Home » Example for the day » केषाम् mGp

केषाम् mGp

Today we will look at the form केषाम् from श्रीमद्वाल्मीकि-रामायणम् ।

के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः |
केषां शृणोति सुग्रीवः के वा यूथपयूथपाः || ६-२६-९||

Gita Press translation “Full of great zeal on all sides, which march in the van? To whose advice does Sugrīva listen and who are the commanders of commanders of monkey hordes?”

‘किम्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is षष्ठी-बहुवचनम् । 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘किम्’

(1) किम् + आम् ।

(2) क + आम् । By 7-2-103 किमः कः, ‘किम्’ gets ‘क’ as the replacement when a विभक्तिः affix follows. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of आम् from getting इत्-सञ्ज्ञा ।

(3) क + सुँट् आम् । By 7-1-52 आमि सर्वनाम्नः सुट्, the affix आम् prescribed to a pronoun, takes the augment सुँट् when the base (अङ्गम्) ends in अवर्ण: (short or long अ). As per 1-1-46 आद्यन्तौ टकितौ , the सुँट्-आगम: attaches to the beginning of आम्।

(4) क + साम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) के + साम् । By 7-3-103 बहुवचने झल्येत्‌, the ending अ of a प्रातिपदिकम् is changed to ए when followed by a plural सुँप् affix beginning with a झल् letter.

(6) केषाम् । By 8-3-59 आदेशप्रत्यययोः ,the letter स् is replaced by the cerebral ष् ।

Questions:

1. Is 7-2-103 किमः कः an अपवाद: for 7-2-102 त्यदादीनामः ?

2. Where else is 7-2-103 किमः कः used in the verse?

3. The अमर-कोश: gives four synonyms for the word “आद्य” (adjective) – meaning “first.” One of them is “पूर्व” (adjective) found in this verse. Please list the other three.
पुंस्यादिः पूर्वपौरस्त्यप्रथमाऽऽद्या:। (३-१-८०)

4. Using a verb from the verse, please construct the following sentence in Sanskrit:
“The daughter listens to mother’s advice.” Use the प्रातिपदिकम् “उपदेश” for “advice.”

5. From where does the अनुवृत्ति: of “विभक्तौ” come in to 7-2-103 किमः कः ?

6. In the very first verse of the गीता we have the word किम्। Why did 7-2-103 किमः कः not apply there?

7. What is the षष्ठी-बहुवचनम् of the प्रातिपदिकम् “किम्” in स्त्रीलिङ्गे ?

8. In the सूत्रम् 7-1-52 आमि सर्वनाम्नः सुट् , which is the विभक्ति: used in the word सर्वनाम्नः (पञ्चमी अथवा षष्ठी)?

Easy question:

1. Where is the सुँ-प्रत्यय: used in this verse?


1 Comment

  1. Questions:

    1. Is 7-2-103 किमः कः an अपवाद: for 7-2-102 त्यदादीनामः ?
    A.No. The वृत्तिः of 7-2-102 त्यदादीनामः says “द्विपर्यन्तानामेवेष्टि:।”, the ending letter (see 1-1-52) of the pronouns starting with त्यद् up to द्वि is replaced by “अ” when followed by a विभक्ति: affix. Which means 7-2-102 is applicable only when a विभक्तिः follows the following 8 pronouns त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि । किम् is not one of the pronouns listed, so 7-2-103 cannot be a अपवादः to 7-2-102.

    2. Where else is 7-2-103 किमः कः used in the verse?
    A. 7-2-103 किमः कः is also used in the word के – प्रातिपदिकम् “किम्” , अत्र पुंलिङ्गे प्रथमा-बहुवचनम्।
    किम् + जस् (4-1-2 स्वौजसमौट्…) = क + जस् (7-2-103 किमः कः) = क + शी (7-1-17 जसः शी) = क + ई (1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः) = के (6-1-87 आद्गुणः)

    3. The अमर-कोश: gives four synonyms for the word “आद्य” (adjective) – meaning “first.” One of them is “पूर्व” (adjective) found in this verse. Please list the other three.
    पुंस्यादिः पूर्वपौरस्त्यप्रथमाऽऽद्या:। (३-१-८०)
    A.
    The synonyms of आद्यः (प्रातिपदिकम् “आद्य” – adjective) are:
    आदिः (प्रातिपदिकम् “आदि” – masculine only)
    पूर्व: (प्रातिपदिकम् “पूर्व” – adjective)
    पौरस्त्यः (प्रातिपदिकम् “पौरस्त्य” – adjective)
    प्रथमः (प्रातिपदिकम् “प्रथम” – adjective)

    Note: The adjectives can be used in the feminine or neuter also. So we will have आद्या in the feminine and आद्यम् in the neuter. Similarly पूर्वा/पूर्वम् , पौरस्त्या/पौरस्त्यम् and प्रथमा/प्रथमम्।

    4. Using a verb from the verse, please construct the following sentence in Sanskrit:
    “The daughter listens to mother’s advice.” Use the प्रातिपदिकम् “उपदेश” for “advice.”
    A. दुहिता मातुः उपदेशम् श्रुणोति = दुहिता मातुरुपदेशं श्रुणोति।

    5. From where does the अनुवृत्ति: of “विभक्तौ” come in to 7-2-103 किमः कः ?
    A. From 7-2-84 अष्टन आ विभक्तौ

    6. In the very first verse of the गीता we have the word किम्। Why did 7-2-103 किमः कः not apply there?
    A. In the first verse of the गीता the प्रातिपदिकम् “किम्” has been used नपुंसकलिङ्गे। The विवक्षा there is द्वितीया-एकवचनम्। Steps are as follows:
    किम् + अम् (4-1-2 स्वौजसमौट्…) = किम् (7-1-23 स्वमोर्नपुंसकात्‌)
    The सूत्रम् 7-1-23 स्वमोर्नपुंसकात्‌ is a नित्य-कार्यम् compared to 7-2-103 किमः कः। It will apply regardless of 7-2-103 किमः कः। On the other hand 7-2-103 किमः कः cannot apply once 7-1-23 स्वमोर्नपुंसकात्‌ applies. (7-1-23 स्वमोर्नपुंसकात्‌ does the लुक् elision of the अम्-प्रत्यय:। Now, as per 1-1-63 न लुमताऽङ्गस्य no अङ्ग-कार्यम् can be done based on that अम्-प्रत्यय:। Hence 7-2-103 किमः कः cannot apply because it requires विभक्ति: to follow.)
    So only 7-1-23 स्वमोर्नपुंसकात्‌ applies, after which the condition for applying 7-2-103 किमः कः is no longer there.

    7. What is the षष्ठी-बहुवचनम् of the प्रातिपदिकम् “किम्” in स्त्रीलिङ्गे ?
    A. कासाम्।
    The derivation will be as follows:
    किम् + आम् (4-1-2 स्वौजसमौट्…) = क + आम् (7-2-103 किमः कः) = क टाप् + आम् (4-1-4 अजाद्यतष्टाप्‌) = क आ + आम् (1-3-3 हलन्त्यम् , 1-3-7 चुटू , 1-3-9 तस्य लोपः) = का + आम् (6-1-101 अकः सवर्णे दीर्घः) = का + सुँट् आम् (7-1-52 आमि सर्वनाम्नः सुट्) = कासाम् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः)

    8. In the सूत्रम् 7-1-52 आमि सर्वनाम्नः सुट् , which is the विभक्ति: used in the word सर्वनाम्नः (पञ्चमी अथवा षष्ठी)?
    A. पञ्चमी विभक्तिः। The काशिका-वृत्तिः states that “अवर्णान्तात् सर्वनाम्न उत्तरस्यामः सुट् आगमो भवति।” By 1-1-67 तस्मादित्युत्तरस्य, सर्वनाम्न has to be पञ्चमी विभक्तिः। (If it were षष्ठी विभक्तिः then the सर्वनाम-शब्द: itself would have taken the सुँट्-आगम: – instead of the आम्-प्रत्यय: taking it. By 1-1-46 आद्यन्तौ टकितौ , that सुँट्-आगम: would have gone to the beginning of the सर्वनाम-शब्द: giving incorrect forms.)

    Easy question:

    1. Where is the सुँ-प्रत्यय: used in this verse?
    A. सुग्रीवः (प्रातिपदिकम् “सुग्रीव”)
    सुग्रीव + सुँ = सुग्रीवस् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः) = सुग्रीवर् (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः) = सुग्रीवः (8-3-15 खरवसानयोर्विसर्जनीयः)

Leave a comment

Your email address will not be published.

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics