Home » Example for the day » आजग्मुः 3Ap-लिँट्

आजग्मुः 3Ap-लिँट्

Today we will look at the form आजग्मुः 3Ap-लिँट् from श्रीमद्भागवतम् 4.13.25

मैत्रेय उवाच
अङ्गोऽश्वमेधं राजर्षिराजहार महाक्रतुम् ।
नाजग्मुर्देवतास्तस्मिन्नाहूता ब्रह्मवादिभिः ।। ४-१३-२५ ।।

श्रीधर-स्वामि-टीका
अभावी पुत्रः काम्यकर्मणा बलादापादितो न सुखाय भवेदिति द्योतयन्नङ्गस्य पुत्रोत्पत्तिक्रममाह – अङ्ग इत्यादिना ।

Gita Press translation – Maitreya said : “The royal sage Añga (once) performed a great horse-sacrifice, in which the gods did not appear (to take their share of offerings) even when invoked by the sages (who were great exponents of the Vedas).”

आजग्मुः is derived from the धातुः √गम् (गमॢँ गतौ १. ११३७)

In the धातु-पाठः, the धातुः √गम् has one इत् letter – the ऌकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus the धातुः √गम् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the गम्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So गम्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झि”।

(1) गम् + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गम् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झि” gets the आर्धधातुक-सञ्ज्ञा।

(4) गम् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।

(5) गम् गम् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि

(6) ग गम् + उस् । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(7) ज गम् + उस् । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

(8) ज ग् म् + उस् । By 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि, the उपधा (penultimate letter – ref. 1-1-65 अलोऽन्त्यात् पूर्व उपधा) of the verbal roots √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २), √जन् ([जनीँ प्रादुर्भावे ४. ४४], [जनँ जनने ३. २५]), √खन् (खनुँ अवदारणे १. १०२०) and √घस् (घसॢँ अदने १. ८१२) is elided, when followed by an अजादि-प्रत्ययः which is a कित् or a ङित् with the exclusion of the अङ्-प्रत्ययः।
Note : By 1-2-5 असंयोगाल्लिट् कित्, a लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence, “उस्” is a कित्-प्रत्यय: here. This allows 6-4-98 to apply.

(9) जग्मुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

“आङ्” (ending ङकार: is a इत्) is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
आ + जग्मुः = आजग्मुः।

Questions:

1. Where has लिँट् been used (not counting उवाच) for the last time in Chapter One of the गीता?

2. Can you spot a “णल्”-प्रत्यय: in the verse?

3. Can you spot a “यासुट्”-आगम: in the commentary?

4. Where has the धातु: √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) been used in the commentary?

5. Which सूत्रम् is used for the सम्प्रसारणम् in the form उवाच?

6. How would you say this in Sanskrit?
“Hearing (having heard) the sound of Sri Krishna’s flute, all the gopis came to the bank of the Yamuna.” Use the अव्ययम् “श्रुत्वा” for “having heard”, the masculine प्रातिपदिकम् “ध्वनि” for “sound”, the masculine प्रातिपदिकम् “वेणु” for “flute” and the neuter प्रातिपदिकम् “तीर” for “bank.”

Easy questions:

1. Which सूत्रम् is used for the उपधा-दीर्घ: (ईकार:) in the form अभावी (प्रातिपदिकम् “अभाविन्”, पुंलिङ्गे प्रथमा-एकवचनम्) in the commentary?

2. Where has 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the commentary?


1 Comment

  1. Questions:
    1. Where has लिँट् been used (not counting उवाच) for the last time in Chapter One of the गीता?
    Answer: लिँट् has been used (not counting उवाच) for the last time in Chapter One of the गीता in the form अनुशुश्रुम derived from the धातुः √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२)
    उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन |
    नरके नियतं वासो भवतीत्यनुशुश्रुम || 1-44||

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्।
    श्रु + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रु + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = श्रु + म । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = श्रु श्रु + म । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-2-5 असंयोगाल्लिट् कित्, the प्रत्यय: “म” is a कित्, hence 1-1-5 ग्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।
    = शु श्रु + म । By 7-4-60 हलादिः शेषः ।
    = शुश्रुम ।
    “अनु” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    अनु + शुश्रुम = अनुशुश्रुम ।

    2. Can you spot a “णल्”-प्रत्यय: in the verse?
    Answer: A “णल्”-प्रत्यय: in the verse is seen in the form जहार derived from the धातुः √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६).The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    हृ + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = हृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हृ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = हृ + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
    = हृ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = हृ हृ + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 before 7-3-84.
    = हर् हृ + अ । By 7-4-66 उरत्, 1-1-51 उरण् रपरः।
    = ह हृ + अ । By 7-4-60 हलादिः शेषः।
    = झ हृ + अ । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = झ हर् + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = झहार । By 7-2-116 अत उपधायाः ।
    = जहार । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।
    “आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    आङ् + जहार = आजहार । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    3. Can you spot a “यासुट्”-आगम: in the commentary?
    Answer: A “यासुट्”-आगम: in the commentary is seen in the form भवेत् derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १). विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भू + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् |
    = भू+ ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = भू + त् । By 3-4-100 इतश्च।
    = भू + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः at the beginning of the प्रत्यय:।
    = भू + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = भू + शप् + यास् त् । By 3-1-68 कर्तरि शप्।
    = भो + शप् + यास् त् । By 7-3-84 सार्वधातुकार्धधातुकयोः ।
    = भो + अ + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भव + यास् त् । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः।
    = भव + इय् त् । By 7-2-80 अतो येयः।
    = भव इ त् । By 6-1-66 लोपो व्योर्वलि।
    = भवेत् । By 6-1-87 आद्गुणः।

    4. Where has the धातु: √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) been used in the commentary?
    Answer: The धातु: √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) has been used in the commentary in the form आह।
    विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    ब्रू + लँट् । By 3-2-123 वर्तमाने लट्।
    = ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = आह् + णल् । By 3-4-84 ब्रुवः पञ्चानाम् आदित आहो ब्रुवः।
    = आह् + शप् + णल् । By 3-1-68 कर्तरि शप्।
    = आह् + णल् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = आह् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = आह ।

    5. Which सूत्रम् is used for the सम्प्रसारणम् in the form उवाच?
    Answer: 6-1-17 लिट्यभ्यासस्योभयेषाम् is used for the सम्प्रसारणम् in the form उवाच।
    वच् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वच् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = वच् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = वच् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = वच् वच् + अ । 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 before applying 7-2-116.
    = व वच् + अ । By 7-4-60 हलादिः शेषः।
    = उ अ वच् + अ । By 6-1-17 लिट्यभ्यासस्योभयेषाम् – When a लिँट् affix follows, सम्प्रसारणम् (ref. 1-1-45) is done in the अभ्यास: (reduplicate) of the verbal roots (वचँ परिभाषणे २. ५८ etc.) referred to in 6-1-15 as well as in that of the verbal roots (ग्रहँ उपादाने ९. ७१ etc.) referred to in 6-1-16.
    = उ वच् + अ । By 6-1-108 सम्प्रसारणाच्च।
    = उवाच । By 7-2-116 अत उपधायाः।

    6. How would you say this in Sanskrit?
    “Hearing (having heard) the sound of Sri Krishna’s flute, all the gopis came to the bank of the Yamuna.” Use the अव्ययम् “श्रुत्वा” for “having heard”, the masculine प्रातिपदिकम् “ध्वनि” for “sound”, the masculine प्रातिपदिकम् “वेणु” for “flute” and the neuter प्रातिपदिकम् “तीर” for “bank.”
    Answer: श्रीकृष्णस्य वेणोः ध्वनिम् श्रुत्वा सर्वा: गोप्यः यमुनायाः तीरम् आजग्मुः = श्रीकृष्णस्य वेणोर्ध्वनिं श्रुत्वा सर्वा गोप्यो यमुनायास्तीरमाजग्मुः।

    Easy questions:

    1. Which सूत्रम् is used for the उपधा-दीर्घ: (ईकार:) in the form अभावी (प्रातिपदिकम् “अभाविन्”, पुंलिङ्गे प्रथमा-एकवचनम्) in the commentary?
    Answer: सूत्रम् 6-4-13 सौ च is used for the उपधा-दीर्घ: (ईकार:) in the form अभावी (प्रातिपदिकम् “अभाविन्”, पुंलिङ्गे प्रथमा-एकवचनम्) in the commentary.
    अभाविन् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा……।
    = अभावीन् + सुँ । By 6-4-13 सौ च, the penultimate letter (उपधा) of terms ending in “इन्”, “हन्”, “पूषन्” and “अर्यमन्” is lengthened when the सुँ-प्रत्यय: – which is not सम्बुद्धि: – follows. Since “अभाविन्” ends in “इन्” we can use this सूत्रम्।
    = अभावीन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = अभावीन् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Now “अभावीन्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
    = अभावी । By 8-2-7 नलोपः प्रातिपदिकान्तस्य, the ending नकारः of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्।

    2. Where has 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the commentary?
    Answer: 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् has been used in the commentary in the सन्धि-कार्यम् between द्योतयन् + अङ्गस्य = द्योतयन्नङ्गस्य।
    द्योतयन् + अङ्गस्य । As per 1-4-14 सुप्तिङन्तं पदम्, “द्योतयन्” has the पद-सञ्ज्ञा।
    = द्योतयन् + नुँट् अङ्गस्य । By 8-3-32 ङमो ह्रस्वादचि ङमुण् नित्यम् – When there is a ङम् letter (in this case नकार:) at the end of a पदम् and this ङम् letter is preceded by a short vowel (in this case अकार:), then the following vowel (long or short – in this case the अकार: at the beginning of अङ्गस्य) always gets the augment ङमुँट् (in this case नुँट्)। As per 1-1-46 आद्यन्तौ टकितौ, the augment नुँट् joins at the beginning of the अकार:।
    = द्योतयन् + न् अङ्गस्य । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = द्योतयन्नङ्गस्य ।

Leave a comment

Your email address will not be published.

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics