second chapter?

2. Using a verb from this example, please construct the following sentence in Sanskrit:
“Knowledge gives humility.” Use the प्रातिपदिकम् “विद्या” for knowledge and the प्रातिपदिकम् “विनय” for humility.

3. By 2-4-34 द्वितीयाटौस्स्वेनः which other प्रातिपदिकम् (besides इदम्) gets “एन” as the replacement when followed by the affixes of the second case or the affix ‘टा’ or ‘ओस्’, when used in अन्वादेश: ?

4. The अमर-कोश: gives thirteen synonyms for the word “बुद्धि:” (प्रातिपदिकम् “बुद्धि” feminine) meaning “wisdom.” One of them is “प्रज्ञा” used in this verse. Please list the other twelve.
बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः|
प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः ।।१-५-१।।
(इति चतुर्दश “बुद्धे:” नामानि)

5. Where is the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ used in this verse?

6. The सर्वनाम-शब्द: (pronoun) “एनम्” has समानाधिकरणम् with which नाम-शब्द: (noun) in this verse?

7. The काशिका makes the following comment about अन्वादेश:।
“नेह पश्चादुच्चारणमात्रमन्वादेशः। किं तर्हि? एकस्यैवाभिधेयस्य पूर्वं शब्देन प्रतिपादितस्य द्वितीयं प्रतिपादनमन्वादेशः। तेनेह न भवति – देवदत्तं भोजय, इमं च यज्ञदत्तमिति।”
Please explain what this means.

8. With regard to the अनुवृत्ति: of “इदम्” coming into 2-4-34 द्वितीयाटौस्स्वेनः, the काशिका comments:
“इदमो मण्डूकप्लुतिन्यायेनानुवृत्तिः।”
What does this mean? (Look up Prof. Abhyankar’s “Dictionary of Sanskrit Grammar” for “मण्डूकप्लुति”)

Easy questions:

1. By which सूत्रम् do we get हि + एनम् = ह्येनम् ?

2. By which सूत्रम् do we get च + आचार्य: = चाचार्य: ?

अनयोः mGd

Today we will look at the form अनयोः from श्रीमद्वाल्मीकि-रामायणम् ।

तदेतद्धनुषां श्रेष्ठमानीतं मुनिपुङ्गव |
दर्शयैतन्महाभाग अनयो राजपुत्रयोः || १-६७-११||

Gita Press translation “This bow, the best of all, has been brought (before you), O jewel among sages! (Kindly) show it (now), O highly blessed one, to these two princes.”

‘इदम्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is षष्ठी-द्विवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘इदम्’

(1) इदम् + ओस् ।

(2) इद अ + ओस । By 7-2-102 त्यदादीनामः, इदम् gets the अकारादेशः। As per 1-1-52 अलोऽन्त्यस्य , only the ending मकार: gets replaced. 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ओस् from getting इत्-सञ्ज्ञा ।

(3) इद् अ + ओस् । By 6-1-97 अतो गुणे, the अकारः at the end of ‘इद’ and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।

(4) अन् अ + ओस् । By 7-2-112 अनाप्यकः, the इद् part of इदम् that is without the ककारः gets अन् as its replacement, when the विभक्तिः affixes of the आप्-प्रत्याहारः follow. आप् is the प्रत्याहारः made of the सुँप् affixes from टा until सुप्।

(5) अने + ओस । By 7-3-104 ओसि च, the ending अ of a प्रातिपदिकम् changes to ए when followed by the affix ओस् ।

(6) अनयोस् । अयादेशः by 6-1-78 एचोऽयवायावः

(7) अनयोः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. What would the form have been, had we wanted to use इदम् in this context in अन्वादेशः? What is the relevant rule in this case that becomes applicable?

2. Where has सम्बुद्धिः been used in this श्लोकः?

3. Which word in the श्लोकः has समानाधिकरणम् with the word अनयोः?

4. Please list the six synonyms of the word धनु: (प्रातिपदिकम् “धनुस्” neuter) as given in the अमर-कोश:।
धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्।
इष्वासोऽपि ।।२-८-८३।।
(इति सप्त “धनुष:” नामानि)

5. Please use some words from the verse to construct the following sentence in Sanskrit.
“Show (your) right hand to the officer.” Use the प्रातिपदिकम् “दक्षिण” (adjective) for “right” and the प्रातिपदिकम् “अधिकारिन्” for officer. Use the चतुर्थी विभक्ति: with “अधिकारिन्” .

6. What happened to the ending विसर्ग: of अनयो: in the श्लोक: ?

7. Where is “अनयो:” used in the second chapter of the गीता?

8. 7-2-108 इदमो मः is an अपवाद: for 7-2-102 त्यदादीनामः। Why did that not apply in this example? Which condition was not satisfied?

Easy Questions:

1. Identify the place where the rule 8-4-45 यरोऽनुनासिकेऽनुनासिको वा has been used.

2. Identify the place where the rule 6-1-88 वृद्धिरेचि has been used.

राज्ञि mLs

Today we will look at the form राज्ञि from श्रीमद्वाल्मीकि-रामायणम् ।

त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते |
वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः || २-८७-१०||

Gita Press translation “Looking on you alone, my son, do I survive. Rāma with his brother (Lakṣmaṇa) having left (for the forest) and King Daśaratha (your father) having expired, you alone are our protector today.”

‘राजन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is सप्तमी-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘राजन्’

(1) राजन् + ङि ।

(2) राजन् + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The अङ्गम् gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्

(3) राज् न् + इ । By 6-4-134 अल्लोपोऽनः, the अकारः of the अन् in the अङ्गम् which has a भ-सञ्ज्ञा is elided. As per 6-4-136 विभाषा ङिश्योः , this operation is optional in this case.

(4) राज्ञि । नकारः changed to ञकारः by 8-4-40 स्तोः श्चुना श्चुः

Questions:

1. What would have been the other final form (using 6-4-136 विभाषा ङिश्योः) in this example?

2. Consider the form “जन्मनि” (सप्तमी-एकवचनम् of the neuter प्रातिपदिकम् “जन्मन्”) in the गीता –
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि |
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्‌ || 16-20||
Will there be an optional form (using 6-4-136 विभाषा ङिश्योः) in this case also?

3. Please list the six synonyms for the word राजा (king) as given in the अमर-कोश:।
राजा राट् पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः ।।२-८-१।।
(इति सप्त “राज्ञ:” नामानि)

4. From which सूत्रम् to which सूत्रम् does पाणिनि: run the “भस्य” अधिकार: in the अष्टाध्यायी? This अधिकार: is a subset of which अधिकार:?

5. Why can’t the भ-सञ्ज्ञा (defined by 1-4-18 यचि भम्) co-exist with the पद-सञ्ज्ञा (defined by 1-4-17 स्वादिष्वसर्वनमस्थाने)?

6. Can you spot a place in Chapter 8 of the गीता where the सूत्रम् 6-4-134 अल्लोपोऽनः has been used?

7. How would you say this in Sanskrit?
“This commentary (is) dull.” Use the प्रातिपदिकम् “मन्द” for “dull.”

8. In the commentary on 8-4-40, the तत्त्वबोधिनी-टीका says “अत्र स्थान्यादेशयोर्यथासङ्ख्यम्। निमित्तकार्यिणोस्तु न, “शात् (८-४-४४)” इति ज्ञापकात्।” Please explain what this means.

Easy questions:

1. Which word in the verse translates to “today”?

2. Where does this word (answer to previous question) come in Chapter 4 of the गीता?

अनेन mIs

Today we will look at the form अनेन from श्रीमद्वाल्मीकि-रामायणम् ।

तच्च गङ्गावतरणं त्वया कृतमरिन्दम|
अनेन च भवान्प्राप्तो धर्मस्यायतनं महत् || १-४४-१३||

Gita Press translation “The celebrated achievement in the shape of bringing down the Gaṅgā (to the terrestrial plane) has been accomplished by you, O subduer of foes, and by this you have attained the great reward of virtue (in the shape of the realm of Brahmā).”

‘इदम्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is तृतीया-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘इदम्’

(1) इदम् + टा ।

(2) इद अ + टा । By 7-2-102 त्यदादीनामः, इदम् gets the अकारादेशः। As per 1-1-52 अलोऽन्त्यस्य , only the ending मकार: gets replaced.

(3) इद् अ + टा । By 6-1-97 अतो गुणे, the अकारः at the end of ‘इद’ and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।

(4) अन् अ + टा । By 7-2-112 अनाप्यकः, the इद् part of इदम् that is without the ककारः gets अन् as its replacement, when the विभक्तिः affixes of the आप्-प्रत्याहारः follow. आप् is the प्रत्याहारः made of the सुँप् affixes from टा until सुप्।

(5) अन + इन । By 7-1-12 टाङसिङसामिनात्स्याः, since टा is following a प्रातिपदिकम् ending in अ, it is replaced by इन।

(6) अनेन । By 6-1-87 आद्गुणः, in place of the preceding अकारः and the following अच् letter (इकारः), there is a single substitute of a गुण: letter (एकार:)।

Questions:

1. Use some words from the verse to construct the following sentence in Sanskrit:
“You (sir) have attained proficiency in grammar.” Use the प्रातिपदिकम् “नैपुण्य” (neuter) for “proficiency.”

2. Where is “अनेन” used in the गीता?

3. Besides in the form “अनेन”, where else has the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः been used in this verse?

4. Please list the four synonyms of the word “धर्म:/धर्मम्” (प्रातिपदिकम् “धर्म” masculine/neuter) as given in the अमर-कोश:।
स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः।।१-४-२४।।
(इति पञ्च “धर्मस्य” नामानि)

5. Please arrange the following works in chronological order (from oldest to latest.)
a) धातु-वृत्ति: (of सायणाचार्य:) b) काशिका c) महाभाष्यम् d) सिद्धान्त-कौमुदी।

6. In the commentary on the सूत्रम् 7-2-112 अनाप्यकः the तत्त्वबोधिनी-टीका makes the following comment “आबिति प्रत्याहारो न तु टाप्। विभक्ताविति विशेषणात्।” Please explain what this means.

7. Which two अधिकार-सूत्रे exert their influence on the सूत्रम् 6-1-87 आद्गुणः ?

8. By which परिभाषा-सूत्रम् did the अन्-आदेश: replace the entire स्थानी “इद्” in step 4?

Easy questions:

1. Please do पदच्छेद: of धर्मस्यायतनम्|

2. Which word in the verse translates to “great”?

वशी mNs

Today we will look at the form वशी from श्रीमद्वाल्मीकि-रामायणम् ।

इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः |
नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी || १-१-८||

Gita Press translation “There is one descended in the line of Ikṣwāku, and known by men by the name of Rāma. He has fully controlled his mind, is very powerful, radiant and resolute and has brought his senses under control.”

‘वशिन्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च । The विवक्षा here is प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘वशिन्’

(1) वशिन् + सुँ ।

(2) वशीन् + सुँ । By 6-4-13 सौ च, the penultimate letter of words ending in इन्, हन्, पूषन् and अर्यमन् is lengthened when the सुँ affix – which is not सम्बुद्धि: – follows. Since वशिन् ends in इन् we can use this सूत्रम्।

(3) वशीन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(4) वशीन् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्

(5) वशी । By 8-2-7 नलोपः प्रातिपदिकान्तस्य, the ending नकारः of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्।

Questions:

1. Why did पाणिनि: have to compose the सूत्रम् 6-4-13 सौ च ? Why not just use 6-4-8 सर्वनामस्थाने चासम्बुद्धौ in step 2?

2. Please list the eight synonyms for the word “वंश:” (प्रातिपदिकम् “वंश” masculine – meaning “lineage”) as given in the अमर-कोश:।
संततिर्गोत्रजननकुलान्यभिजनान्वयौ ।
वंशोऽन्ववायः संतानः ।।२-७-१।।
(इति नव “वंशस्य” नामानि)

3. How do you say this in Sanskrit?
“How many trees in this garden?” Use the प्रातिपदिकम् “कति” for “how many” and the प्रातिपदिकम् “आराम” for garden.

4. Where is word “वशी” used in the गीता (Chapter 5)?

5. Where is the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ used in this verse?

6. Under the सूत्रम् 6-4-13 सौ च, the काशिका says “असम्बुद्धौ इति किम्? हे दण्डिन्।” Please explain what this means.

7. Which सूत्रम् used in this example belongs to the “अङ्गस्य” अधिकार:?

8. How did the term “वशीन्” get the पद-सञ्ज्ञा (which is required to apply 8-2-7) by 1-4-14 सुप्तिङन्तं पदम् in step 5, even though the सुँ-प्रत्यय: has already taken लोप: by the prior steps?

Easy questions:

1. Which प्रत्यय: was used in the form “जनैः”?
a) सुँ b) शस् c) भिस् d) भ्यस्

2. Which word in the verse translates to “known”?

एभिः mIp

Today we will look at the form एभिः from श्रीमद्वाल्मीकि-रामायणम् ।

अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते |
एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयिकैः || २-४५-२३ ||

Gita Press translation “With these canopies of ours, obtained during a Vājpeya sacrifice, we shall give shade to you, who have got no canopy and (as such) are being scorched with rays (of the sun).”

‘इदम्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is तृतीया-बहुवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘इदम्’

(1) इदम् + भिस् ।

(2) इद अ + भिस् । By 7-2-102 त्यदादीनामः, इदम् gets the अकारादेशः। As per 1-1-52 अलोऽन्त्यस्य , only the ending मकार: gets replaced. 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of भिस् from getting इत्-सञ्ज्ञा ।

(3) इद् अ + भिस् । By 6-1-97 अतो गुणे, the अकारः at the end of ‘इद’ and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।

(4) अ + भिस् । By 7-2-113 हलि लोपः, the इद् of इदम् that is without the ककारः takes लोपः, when the विभक्तिः affixes of the आप्-प्रत्याहारः, which begin with a consonant, follow. By the परिभाषा नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे**, the ‘इद्’ part completely takes लोपः and not just the दकारः of ‘इद्’।

[ ** This परिभाषा means that the rule 1-1-52 अलोऽन्त्यस्य does not apply in the case of a term that is devoid of meaning, except in the case which involves modification of an अभ्यास:।
In this example, the entire term इदम् has meaning but the इद् part doesn’t. So 1-1-52 will not apply when it comes to operating on the इद् part. Therefore, the इद् part completely takes लोपः by 7-2-113.]

(5) ए + भिस् । By 7-3-103 बहुवचने झल्येत्‌, by which the ending अ of a प्रातिपदिकम् is changed to ए when followed by a plural सुँप् affix beginning with a झल् letter. 1-1-21 आद्यन्तवदेकस्मिन्, states that an operation should be performed on a single letter as upon an initial letter or upon a final letter. This allows us to consider the single letter अङ्गम् (अ) as an अदन्तम् अङ्गम् (an अङ्गम् ending in an अकार:).

(6) एभिः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. The अमरकोश: gives one synonym for the word छत्रम् (प्रातिपदिकम् “छत्र” neuter) meaning canopy/umbrella. That synonym is in this verse. Can you spot which one it is?
छत्रं त्वातपत्रम् ।।२-८-३२।।
(इति द्वे “छत्रस्य” नाम्नी)

2. Why didn’t 7-1-9 अतो भिस ऐस् apply after step 4?

3. Please list the प्रत्यया: that are contained in the आप्-प्रत्याहारः। (“आपीति प्रत्याहारः तृतीयैकवचनात् प्रभृति सुपः पकारेण।” – काशिका)

4. The आप्-प्रत्याहारः is a subset of the सुँप्-प्रत्याहारः। There is another प्रत्याहारः (which we have encountered) which is also a subset of the सुँप्-प्रत्याहारः। Which one is that?

5. Where does the word एभिः come in the गीता (Chapter 7)?

6. We have studied one सूत्रम् which is an अपवाद: for 7-2-102 त्यदादीनामः। Which one is that?

7. How do you say this in Sanskrit?
“This question (is) difficult to answer.” Use the प्रातिपदिकम् “इदम्” for “this” and the प्रातिपदिकम् “दुरुत्तर” for “difficult to answer.”

8. What is the लिङ्गम् (gender) of एभि: in this verse?

Advanced question:

1. Instead of using the परिभाषा नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे , the काशिका (in the commentary on the सूत्रम् 7-2-113 हलि लोपः।) suggests an alternative solution as follows – अथवा नायमिल्लोपः। अनाप्यकः ७।२।११२ इत्यन्ग्रहणमनुवर्तते। Please explain what this means.

Easy questions:

1. Can you spot the three places in this verse where the सूत्रम् 7-1-9 अतो भिस ऐस् has been used?

2. Which word translates to “shade”?

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics