Home » 2010 » December » 16

Daily Archives: December 16, 2010

अनयोः mGd

Today we will look at the form अनयोः from श्रीमद्वाल्मीकि-रामायणम् ।

तदेतद्धनुषां श्रेष्ठमानीतं मुनिपुङ्गव |
दर्शयैतन्महाभाग अनयो राजपुत्रयोः || १-६७-११||

Gita Press translation “This bow, the best of all, has been brought (before you), O jewel among sages! (Kindly) show it (now), O highly blessed one, to these two princes.”

‘इदम्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is षष्ठी-द्विवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘इदम्’

(1) इदम् + ओस् ।

(2) इद अ + ओस । By 7-2-102 त्यदादीनामः, इदम् gets the अकारादेशः। As per 1-1-52 अलोऽन्त्यस्य , only the ending मकार: gets replaced. 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ओस् from getting इत्-सञ्ज्ञा ।

(3) इद् अ + ओस् । By 6-1-97 अतो गुणे, the अकारः at the end of ‘इद’ and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।

(4) अन् अ + ओस् । By 7-2-112 अनाप्यकः, the इद् part of इदम् that is without the ककारः gets अन् as its replacement, when the विभक्तिः affixes of the आप्-प्रत्याहारः follow. आप् is the प्रत्याहारः made of the सुँप् affixes from टा until सुप्।

(5) अने + ओस । By 7-3-104 ओसि च, the ending अ of a प्रातिपदिकम् changes to ए when followed by the affix ओस् ।

(6) अनयोस् । अयादेशः by 6-1-78 एचोऽयवायावः

(7) अनयोः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. What would the form have been, had we wanted to use इदम् in this context in अन्वादेशः? What is the relevant rule in this case that becomes applicable?

2. Where has सम्बुद्धिः been used in this श्लोकः?

3. Which word in the श्लोकः has समानाधिकरणम् with the word अनयोः?

4. Please list the six synonyms of the word धनु: (प्रातिपदिकम् “धनुस्” neuter) as given in the अमर-कोश:।
धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्।
इष्वासोऽपि ।।२-८-८३।।
(इति सप्त “धनुष:” नामानि)

5. Please use some words from the verse to construct the following sentence in Sanskrit.
“Show (your) right hand to the officer.” Use the प्रातिपदिकम् “दक्षिण” (adjective) for “right” and the प्रातिपदिकम् “अधिकारिन्” for officer. Use the चतुर्थी विभक्ति: with “अधिकारिन्” .

6. What happened to the ending विसर्ग: of अनयो: in the श्लोक: ?

7. Where is “अनयो:” used in the second chapter of the गीता?

8. 7-2-108 इदमो मः is an अपवाद: for 7-2-102 त्यदादीनामः। Why did that not apply in this example? Which condition was not satisfied?

Easy Questions:

1. Identify the place where the rule 8-4-45 यरोऽनुनासिकेऽनुनासिको वा has been used.

2. Identify the place where the rule 6-1-88 वृद्धिरेचि has been used.

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics