Home » 2010 » December » 31

Daily Archives: December 31, 2010

पन्थाः mNs

Today we will look at the form पन्थाः from श्रीमद्वाल्मीकि-रामायणम् ।

एष पन्था महर्षीणां फलान्याहरतां वने |
अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् || २-११९-२१||

GitaPress translation “This is the path followed by eminent Rsis gathering fruits in the forest. It would be advisable for you to make to the forest, which is difficult of access, by this path alone.”

‘पथिन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘पथिन्’

(1) पथिन् + सुँ ।

(2) पथिन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(3) पथि आ + स् । पथिन् gets आकारः as an अन्तादेशः when followed by the affix सुँ by 7-1-85 पथिमथ्यृभुक्षामात्‌।

(4) पथ आ + स् । By 7-1-86 इतोऽत्‌ सर्वनामस्थाने, the इकारः of पथिन् gets अकारः as replacement since it is followed by a सर्वनामस्थानम् affix. सुँ-प्रत्यय: has the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य

(5) पन्थ आ + स् । By 7-1-87 थो न्थः, the थकारः of पथिन् gets न्थ् as replacement since a सर्वनामस्थानम् affix follows.

(6) पन्था + स् । There is a single substitute of दीर्घ: (आकारः) by 6-1-101 अकः सवर्णे दीर्घः

(7) पन्थाः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where is the प्रातिपदिकम् “पथिन्” used in the गीता ?

2. Where has the सूत्रम् 7-2-112 अनाप्यकः been used in this verse?

3. How do you ask the above question (#2) in Sanskrit?
Use the adjective प्रातिपदिकम् “प्रयुक्त” for “has been used” and use the अव्ययम् “कुत्र” for “where.”

4. The अमर-कोश: gives eleven synonyms for the word “मार्ग:” (प्रातिपदिकम् “मार्ग” masculine, meaning “path”). One of them is पन्था: (प्रातिपदिकम् “पथिन्” masculine) which is used in this example. Please list the remaining ten synonyms.
अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः।
सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ।।२-१-१५।।
(इति द्वादश “मार्गस्य” नामानि)

5. In commenting on the सूत्रम् 7-1-87 थो न्थः the तत्त्वबोधिनी-टीका says “स्थान्यादेशौ द्वावप्यनच्कौ।” What does this mean?

6. Which प्रातिपदिकम् used in the verse has the घि-सञ्ज्ञा?

7. Match the columns:
i. एष:
ii. फलानि
iii. वने
iv. दुर्गम्

a) This
b) in the forest
c) which is difficult of access
d) fruits

8. Can you spot the word from the verse which has been inadvertently left out in the Gita Press English translation?

Advanced question:

1. Both 7-1-86 इतोऽत्‌ सर्वनामस्थाने and 7-1-87 थो न्थः apply when a सर्वनामस्थान-प्रत्यय: follows. Why didn’t पाणिनि: combine these two into one single सूत्रम् as “थेर्न्थ:”? (Meaning would then be – in place of “थि” substitute “न्थ”)

Easy questions:

1. Which सूत्रम् was used to get फलानि आहरताम् = फलान्याहरताम् ?

2. Can you spot the place where the सूत्रम् 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि has been used?

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics