Home » 2010 » December » 15

Daily Archives: December 15, 2010

राज्ञि mLs

Today we will look at the form राज्ञि from श्रीमद्वाल्मीकि-रामायणम् ।

त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते |
वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः || २-८७-१०||

Gita Press translation “Looking on you alone, my son, do I survive. Rāma with his brother (Lakṣmaṇa) having left (for the forest) and King Daśaratha (your father) having expired, you alone are our protector today.”

‘राजन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is सप्तमी-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘राजन्’

(1) राजन् + ङि ।

(2) राजन् + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The अङ्गम् gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्

(3) राज् न् + इ । By 6-4-134 अल्लोपोऽनः, the अकारः of the अन् in the अङ्गम् which has a भ-सञ्ज्ञा is elided. As per 6-4-136 विभाषा ङिश्योः , this operation is optional in this case.

(4) राज्ञि । नकारः changed to ञकारः by 8-4-40 स्तोः श्चुना श्चुः

Questions:

1. What would have been the other final form (using 6-4-136 विभाषा ङिश्योः) in this example?

2. Consider the form “जन्मनि” (सप्तमी-एकवचनम् of the neuter प्रातिपदिकम् “जन्मन्”) in the गीता –
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि |
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्‌ || 16-20||
Will there be an optional form (using 6-4-136 विभाषा ङिश्योः) in this case also?

3. Please list the six synonyms for the word राजा (king) as given in the अमर-कोश:।
राजा राट् पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः ।।२-८-१।।
(इति सप्त “राज्ञ:” नामानि)

4. From which सूत्रम् to which सूत्रम् does पाणिनि: run the “भस्य” अधिकार: in the अष्टाध्यायी? This अधिकार: is a subset of which अधिकार:?

5. Why can’t the भ-सञ्ज्ञा (defined by 1-4-18 यचि भम्) co-exist with the पद-सञ्ज्ञा (defined by 1-4-17 स्वादिष्वसर्वनमस्थाने)?

6. Can you spot a place in Chapter 8 of the गीता where the सूत्रम् 6-4-134 अल्लोपोऽनः has been used?

7. How would you say this in Sanskrit?
“This commentary (is) dull.” Use the प्रातिपदिकम् “मन्द” for “dull.”

8. In the commentary on 8-4-40, the तत्त्वबोधिनी-टीका says “अत्र स्थान्यादेशयोर्यथासङ्ख्यम्। निमित्तकार्यिणोस्तु न, “शात् (८-४-४४)” इति ज्ञापकात्।” Please explain what this means.

Easy questions:

1. Which word in the verse translates to “today”?

2. Where does this word (answer to previous question) come in Chapter 4 of the गीता?

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics