Home » Example for the day » चचार 3As-लिँट्

चचार 3As-लिँट्

Today we will look at the form चचार 3As-लिँट् from श्रीमद्भागवतम् 11.23.32

स चचार महीमेतां संयतात्मेन्द्रियानिलः ।
भिक्षार्थं नगरग्रामानसङ्गोऽलक्षितोऽविशत् ।। ११-२३-३२ ।।

श्रीधर-स्वामि-टीका
असङ्ग आसक्तिशून्यः । अलक्षितः श्रैष्ठ्यमद्योतयन् ।।

Gita Press translation “With his mind, senses and breath fully controlled he traversed this globe and entered towns and villages (only) for (begging) alms (and that too) incognito and unattached.”

चचार is derived from the धातुः √चर् (भ्वादि-गणः, चरँ गत्यर्थ:, धातु-पाठः #१. ६४०)
In the धातु-पाठः, the चर्-धातुः has one इत् letter – the अकार: following the रेफ:। This इत् letter has a उदात्त-स्वर:। Thus the चर्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the चर्-धातुः, in कर्तरि प्रयोग:, takes परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So चर्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is तिप्।

(1) चर् + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) चर् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) चर् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा। This prevents the सूत्रम् 3-1-68 कर्तरि शप् (which requires a सार्वधातुकम् affix to follow) from applying.

(4) चर् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(5) चर् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) चर् चर् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(7) च चर् + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) चचार । By 7-2-116 अत उपधायाः , a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

Questions:

1. Where has √चर् (भ्वादि-गणः, चरँ गत्यर्थ:, धातु-पाठः #१. ६४०) been used in a तिङन्तं पदम् in the first ten verses of Chapter Three of the गीता?

2. Can you spot a “श”-प्रत्यय: in the verse?

3. Use some words from the verse to construct the following sentence in Sanskrit:
“A Sannyasi should traverse this globe, incognito and unattached.” Use प्रातिपदिकम् “सन्न्यासिन्”।

4. How would you say this in Sanskrit?
“Accompanied by Sita and Lakshmana, Sri Rama traversed the Dandaka forest.” Use the neuter (compound) प्रातिपदिकम् “दण्डकारण्य” for “Dandaka forest.”

5. How would you say this in Sanskrit?
“Sri Sankaracarya traversed India, enlightening the people.” Use the masculine प्रातिपदिकम् “भारतदेश” for “India” and use the adjective प्रातिपदिकम् “प्रबोधयत्” (ending in the “शतृँ”-प्रत्यय:) for “enlightening.”

6. How would you say this in Sanskrit?
“Sri Hamuman entered Lanka incognito.” Use an adjective from the verse for “incognito (unrecognized)” and use (a लिँट् form) of √विश् (विशँ प्रवेशने ६. १६०) with the उपसर्ग: “प्र” for “to enter.”

Easy questions:

1. Can you recall another (besides 3-4-115 लिट् च used in this example) सूत्रम् (which we have studied) that prescribes the आर्धधातुक-सञ्ज्ञा?

2. Can you spot a अकारादेश: (letter “अ” used as a substitute) in the verse?


1 Comment

  1. Questions:
    1. Where has √चर् (भ्वादि-गणः, चरँ गत्यर्थ:, धातु-पाठः #१. ६४०) been used in a तिङन्तं पदम् in the first ten verses of Chapter Three of the गीता?
    Answer: चर् (भ्वादि-गणः, चरँ गत्यर्थ:, धातु-पाठः #१. ६४०) has been used in a तिङन्तं पदम् in the first ten verses of Chapter Three of the गीता in the form समाचर (= सम् + आ + चर)।
    यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः |
    तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर || 3-9||

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    चर् + लोँट् । By 3-3-162 लोट् च ।
    = चर् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चर् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = चर् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चर् + हि । By 3-4-87 सेर्ह्यपिच्च।
    = चर् + शप् + हि । By 3-1-68 कर्तरि शप्।
    = चर् + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः ।
    = चर । By 6-4-105 अतो हेः।
    “सम्” and “आङ्” are उपसर्गौ (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    सम् + आङ् + चर = समाचर। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    2. Can you spot a “श”-प्रत्यय: in the verse?
    Answer: A “श”-प्रत्यय: in the verse is seen in the form अविशत् derived from the धातुः √विश् (तुदादि-गणः, विशँ प्रवेशने, धातु-पाठः # ६. १६०).
    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    विश् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = विश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विश् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = विश् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विश् + त् । By 3-4-100 इतश्च।
    = विश् + श + त् । By 3-1-77 तुदादिभ्यः शः।
    Note: By 1-2-4 सार्वधातुकमपित्, the “श”-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the penultimate इकार: (of the अङ्गम् “विश्”) which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = विश् + अ + त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अट् विशत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।
    = अविशत्। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    3. Use some words from the verse to construct the following sentence in Sanskrit:
    “A Sannyasi should traverse this globe, incognito and unattached.” Use प्रातिपदिकम् “सन्न्यासिन्”।
    Answer: सन्न्यासी असङ्गः अलक्षितः च एताम् महीम् चरेत् = सन्न्यास्यसङ्गोऽलक्षितश्चैतां महीं चरेत्।

    4. How would you say this in Sanskrit?
    “Accompanied by Sita and Lakshmana, Sri Rama traversed the Dandaka forest.” Use the neuter (compound) प्रातिपदिकम् “दण्डकारण्य” for “Dandaka forest.”
    Answer: सीतया लक्ष्मणेन च सह श्रीरामः दण्डकारण्यम् चचार = सीतया लक्ष्मणेन च सह श्रीरामो दण्डकारण्यं चचार।

    5. How would you say this in Sanskrit?
    “Sri Sankaracarya traversed India, enlightening the people.” Use the masculine प्रातिपदिकम् “भारतदेश” for “India” and use the adjective प्रातिपदिकम् “प्रबोधयत्” (ending in the “शतृँ”-प्रत्यय:) for “enlightening.”
    Answer: श्रीशङ्कराचार्यः जनान् प्रबोधयन् भारतदेशम् चचार = श्रीशङ्कराचार्यो जनान् प्रबोधयन् भारतदेशं चचार।

    6. How would you say this in Sanskrit?
    “Sri Hamuman entered Lanka incognito.” Use an adjective from the verse for “incognito (unrecognized)” and use (a लिँट् form) of √विश् (विशँ प्रवेशने ६. १६०) with the उपसर्ग: “प्र” for “to enter.”
    Answer: श्रीहनुमान् अलक्षितः लङकाम् प्रविवेश = श्रीहनुमानलक्षितो लङकां प्रविवेश।

    Easy questions:
    1. Can you recall another (besides 3-4-115 लिट् च used in this example) सूत्रम् (which we have studied) that prescribes the आर्धधातुक-सञ्ज्ञा?
    Answer: आर्धधातुक-सञ्ज्ञा is also prescribed by 3-4-114 आर्धधातुकं शेषः, an affix, which does not belong to the तिङ्-प्रत्याहारः and does not have शकारः as an इत्, gets the designation of आर्द्धधातुकम् if it is prescribed in the “धातो:” अधिकार:
    Actually the अनुवृत्ति: of “आर्द्धधातुकम्” comes from 3-4-114 आर्धधातुकं शेषः in to 3-4-115 लिट् च।

    2. Can you spot a अकारादेश: (letter “अ” used as a substitute) in the verse?
    Answer: A अकारादेश: (letter “अ” used as a substitute) is seen in the form सः (सर्वनाम-प्रातिपदिकम् ‘तद्’, पुंलिङ्गे प्रथमा-एकवचनम्)।
    तद् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा………….। Note: The affix “सुँ” has the विभक्ति-सञ्ज्ञा by 1-4-104 विभक्तिश्च। This allows 7-2-102 to apply in the next step.
    = त अ + सुँ । “तद्” gets the अकारादेशः by 7-2-102 त्यदादीनामः – The ending letter (see 1-1-52 अलोऽन्त्यस्य) of the pronouns, starting with “त्यद्” and ending with “द्वि”, is replaced by “अ” when followed by a विभक्ति: affix.
    = त + सुँ । By 6-1-97 अतो गुणे the अकारः at the end of “त” and the following अकारादेशः is replaced by “अ” (पररूपम्) as एकादेशः ।
    = त् अ + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = स् अ + स् । By 7-2-106 तदोः सः सावनन्त्ययोः – When the affix “सुँ” follows, the तकारः or दकारः belonging to any pronoun (सर्वनाम-शब्द:) starting with “त्यद्” and ending with “द्वि”, gets सकारः as a replacement as long as the तकारः or दकारः does not occur at the end of the pronoun.
    = सः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

Leave a comment

Your email address will not be published.

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics