Home » Example for the day » अनेन mIs

अनेन mIs

Today we will look at the form अनेन from श्रीमद्वाल्मीकि-रामायणम् ।

तच्च गङ्गावतरणं त्वया कृतमरिन्दम|
अनेन च भवान्प्राप्तो धर्मस्यायतनं महत् || १-४४-१३||

Gita Press translation “The celebrated achievement in the shape of bringing down the Gaṅgā (to the terrestrial plane) has been accomplished by you, O subduer of foes, and by this you have attained the great reward of virtue (in the shape of the realm of Brahmā).”

‘इदम्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is तृतीया-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘इदम्’

(1) इदम् + टा ।

(2) इद अ + टा । By 7-2-102 त्यदादीनामः, इदम् gets the अकारादेशः। As per 1-1-52 अलोऽन्त्यस्य , only the ending मकार: gets replaced.

(3) इद् अ + टा । By 6-1-97 अतो गुणे, the अकारः at the end of ‘इद’ and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।

(4) अन् अ + टा । By 7-2-112 अनाप्यकः, the इद् part of इदम् that is without the ककारः gets अन् as its replacement, when the विभक्तिः affixes of the आप्-प्रत्याहारः follow. आप् is the प्रत्याहारः made of the सुँप् affixes from टा until सुप्।

(5) अन + इन । By 7-1-12 टाङसिङसामिनात्स्याः, since टा is following a प्रातिपदिकम् ending in अ, it is replaced by इन।

(6) अनेन । By 6-1-87 आद्गुणः, in place of the preceding अकारः and the following अच् letter (इकारः), there is a single substitute of a गुण: letter (एकार:)।

Questions:

1. Use some words from the verse to construct the following sentence in Sanskrit:
“You (sir) have attained proficiency in grammar.” Use the प्रातिपदिकम् “नैपुण्य” (neuter) for “proficiency.”

2. Where is “अनेन” used in the गीता?

3. Besides in the form “अनेन”, where else has the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः been used in this verse?

4. Please list the four synonyms of the word “धर्म:/धर्मम्” (प्रातिपदिकम् “धर्म” masculine/neuter) as given in the अमर-कोश:।
स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः।।१-४-२४।।
(इति पञ्च “धर्मस्य” नामानि)

5. Please arrange the following works in chronological order (from oldest to latest.)
a) धातु-वृत्ति: (of सायणाचार्य:) b) काशिका c) महाभाष्यम् d) सिद्धान्त-कौमुदी।

6. In the commentary on the सूत्रम् 7-2-112 अनाप्यकः the तत्त्वबोधिनी-टीका makes the following comment “आबिति प्रत्याहारो न तु टाप्। विभक्ताविति विशेषणात्।” Please explain what this means.

7. Which two अधिकार-सूत्रे exert their influence on the सूत्रम् 6-1-87 आद्गुणः ?

8. By which परिभाषा-सूत्रम् did the अन्-आदेश: replace the entire स्थानी “इद्” in step 4?

Easy questions:

1. Please do पदच्छेद: of धर्मस्यायतनम्|

2. Which word in the verse translates to “great”?


2 Comments

  1. 1. Use some words from the verse to construct the following sentence in Sanskrit:
    “You (sir) have attained proficiency in grammar.” Use the प्रातिपदिकम् “नैपुण्य” (neuter) for “proficiency.”
    Ans: भवान् व्याकरणे नैपुण्यम् प्राप्तः = भवान् व्याकरणे नैपुण्यं प्राप्तः।

    2. Where is “अनेन” used in the गीता?
    Ans: गीता — 3-10
    सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः|
    अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्‌ || 3-10||

    Also in
    देवान्भावयतानेन ते देवा भावयन्तु वः|
    परस्परं भावयन्तः श्रेयः परमवाप्स्यथ || 3-11||

    3. Besides in the form “अनेन”, where else has the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः been used in this verse?
    Ans: In धर्मस्य।
    धर्म + ङस् (4-1-2 स्वौजसमौट्…) = धर्मस्य (7-1-12 टाङसिङसामिनात्स्याः)

    5. Please arrange the following works in chronological order (from oldest to latest.)
    Ans:
    a) महाभाष्यम् b) काशिका c) धातु-वृत्ति: (of सायणाचार्य:) d) सिद्धान्त-कौमुदी।

    6. In the commentary on the सूत्रम् 7-2-112 अनाप्यकः the तत्त्वबोधिनी-टीका makes the following comment “आबिति प्रत्याहारो न तु टाप्। विभक्ताविति विशेषणात्।” Please explain what this means.
    Ans: “आबिति प्रत्याहारो न तु टाप्। विभक्ताविति विशेषणात्।” Here in the सूत्रम् 7-2-112 अनाप्यकः, आपि should be taken as referring to the आप्-प्रत्याहार:, as qualifying the term विभक्तौ (the term विभक्तौ comes in as अनुवृत्तिः from 7-2-84 अष्टन आ विभक्तौ into 7-2-112. विभक्तौ (सप्तमी) means when विभक्तिः follows). आप्-प्रत्याहार: is a subset of सुँप्-प्रत्याहारः and it should not be taken to refer to the स्त्री-प्रत्यय: (feminine affix) टाप् (reference: 4-1-4 अजाद्यतष्टाप्‌) ।
    (Note: By 1-4-104 विभक्तिश्च, टाप् is not a विभक्तिः since it does not belong to the सुप्-प्रत्याहारः or तिङ्-प्रत्याहारः। So टाप् cannot qualify विभक्तौ।)

    7. Which two अधिकार-सूत्रे exert their influence on the सूत्रम् 6-1-87 आद्गुणः ?
    Ans: 6-1-72 संहितायाम् and 6-1-84 एकः पूर्वपरयोः ।

    8. By which परिभाषा-सूत्रम् did the अन्-आदेश: replace the entire स्थानी “इद्” in step 4?
    Ans: By 1-1-55 अनेकाल्शित्सर्वस्य, the entire स्थानी “इद्” is replaced by the अन्-आदेशः। (अनेकाल् य आदेश: शिच्च, स सर्वस्य षष्ठीनिर्दिष्टस्य स्थाने स्यात्।)

    Easy questions:

    1. Please do पदच्छेद: of धर्मस्यायतनम्|
    धर्मस्य आयतनम्। (6-1-101 अकः सवर्णे दीर्घः)

    2. Which word in the verse translates to “great”?
    Ans: महत्।

  2. 1. भवान् व्याकरणे नैपुण्यम् प्राप्तः = भवान् व्याकरणे नैपुण्यं प्राप्तः।

    2. In verse 3-10
    सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः |
    अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्‌ || 3-10||

    Also in
    मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्‌ |
    हेतुनानेन कौन्तेय जगद्विपरिवर्तते || 9-10||
    न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा |
    दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्‌ || 11-8||

    3. The सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः has also been used in धर्मस्य

    4. The four synonyms of the word “धर्म:/धर्मम्” are:
    पुण्यम् (प्रातिपदिकम् “पुण्य”, neuter)
    श्रेयः (प्रातिपदिकम् “श्रेयस्”, neuter)
    सुकृतम् (प्रातिपदिकम् “सुकृत”, neuter)
    वृषः (प्रातिपदिकम् “वृष”, masculine)

    5. The chronological order is as follows: महाभाष्यम्, काशिका, धातुवृत्तिः, सिद्धान्त-कौमुदी।

    7. 6-1-72 संहितायाम् and 6-1-84 एकः पूर्वपरयोः।

    8. By 1-1-55 अनेकाल्शित्सर्वस्य, a substitute (आदेश:) which is अनेकाल् (has more than one letter) or has श् as a marker, takes the place of the entire term which is in the sixth case (in the सूत्रम् which prescribes the substitution.)
    Therefore the अन्-आदेश: replaces the entire स्थानी “इद्”।

Leave a comment

Your email address will not be published.

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics