Home » 2010 » December » 09

Daily Archives: December 9, 2010

अक्ष्णः n-Ab-s

Today we will look at the form अक्ष्णः from श्रीमद्भागवतम् SB 3-12-24

पुलहो नाभितो जज्ञे पुलस्त्यः कर्णयोर्ऋषिः ।
अङ्गिरा मुखतोऽक्ष्णोऽत्रिर्मरीचिर्मनसोऽभवत् ।। ३-१२-२४ ।।

Gita Press translation “Pulaha emanated from his navel, the sage Pulatsya from his ears, Aṅgirā from his mouth, Atri from his eyes and Marīci came out of his mind.”

‘अक्षि’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is पञ्चमी-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अक्षि’.

(1) अक्षि + ङसिँ ।

(2) अक्षि + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) अक्ष् अनँङ् + अस् । By 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः , when a case affix – starting from the instrumental singular affix टा – beginning with a vowel (अच्) follows, the bases अस्थि, दधि, सक्थि and अक्षि get the अनँङ् replacement, which has the उदात्तः accent.

(4) अक्ष् अन् + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् ,1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) अक्ष् न् + अस् । By 6-4-134 अल्लोपोऽनः , the अकारः of the अन् in the अङ्गम् is elided when a स्वादि-प्रत्यय: which is not सर्वनामस्थानम् and which either begins with a यकारः or a vowel (अच्), follows.

(6) अक्ष्नः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

(7) अक्ष्णः । The letter न् is replaced by ण् by 8-4-1 रषाभ्यां नो णः समानपदे

Questions:

1. Could we have used 8-4-41 ष्टुना ष्टुः। (instead of 8-4-1) in step 7 to get the same result?

2. Please list the five synonyms for the word “कर्ण:” (प्रातिपदिकम् “कर्ण” masculine) meaning “ear” as given in the अमर-कोश:।
कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः ।।२-६-९४।।
(इति षट् “कर्णस्य” नामानि)

3. With regard to the word कर्णयो: the commentator says “पञ्चम्यर्थे सप्तमी।” What does this mean?

4. How would you say this in Sanskrit?
“The two long ears of the sage.” Use the प्रातिपदिकम् “दीर्घ” for “long.”

5. Why didn’t the अनङ्-आदेश: replace the entire अङ्गम् “अक्षि” in step 3 as per 1-1-55 अनेकाल्शित्सर्वस्य ?

6. In this example, the अङ्गम् “अक्षि” has:
a) पद-सञ्ज्ञा b) भ-सञ्ज्ञा c) Neither भ-सञ्ज्ञा nor पद-सञ्ज्ञा d) Both भ-सञ्ज्ञा and पद-सञ्ज्ञा

7. Where is the सूत्रम् 7-3-104 ओसि च used in this verse?

8. In the absence of 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः which सूत्रम् would have applied to give which incorrect form?

Easy questions:

1. Which सूत्रम् was used to get मनसो + अभवत् = मनसोऽभवत् ?

2. Where does the word मरीचि: come in the गीता ?

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics