Home » Example for the day » एभिः mIp

एभिः mIp

Today we will look at the form एभिः from श्रीमद्वाल्मीकि-रामायणम् ।

अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते |
एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयिकैः || २-४५-२३ ||

Gita Press translation “With these canopies of ours, obtained during a Vājpeya sacrifice, we shall give shade to you, who have got no canopy and (as such) are being scorched with rays (of the sun).”

‘इदम्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is तृतीया-बहुवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘इदम्’

(1) इदम् + भिस् ।

(2) इद अ + भिस् । By 7-2-102 त्यदादीनामः, इदम् gets the अकारादेशः। As per 1-1-52 अलोऽन्त्यस्य , only the ending मकार: gets replaced. 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of भिस् from getting इत्-सञ्ज्ञा ।

(3) इद् अ + भिस् । By 6-1-97 अतो गुणे, the अकारः at the end of ‘इद’ and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।

(4) अ + भिस् । By 7-2-113 हलि लोपः, the इद् of इदम् that is without the ककारः takes लोपः, when the विभक्तिः affixes of the आप्-प्रत्याहारः, which begin with a consonant, follow. By the परिभाषा नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे**, the ‘इद्’ part completely takes लोपः and not just the दकारः of ‘इद्’।

[ ** This परिभाषा means that the rule 1-1-52 अलोऽन्त्यस्य does not apply in the case of a term that is devoid of meaning, except in the case which involves modification of an अभ्यास:।
In this example, the entire term इदम् has meaning but the इद् part doesn’t. So 1-1-52 will not apply when it comes to operating on the इद् part. Therefore, the इद् part completely takes लोपः by 7-2-113.]

(5) ए + भिस् । By 7-3-103 बहुवचने झल्येत्‌, by which the ending अ of a प्रातिपदिकम् is changed to ए when followed by a plural सुँप् affix beginning with a झल् letter. 1-1-21 आद्यन्तवदेकस्मिन्, states that an operation should be performed on a single letter as upon an initial letter or upon a final letter. This allows us to consider the single letter अङ्गम् (अ) as an अदन्तम् अङ्गम् (an अङ्गम् ending in an अकार:).

(6) एभिः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. The अमरकोश: gives one synonym for the word छत्रम् (प्रातिपदिकम् “छत्र” neuter) meaning canopy/umbrella. That synonym is in this verse. Can you spot which one it is?
छत्रं त्वातपत्रम् ।।२-८-३२।।
(इति द्वे “छत्रस्य” नाम्नी)

2. Why didn’t 7-1-9 अतो भिस ऐस् apply after step 4?

3. Please list the प्रत्यया: that are contained in the आप्-प्रत्याहारः। (“आपीति प्रत्याहारः तृतीयैकवचनात् प्रभृति सुपः पकारेण।” – काशिका)

4. The आप्-प्रत्याहारः is a subset of the सुँप्-प्रत्याहारः। There is another प्रत्याहारः (which we have encountered) which is also a subset of the सुँप्-प्रत्याहारः। Which one is that?

5. Where does the word एभिः come in the गीता (Chapter 7)?

6. We have studied one सूत्रम् which is an अपवाद: for 7-2-102 त्यदादीनामः। Which one is that?

7. How do you say this in Sanskrit?
“This question (is) difficult to answer.” Use the प्रातिपदिकम् “इदम्” for “this” and the प्रातिपदिकम् “दुरुत्तर” for “difficult to answer.”

8. What is the लिङ्गम् (gender) of एभि: in this verse?

Advanced question:

1. Instead of using the परिभाषा नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे , the काशिका (in the commentary on the सूत्रम् 7-2-113 हलि लोपः।) suggests an alternative solution as follows – अथवा नायमिल्लोपः। अनाप्यकः ७।२।११२ इत्यन्ग्रहणमनुवर्तते। Please explain what this means.

Easy questions:

1. Can you spot the three places in this verse where the सूत्रम् 7-1-9 अतो भिस ऐस् has been used?

2. Which word translates to “shade”?


2 Comments

  1. 1. The अमरकोश: gives one synonym for the word छत्रम् (प्रातिपदिकम् “छत्र” neuter) meaning canopy/umbrella. That synonym is in this verse. Can you spot which one it is?
    छत्रं त्वातपत्रम् ।।२-८-३२।।
    (इति द्वे “छत्रस्य” नाम्नी)
    A. आतपत्रम्।

    3. Please list the प्रत्यया: that are contained in the आप्-प्रत्याहारः। (“आपीति प्रत्याहारः तृतीयैकवचनात् प्रभृति सुपः पकारेण।” – काशिका)
    A. टा, भ्याम्, भिस्, ङे, भ्याम्, भ्यस्, ङसिँ, भ्याम्, भ्यस्, ङस्, ओस्, आम्, ङि, ओस्, सुप।

    4. The आप्-प्रत्याहारः is a subset of the सुँप्-प्रत्यहार:। There is another प्रत्याहारः (which we have encountered) which is also a subset of the सुँप्-प्रत्यहार:। Which one is that?
    A. सुँट्-प्रत्याहारः। (ref: 1-1-43 सुडनपुंसकस्य)

    5. Where does the word एभिः come in the गीता (Chapter 7)?
    A. त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत्‌ |
    मोहितं नाभिजानाति मामेभ्यः परमव्ययम्‌ || 7-13||

    Also in Chapter 18:
    न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः |
    सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः || 18-40||

    7. How do you say this in Sanskrit?
    “This question (is) difficult to answer.” Use the प्रातिपदिकम् “इदम्” for “this” and the प्रातिपदिकम् “दुरुत्तर” for “difficult to answer.”
    A. अयम्, प्रश्नः, दुरुत्तरः = अयं प्रश्नो दुरुत्तरः।

    8. What is the लिङ्गम् (gender) of एभि: in this verse?
    A. नपुंसक-लिङ्गम् since it qualifies छत्रैः।

  2. 1. The synonym for the word छत्रम् is आतपत्रम्।

    2. Because of 7-1-11 नेदमदसोरकोः, भिस् does not get ऐस् as a replacement, when it follows इदम् or अदस् , that is without a ककारः। This is a negation of 7-1-9.

    3. The आप्-प्रत्याहारः includes the following प्रत्यया: – टा(आ), भ्याम्, भिस्, ङे, भ्याम्, भ्यस्, ङसिँ, भ्याम्, भ्यस्, ङस्, ओस्, आम्, ङि, ओस्, सुप्।

    4. The सुँट्-प्रत्याहारः is also a subset of the सुँप्-प्रत्याहारः। It includes the following प्रत्यया: – सुँ, औ, जस्, अम्, औट्।
    Reference 1-1-43 सुडनपुंसकस्य ।

    5. The word एभिः comes in the गीता (Chapter 7) in the following verse:
    त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत्‌ |
    मोहितं नाभिजानाति मामेभ्यः परमव्ययम्‌ || 7-13||

    6. 7-2-108 इदमो मः is an अपवाद: for 7-2-102 त्यदादीनामः।

    7. अयम् प्रश्न: दुरुत्तरः = अयं प्रश्नो दुरुत्तरः।

    8. In this verse एभि: is used in नपुंसकलिङ्गम् because it is qualifying छत्रै: which is a नपुंसकलिङ्ग-शब्द:।

    Advanced question:

    Alternatively, अन् could be substituted (using 1-1-55 अनेकाल्शित्सर्वस्य) for इद् by 7-2-112 अनाप्यकः (before applying 7-2-113 हलि लोपः (step 4)). Now 7-2-113 can bring in the elision(लोपः) of अन् (that was substituted for इद् by 7-2-112). Here there is no problem using 1-1-52 अलोऽन्त्यस्य – only the ending नकार: of अन् will drop and the अकार: will be left – which is what we want.
    Note: अन् could come as अनुवृत्तिः to 7-2-113 easily from the previous सूत्रम् and we will no longer need the परिभाषा नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे।

    Easy Questions:

    1. The three places in this verse where the सूत्रम् 7-1-9 अतो भिस ऐस् has been used are स्वैः, छत्रैः, वाजपेयिकैः।

    2. छायाम् translates to “shade.”

Leave a comment

Your email address will not be published.

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics