Home » 2010 » December » 30

Daily Archives: December 30, 2010

सप्तानाम् mGp

Today we will look at the form सप्तानाम् from श्रीमद्वाल्मीकि-रामायणम् ।

सप्तानां च समुद्राणां तेषां तीर्थेषु लक्ष्मण |
उपस्पृष्टं च विधिवत् पितरश्चापि तर्पिताः || ३-७५-४ ।।

GitaPress translation “A bath has been taken with due ceremony in the sacred water of (all) the seven oceans (girding the earth) drawn by them (in a miniature form), O Lakṣmaṇa, and the manes too have been propitiated (with offerings of water). ”

‘सप्तन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is षष्ठी-बहुवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘सप्तन्’

(1) सप्तन् + आम् । सप्तन् has षट्-सञ्ज्ञा by 1-1-24 ष्णान्ता षट्

(2) सप्तन् + नुँट् आम् । By 7-1-55 षट्चतुर्भ्यश्च, आम् affix gets नुँट् as an augment, since सप्तन् has षट्-सञ्ज्ञा।

(3) सप्तन् + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(4) सप्तान् + नाम् । By 6-4-7 नोपधायाः the उपधा gets दीर्घादेश: since the अङ्गम् is ending in a नकारः and is followed by नाम्। ‘सप्तान्’ now gets पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनमस्थाने, since it is now followed by नाम्, which is a हलादि-सुँप्-प्रत्यय: that does not have the सर्वनामस्थान-सञ्ज्ञा।

(5) सप्ता + नाम् । The ending letter न् of सप्तान् (which has पद-सञ्ज्ञा and प्रातिपदिक-सञ्ज्ञा) is dropped by 8-2-7 नलोपः प्रातिपदिकान्तस्य

(6) सप्तानाम् ।

Questions:

1. The षट्-सञ्ज्ञा gets its name from the fact that there are six (षट्) terms which get the षट्-सञ्ज्ञा from the सूत्रम् 1-1-24 ष्णान्ता षट्। One of them is “सप्तन्” used in this example. Which are the other five?

2. What is wrong with the following logic?
पाणिनि: didn’t need to compose the सूत्रम् 6-4-7 नोपधायाः because after step 3 one can apply 8-2-7 नलोपः प्रातिपदिकान्तस्य to get सप्त + नाम् and then use 6-4-3 नामि to get सप्तानाम्।

3. Where has सम्बुद्धि: been used in this verse?

4. Where has the सुँट्-आगम: been used in this verse?

5. Where has the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in this verse?

6. Please list the fourteen synonyms of the word समुद्र: (प्रातिपदिकम् “समुद्र” masculine – meaning “ocean”) as given in the अमर-कोश:।
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः।
उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ।।१-१०-१।।
रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः ।।१-१०-२।।
(इति पञ्चदश “समुद्रस्य” नामानि)

7. How would you say this in Sanskrit?
“Who (is) this strange man?” Use the adjective “विचित्र” for “strange.”

8. Where is the प्रातिपदिकम् “सप्तन्” used in the गीता?

Easy questions:

1. Please do पदच्छेद: of पितरश्चापि।

2. Where has the सुप्-प्रत्यय: (सप्तमी-बहुवचनम्) been used in this verse?

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics