Home » Example for the day » एनम् mAs

एनम् mAs

Today we will look at the form एनम् from श्रीमद्वाल्मीकि-रामायणम् ।

पिता ह्येनं जनयति पुरुषं पुरुषर्षभ |
प्रज्ञां ददाति चाचार्यस्तस्मात् स गुरुरुच्यते || २-१११-३||

Gita Press translation “The father only procreates (and the mother brings forth) a human being, O jewel among men; the preceptor, on the other hand, bestows wisdom on him, hence he is spoken of as Guru (superior even to the parents).”

‘इदम्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is द्वितीया-एकवचनम् । 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘इदम्’

(1) इदम् + अम् ।

(2) एन + अम् । By 2-4-34 द्वितीयाटौस्स्वेनः , ‘इदम्’ gets ‘एन’ as the replacement when followed by the affixes of the second case or the affix ‘टा’ or ‘ओस्’, when used in अन्वादेश:।

(3) एनम् । By 6-1-107 अमि पूर्वः, in place of a preceding अक् letter and the following vowel (अच्) belonging to the affix अम् there is a single substitute of that preceding अक् letter. In this case, in place of the ending अकार: of “एन” and the following अकार: of “अम्” there is a single substitute which is the prior अकार:।

Questions:

1. Where is एनम् used in the गीता in the second chapter?

2. Using a verb from this example, please construct the following sentence in Sanskrit:
“Knowledge gives humility.” Use the प्रातिपदिकम् “विद्या” for knowledge and the प्रातिपदिकम् “विनय” for humility.

3. By 2-4-34 द्वितीयाटौस्स्वेनः which other प्रातिपदिकम् (besides इदम्) gets “एन” as the replacement when followed by the affixes of the second case or the affix ‘टा’ or ‘ओस्’, when used in अन्वादेश: ?

4. The अमर-कोश: gives thirteen synonyms for the word “बुद्धि:” (प्रातिपदिकम् “बुद्धि” feminine) meaning “wisdom.” One of them is “प्रज्ञा” used in this verse. Please list the other twelve.
बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः|
प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः ।।१-५-१।।
(इति चतुर्दश “बुद्धे:” नामानि)

5. Where is the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ used in this verse?

6. The सर्वनाम-शब्द: (pronoun) “एनम्” has समानाधिकरणम् with which नाम-शब्द: (noun) in this verse?

7. The काशिका makes the following comment about अन्वादेश:।
“नेह पश्चादुच्चारणमात्रमन्वादेशः। किं तर्हि? एकस्यैवाभिधेयस्य पूर्वं शब्देन प्रतिपादितस्य द्वितीयं प्रतिपादनमन्वादेशः। तेनेह न भवति – देवदत्तं भोजय, इमं च यज्ञदत्तमिति।”
Please explain what this means.

8. With regard to the अनुवृत्ति: of “इदम्” coming into 2-4-34 द्वितीयाटौस्स्वेनः, the काशिका comments:
“इदमो मण्डूकप्लुतिन्यायेनानुवृत्तिः।”
What does this mean? (Look up Prof. Abhyankar’s “Dictionary of Sanskrit Grammar” for “मण्डूकप्लुति”)

Easy questions:

1. By which सूत्रम् do we get हि + एनम् = ह्येनम् ?

2. By which सूत्रम् do we get च + आचार्य: = चाचार्य: ?


2 Comments

  1. 1.
    एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्‌ |
    उभौ तौ न विजानीतो नायं हन्ति न हन्यते || 2-19||

    Also in
    नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः |
    चैनं क्लेदयन्त्यापो न शोषयति मारुतः || 2-23||

    अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते |
    तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि || 2-25||

    2. विद्या विनयं ददाति।

    3. The other प्रातिपदिकम् is एतद्
    इदम् and एतद् get एन as their replacement when followed by the affixes of the second case or the affix टा or ओस्, when used in अन्वादेश:।

    4. The thirteen synonyms (all feminine) of बुद्धिः are
    मनीषा (प्रातिपदिकम् “मनीषा”)
    धिषणा (प्रातिपदिकम् “धिषणा”)
    धीः (प्रातिपदिकम् “धी”)
    प्रज्ञा (प्रातिपदिकम् “प्रज्ञा”)
    शेमुषी (प्रातिपदिकम् “शेमुषी”)
    मतिः (प्रातिपदिकम् “मति”)
    प्रेक्षा (प्रातिपदिकम् “प्रेक्षा”)
    उपलब्धिः (प्रातिपदिकम् “उपलब्धि”)
    चित् (प्रातिपदिकम् “चित्”)
    संवित् (प्रातिपदिकम् “संविद्”)
    प्रतिपत् (प्रातिपदिकम् “प्रतिपद्”)
    ज्ञप्तिः (प्रातिपदिकम् “ज्ञप्ति”)
    चेतना (प्रातिपदिकम् “चेतना”)

    5. पिता। The प्रातिपदिकम् is “पितृ”, अत्र प्रथमा-एकवचनम्।
    पितृ + सुँ (4-1-2 स्वौजसमौट…) = पितृ + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः) = पितन् + स् (7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च) = पितान् + स् (6-4-8 सर्वनामस्थाने चासम्बुद्धौ) = पितान् (6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्) = पिता (8-2-7 नलोपः प्रातिपदिकान्तस्य)

    6.पुरुषम्।

    8. मण्डूकप्लुति: or मण्डूकगति: means in the nature of a leaping frog. Here in 2-4-34 द्वितीयाटौस्स्वेनः, we can see that इदम् comes in as अनुवृत्तिः from 2-4-32 इदमोऽन्वादेशेऽशनुदात्तस्तृतीयाऽऽदौ। It has skipped 2-4-33 and has come into 2-4-34.

  2. Questions:

    1. Where is एनम् used in the गीता in the second chapter?
    A.
    वेदाविनाशिनं नित्यं य एनमजमव्ययम् |
    कथं स पुरुषः पार्थ कं घातयति हन्ति कम् || 2-21||

    Also in
    अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्‌ |
    तथापि त्वं महाबाहो नैवं शोचितुमर्हसि || 2-26||

    आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः |
    आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित्‌ || 2-29||

    2. Using a verb from this example, please construct the following sentence in Sanskrit:
    “Knowledge gives humility.” Use the प्रातिपदिकम् “विद्या” for knowledge and the प्रातिपदिकम् “विनय” for humility.
    A. विद्या विनयम् ददाति = विद्या विनयं ददाति।

    3. By 2-4-34 द्वितीयाटौस्स्वेनः which other प्रातिपदिकम् (besides इदम्) gets “एन” as the replacement when followed by the affixes of the second case or the affix ‘टा’ or ‘ओस्’, when used in अन्वादेश: ?
    A. The other प्रातिपदिकम् is एतद्। The वृत्ति: of 2-4-34 द्वितीयाटौस्स्वेनः is “इदमेतदोरन्वादेशे।” एतद् comes in as अनुवृत्तिः from 2-4-33 एतदस्त्रतसोस्त्रतसौ चानुदात्तौ।

    4. The अमर-कोश: gives thirteen synonyms for the word “बुद्धि:” (प्रातिपदिकम् “बुद्धि” feminine) meaning “wisdom.” One of them is “प्रज्ञा” used in this verse. Please list the other twelve.
    बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः|
    प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः ।।१-५-१।।
    (इति चतुर्दश “बुद्धे:” नामानि)
    A. The synonyms (all feminine) of बुद्धिः are मनीषा, धिषणा, धीः, प्रज्ञा, शेमुषी, मतिः, प्रेक्षा, उपलब्धिः, चित्, संवित्, प्रतिपत्, ज्ञप्तिः, चेतना।

    5. Where is the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ used in this verse?
    A. पिता। The प्रातिपदिकम् is ‘पितृ’, प्रथमा-एकवचनम्।

    6. The सर्वनाम-शब्द: (pronoun) “एनम्” has समानाधिकरणम् with which नाम-शब्द: (noun) in this verse?
    A. पुरुषम्।

    7. The काशिका makes the following comment about अन्वादेश:।
    “नेह पश्चादुच्चारणमात्रमन्वादेशः। किं तर्हि? एकस्यैवाभिधेयस्य पूर्वं शब्देन प्रतिपादितस्य द्वितीयं प्रतिपादनमन्वादेशः। तेनेह न भवति – देवदत्तं भोजय, इमं च यज्ञदत्तमिति।”
    Please explain what this means.
    A. अन्वादेशः does not simply mean पश्चादुच्चारणम् (a later reference.) किं तर्हि? What then does it mean? एकस्यैवाभिधेयस्य पूर्वं शब्देन प्रतिपादितस्य द्वितीयं प्रतिपादनमन्वादेशः। When the same item that was referred to earlier to direct one operation is referred to again to direct another operation, then it is called अन्वादेश:। तेनेह न भवति – On account of this definition there is no अन्वादेश: in the following example – देवदत्तं भोजय, इमं च यज्ञदत्तमिति। “Feed Devadatta and this Yajnadatta.” (The person referred to earlier – Devadatta – was not the same as the person referred to later – Yajnadatta. Hence there is no अन्वादेश:। That is why इमम् was used and not एनम्।)

    8. With regard to the अनुवृत्ति: of “इदम्” coming into 2-4-34 द्वितीयाटौस्स्वेनः, the काशिका comments:
    “इदमो मण्डूकप्लुतिन्यायेनानुवृत्तिः।”
    What does this mean? (Look up Prof. Abhyankar’s “Dictionary of Sanskrit Grammar” for “मण्डूकप्लुति”)
    A. मण्डूकप्लुति:, otherwise called मण्डूकगति:, means continuation of a word from a preceding rule to the following rule in the manner of a frog, by omitting one or more rules in between. In our case, “इदम्” comes as अनुवृत्ति: into 2-4-34 द्वितीयाटौस्स्वेनः from 2-4-32 इदमोऽन्वादेशेऽशनुदात्तस्तृतीयाऽऽदौ skipping over 2-4-33 एतदस्त्रतसोस्त्रतसौ चानुदात्तौ।

    Easy questions:

    1. By which सूत्रम् do we get हि + एनम् = ह्येनम् ?
    A. 6-1-77 इको यणचि।

    2. By which सूत्रम् do we get च + आचार्य: = चाचार्य:
    A. 6-1-101 अकः सवर्णे दीर्घः।

Leave a comment

Your email address will not be published.

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics