Home » 2010 » December » 24

Daily Archives: December 24, 2010

ब्रह्मणः mGs

Today we will look at the form ब्रह्मणः from श्रीमद्वाल्मीकि-रामायणम् ।

तपसा चाभिसम्प्राप्ता ब्रह्मणो हि प्रसादजा |
शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव च || ३-३-६||

Gita Press translation “I have attained, through penance, protection from being killed in the world by a weapon, from being cut or broken, by the grace of Lord Brahmā.”

‘ब्रह्मन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is षष्ठी-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘ब्रह्मन्’

(1) ब्रह्मन् + ङस् ।

(2) ब्रह्मन् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The अङ्गम् gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्

(3) ब्रह्मनः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

(4) ब्रह्मणः । The letter न् is replaced by ण् by 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि

Questions:

1. Where is “ब्रह्मणः” used in the गीता ? Please identify the विभक्ति: used in each instance.

2. In which place(s) has the टा-प्रत्यय: been used in this verse?

3. Please list the three synonyms of the word “शस्त्रम्” (प्रातिपदिकम् “शस्त्र” neuter – meaning “weapon”) as given in the अमर-कोश:।
आयुधं तु प्रहरणं शस्त्रमस्त्रम् ।।२-८-८२।।
(इति चत्वारि “प्रहरणमात्रस्य” नामानि)

4. How would you say this in Sanskrit?
“The माहेश्वर-सूत्राणि were obtained by पाणिनि: from महेश्वर:।” From the verse, use the प्रातिपदिकम् “सम्प्राप्त” for “obtained.”

5. Where has the सूत्रम् 6-1-73 छे च been used in this verse?

6. Why didn’t the सूत्रम् 6-4-134 अल्लोपोऽनः apply in this example?

7. Please list the letters intervening between the रेफ: (which is the निमित्तम् – cause of the change from न् to ण्) and the नकार: in this example. Put each one of them in one of the following categories (as required by 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि)
a) अट्-प्रत्याहार: b) कुँ (क-वर्ग:) c) पुँ (प-वर्ग:) d) आङ् e) नुँम्

8. Match the columns:
i. तपसा
ii. ब्रह्मणः
iii. शस्त्रेण
iv. लोके

a) by a weapon
b) in the world
c) of Lord Brahmā
d) through penance

Easy questions:

1. Why didn’t the ending सकार: of the ङस्-प्रत्यय: get the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् ?

2. Consider the word “लोके” – this is सप्तमी-एकवचनम् of the masculine प्रातिपदिकम् “लोक” . Steps are as follows:
लोक + ङि by 4-1-2 स्वौजसमौट्छस्टा………
लोक + इ by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
लोके by ?
Which सूत्रम् is to be used in the last step (to get अ + इ = ए)?

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics