Home » 2010 » December » 18

Daily Archives: December 18, 2010

केषाम् mGp

Today we will look at the form केषाम् from श्रीमद्वाल्मीकि-रामायणम् ।

के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः |
केषां शृणोति सुग्रीवः के वा यूथपयूथपाः || ६-२६-९||

Gita Press translation “Full of great zeal on all sides, which march in the van? To whose advice does Sugrīva listen and who are the commanders of commanders of monkey hordes?”

‘किम्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is षष्ठी-बहुवचनम् । 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘किम्’

(1) किम् + आम् ।

(2) क + आम् । By 7-2-103 किमः कः, ‘किम्’ gets ‘क’ as the replacement when a विभक्तिः affix follows. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of आम् from getting इत्-सञ्ज्ञा ।

(3) क + सुँट् आम् । By 7-1-52 आमि सर्वनाम्नः सुट्, the affix आम् prescribed to a pronoun, takes the augment सुँट् when the base (अङ्गम्) ends in अवर्ण: (short or long अ). As per 1-1-46 आद्यन्तौ टकितौ , the सुँट्-आगम: attaches to the beginning of आम्।

(4) क + साम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) के + साम् । By 7-3-103 बहुवचने झल्येत्‌, the ending अ of a प्रातिपदिकम् is changed to ए when followed by a plural सुँप् affix beginning with a झल् letter.

(6) केषाम् । By 8-3-59 आदेशप्रत्यययोः ,the letter स् is replaced by the cerebral ष् ।

Questions:

1. Is 7-2-103 किमः कः an अपवाद: for 7-2-102 त्यदादीनामः ?

2. Where else is 7-2-103 किमः कः used in the verse?

3. The अमर-कोश: gives four synonyms for the word “आद्य” (adjective) – meaning “first.” One of them is “पूर्व” (adjective) found in this verse. Please list the other three.
पुंस्यादिः पूर्वपौरस्त्यप्रथमाऽऽद्या:। (३-१-८०)

4. Using a verb from the verse, please construct the following sentence in Sanskrit:
“The daughter listens to mother’s advice.” Use the प्रातिपदिकम् “उपदेश” for “advice.”

5. From where does the अनुवृत्ति: of “विभक्तौ” come in to 7-2-103 किमः कः ?

6. In the very first verse of the गीता we have the word किम्। Why did 7-2-103 किमः कः not apply there?

7. What is the षष्ठी-बहुवचनम् of the प्रातिपदिकम् “किम्” in स्त्रीलिङ्गे ?

8. In the सूत्रम् 7-1-52 आमि सर्वनाम्नः सुट् , which is the विभक्ति: used in the word सर्वनाम्नः (पञ्चमी अथवा षष्ठी)?

Easy question:

1. Where is the सुँ-प्रत्यय: used in this verse?

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics