Home » 2010 » December » 17

Daily Archives: December 17, 2010

एनम् mAs

Today we will look at the form एनम् from श्रीमद्वाल्मीकि-रामायणम् ।

पिता ह्येनं जनयति पुरुषं पुरुषर्षभ |
प्रज्ञां ददाति चाचार्यस्तस्मात् स गुरुरुच्यते || २-१११-३||

Gita Press translation “The father only procreates (and the mother brings forth) a human being, O jewel among men; the preceptor, on the other hand, bestows wisdom on him, hence he is spoken of as Guru (superior even to the parents).”

‘इदम्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is द्वितीया-एकवचनम् । 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘इदम्’

(1) इदम् + अम् ।

(2) एन + अम् । By 2-4-34 द्वितीयाटौस्स्वेनः , ‘इदम्’ gets ‘एन’ as the replacement when followed by the affixes of the second case or the affix ‘टा’ or ‘ओस्’, when used in अन्वादेश:।

(3) एनम् । By 6-1-107 अमि पूर्वः, in place of a preceding अक् letter and the following vowel (अच्) belonging to the affix अम् there is a single substitute of that preceding अक् letter. In this case, in place of the ending अकार: of “एन” and the following अकार: of “अम्” there is a single substitute which is the prior अकार:।

Questions:

1. Where is एनम् used in the गीता in the second chapter?

2. Using a verb from this example, please construct the following sentence in Sanskrit:
“Knowledge gives humility.” Use the प्रातिपदिकम् “विद्या” for knowledge and the प्रातिपदिकम् “विनय” for humility.

3. By 2-4-34 द्वितीयाटौस्स्वेनः which other प्रातिपदिकम् (besides इदम्) gets “एन” as the replacement when followed by the affixes of the second case or the affix ‘टा’ or ‘ओस्’, when used in अन्वादेश: ?

4. The अमर-कोश: gives thirteen synonyms for the word “बुद्धि:” (प्रातिपदिकम् “बुद्धि” feminine) meaning “wisdom.” One of them is “प्रज्ञा” used in this verse. Please list the other twelve.
बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः|
प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः ।।१-५-१।।
(इति चतुर्दश “बुद्धे:” नामानि)

5. Where is the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ used in this verse?

6. The सर्वनाम-शब्द: (pronoun) “एनम्” has समानाधिकरणम् with which नाम-शब्द: (noun) in this verse?

7. The काशिका makes the following comment about अन्वादेश:।
“नेह पश्चादुच्चारणमात्रमन्वादेशः। किं तर्हि? एकस्यैवाभिधेयस्य पूर्वं शब्देन प्रतिपादितस्य द्वितीयं प्रतिपादनमन्वादेशः। तेनेह न भवति – देवदत्तं भोजय, इमं च यज्ञदत्तमिति।”
Please explain what this means.

8. With regard to the अनुवृत्ति: of “इदम्” coming into 2-4-34 द्वितीयाटौस्स्वेनः, the काशिका comments:
“इदमो मण्डूकप्लुतिन्यायेनानुवृत्तिः।”
What does this mean? (Look up Prof. Abhyankar’s “Dictionary of Sanskrit Grammar” for “मण्डूकप्लुति”)

Easy questions:

1. By which सूत्रम् do we get हि + एनम् = ह्येनम् ?

2. By which सूत्रम् do we get च + आचार्य: = चाचार्य: ?

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics