Home » 2010 » December » 04

Daily Archives: December 4, 2010

धातः m-Voc-s

Today we will look at the form धातः from श्रीमद्भागवतम् SB 6-9-32

यत्ते गतीनां तिसृणामीशितुः परमं पदम्।
नार्वाचीनो विसर्गस्य धातर्वेदितुमर्हति ।। ६-९-३२ ।।

Gita Press translation “No one born after creation, O Lord, is fit to know Your highest essence (absolute nature), which lies beyond the three courses (of Sattva, Rajas and Tamas), You being their Controller.”

‘धातृ’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is पुंलिङ्गे सम्बोधनम् एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘धातृ’.

(1) धातृ + सुँ । ‘सुँ’ gets सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य। .

(2) धातर् + सुँ । By 7-3-110 ऋतो ङिसर्वनामस्थानयोः‌ , there comes a गुणादेश: in place of the ending ऋकार: of the अङ्गम्। By 1-1-2 अदेङ् गुणः ‌ and 1-1-51 उरण् रपरः ‌ the आदेश: is “अर्”।

(3) धातर् + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(4) धातर् । सकार-लोप: by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्।

(5) धातः । रेफः is replaced by a विसर्गः by 8-3-15 खरवसानयोर्विसर्जनीयः।

Questions:

1. Why didn’t 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च apply to do the अनँङ्-आदेश: after step 1?

2. Why didn’t 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् apply to do the उपधादीर्घ: after step 2?

3. Why did we chose to apply 7-3-110 ऋतो ङिसर्वनामस्थानयोः instead of 7-3-108 ह्रस्वस्य गुणः in step 2?

4. Where does पाणिनि: define the अपृक्त-सञ्ज्ञा?

5. Should we be mentioning 1-3-4 न विभक्तौ तुस्माः at step 3 to stop the इत्-सञ्ज्ञा for the सकार: of the सुँ-प्रत्यय:?

6. Why didn’t the सूत्रम् 6-4-3 नामि apply to make a दीर्घ: for the ऋकार: in the form तिसृणाम् ?

7. Can you spot another ऋकारान्त-प्रातिपदिकम् in the verse?

8. How would you say this in Sanskrit?
“The professor (use the प्रातिपदिकम् “प्राचार्य”) is fit to know the answer to the question.”
For “fit to know” use वेदितुमर्हति (वेदितुम् + अर्हति) from the verse.

9. Which word in the verse has समानाधिकरणम् with “गतीनाम्” ?

Easy questions:

1. Which सञ्ज्ञा is defined by पाणिनि: in the first सूत्रम् of the अष्टाध्यायी?

2. Can you spot where the सूत्रम् 6-1-101 अकः सवर्णे दीर्घः has been used in the verse?

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics