Home » 2010 » December » 28

Daily Archives: December 28, 2010

शुना mIs

Today we will look at the form शुना from श्रीमद्वाल्मीकि-रामायणम् ।

न हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया |
शक्यं संदर्शने स्थातुं शुना शार्दूलयोरिव || ५-२१-३१ ||

Gita Press translation “It is not possible for you to stand within the sight of Śrī Rāma and Lakṣmaṇa even on smelling their presence, any more than a dog would tarry within the gaze of a pair of tigers.”

‘श्वन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is तृतीया-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘श्वन्’

(1) श्वन् + टा ।

(2) श् व् अन् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। The अङ्गम् gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्

(3) श् उ अन् + आ । By 6-4-133 श्वयुवमघोनामतद्धिते, the अन् ending श्वन्, which has the भ-सञ्ज्ञा, takes सम्प्रसारणम् when followed by an affix which is not a तद्धितः। By 1-1-45 इग्यणः सम्प्रसारणम् the letter व् is replaced by उ।

(4) शुना । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a vowel, there is a single replacement of the prior letter (the सम्प्रसारणम्).

Questions:

1. Where is the प्रातिपदिकम् “श्वन्” used in the गीता?

2. Please list the six synonyms of श्वा (प्रातिपदिकम् “श्वन्” masculine, meaning “dog”) as listed in the अमरकोश:।
कौलेयकः सारमेयः कुक्कुरो मृगदंशकः ।।२-१०-२१।।
शुनको भषकः श्वा स्यात् ।।२-१०-२२।।
(इति सप्त “शुनकस्य” नामानि)

3. How do you say this in Sanskrit?
“How many verses (are there) in the रामायणम् ?”

4. Where is the सूत्रम् 7-3-104 ओसि च used in this verse?

5. We have studied three other rules (besides 6-1-108 सम्प्रसारणाच्च) where the पूर्वरूपम् is the एकादेश: for पूर्वपरयो:। Which are those?

6. Normally अनुवृत्ति: comes from an earlier rule into a later rule. In this example we have a case where a term from a following rule has come into a previous rule. Where is that?

7. In the verse, the सकार: at the end of “रामलक्ष्मणयोस्” is a पदान्त-सकार:। Why didn’t 8-2-66 ससजुषो रुः replace it with a “रुँ” ?

8. In the व्याख्यानम् on 6-4-133 श्वयुवमघोनामतद्धिते , the काशिका says “श्वादीनाम् एतत् सम्प्रसारणं नकारान्तानाम् इष्यते। इह न भवति – मघवतः। मघवता। मघवते। ” Please explain what this means.

Easy questions:

1. Which सूत्रम् was used to get शार्दूलयोस् + इव = शार्दूलयोरिव ?

2. Can you spot a place where 6-1-87 आद्गुणः has been used (within a word)?

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics