Home » 2010 » December » 25

Daily Archives: December 25, 2010

पूष्णः mGs

Today we will look at the form पूष्णः from श्रीमद्भागवतम् SB 4-6-51.

जीवताद्यजमानोऽयं प्रपद्येताक्षिणी भगः ।
भृगोः श्मश्रूणि रोहन्तु पूष्णो दन्ताश्च पूर्ववत् ।। ४-६-५१।।

Gita Press translation “Let the sacrificer (Dakṣa) come to life (again); let the god Bhaga get back his eyes; let the sage Bhṛgu’s mustaches and beard sprout again and let the god Pūṣā’s teeth reappear as before.”

‘पूषन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is षष्ठी-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘पूषन्’

(1) पूषन् + ङस् ।

(2) पूष् अन् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The अङ्गम् gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्

(3) पूष्नस् । By 6-4-134 अल्लोपोऽनः, when an अङ्गम् that has the भ-सञ्ज्ञा ends in अन् then the अकारः of the अन् is elided.

(4) पूष्नः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

(5) पूष्णः । The letter न् is replaced by ण् by 8-4-1 रषाभ्यां नो णः समानपदे

Questions:

1. The अमर-कोश: gives thirty-six synonyms for the word “सूर्य:” (प्रातिपदिकम् “सूर्य” masculine – meaning “Sun”)! One of them is पूषा (प्रातिपदिकम् “पूषन्” masculine). Please list the other thirty-five. (Use Apte dictionary for help.)
सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः।
भास्कराहस्करब्रध्नप्रभाकरविभाकराः ।।१-३-२८।।
भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः।
विकर्तनार्कमार्तण्डमिहिरारुणपूषणः ।।१-३-२९।।
द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः।
विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः ।।१-३-३०।।
भानुर्हंसः सहस्रांशुस्तपनः सविता रविः ।।१-३-३१।।
(इति सप्तत्रिंशत् “सूर्यस्य” नामानि)

2. Where is the प्रातिपदिकम् “सूर्य” used in the गीता ?

3. Where is the सूत्रम् 7-1-73 इकोऽचि विभक्तौ used in this verse?

4. We have studied one सूत्रम् where पाणिनि: specifically mentions the प्रातिपदिकम् “पूषन्” . Which one is that?

5. Which सर्वनाम-शब्द: has been used in this verse?

6. How would you say this in Sanskrit?
“Let the creepers grow in the garden.” Use the verb रोहन्तु from the verse and the प्रातिपदिकम् “लता” for “creeper.”

7. Where has the शि-आदेश: been used in this verse?

8. We have studied one सूत्रम् which applies when the अङ्गम् has the भ-सञ्ज्ञा , but the सूत्रम् is not in the “भस्य” अधिकार:। Which one is that?

Easy questions:

1. Consider the सन्धि-कार्यम् between दन्ता: and च। Steps are as follows:
दन्तास् + च
= दन्तारुँ + च by 8-2-66 ससजुषो रुः।
= दन्तार् + च by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
= दन्ता: + च by 8-3-15 खरवसानयोर्विसर्जनीयः।
= दन्तास् + च by 8-3-34 विसर्जनीयस्य सः।
= दन्ताश् + च by ?
Which सूत्रम् was used in the last step to replace the सकार: with a शकार: ?

2. Can you spot a place in the verse where the सूत्रम् 6-1-101 अकः सवर्णे दीर्घः has been used?

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics