Home » Example for the day » निष्पीडयामास 3As-लिँट्

निष्पीडयामास 3As-लिँट्

Today we will look at the form निष्पीडयामास 3As-लिँट् from श्रीमद्भागवतम् 10.36.13

तमापतन्तं स निगृह्य शृङ्गयोः पदा समाक्रम्य निपात्य भूतले ।
निष्पीडयामास यथार्द्रमम्बरं कृत्वा विषाणेन जघान सोऽपतत् ।। १०-३६-१३ ।।

श्रीधर-स्वामि-टीका
कृत्वा विषाणमुत्पाट्य तेनैव जघान स चापतत् ।।

Gita Press translation “Seizing tightly the demon by the horns, even as he came rushing, and throwing him to the ground, the Lord set His foot on him and (pressing him at one end with His feet) wrung him even as a drenched cloth; and (then) pulling his horn struck him with it till he fell prostrate.”

पीडयामास is derived from the धातुः √पीड् (चुरादि-गणः, पीडँ अवगाहने, धातु-पाठः #१०. १७)

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

पीड् + णिच् । 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्, the affix “णिच्” is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः
= पीड् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= पीडि । “पीडि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(1) पीडि + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) पीडि + आम् + लिँट् । By वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि, when लिँट् follows, the affix आम् is prescribed after the धातु: √कास् (कासृँ शब्दकुत्सायाम् १. ७१०) as also after any धातु: that is अनेकाच् (has more than one vowel.)

(3) पीडय् + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु, the affix “णि” is substituted by “अय्” when followed by any one of the following affixes – “आम्”, “अन्त”, “आलु”, “आय्य”, “इत्नु” or “इष्णु”।

(4) पीडयाम् । By 2-4-81 आमः, an affix which follows the affix “आम्” takes the लुक् elision. Now “पीडयाम्” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्
Note: लिँट् has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्

(5) पीडयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…..

(6) पीडयाम् । By 2-4-81 आमः, an affix which follows the affix “आम्” takes the लुक् elision.

(7) पीडयाम् + अस् + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि, following a term ending in the affix “आम्”, one of the following is annexed:
i. √कृ (डुकृञ् करणे ८. १०) followed by लिँट्
ii. √भू (भू सत्तायाम् १. १) followed by लिँट् or
iii. √अस् (असँ भुवि २. ६०) followed by लिँट्

Note: In this सूत्रम्, “कृञ्” is a प्रत्याहार: formed starting from “कृ” in 5-4-50 and ending with “ञ्” in 5-4-58.

(8) पीडयाम् + अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

The ending अकार: (which is a इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of (असँ भुवि २. ६०) has a उदात्त-स्वर:। Hence as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √अस् takes परस्मैपद-प्रत्यया: in कर्तरि प्रयोग:। The विवक्षा is प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is तिप्।

(9) पीडयाम् + अस् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(10) पीडयाम् + अस् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(11) पीडयाम् + अस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(12) पीडयाम् + अस् अस् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-2-116 अत उपधायाः

(13) पीडयाम् + आस् अस् + अ । By 7-4-70 अत आदेः, a beginning अकारः of a अभ्यास: (reduplicate) takes the दीर्घादेश: (आकार:) when लिँट् follows.

(14) पीडयाम् + आ अस् + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(15) पीडयाम् + आ आस् + अ । By 7-2-116 अत उपधायाः , a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

(16) पीडयामास । By 6-1-101 अकः सवर्णे दीर्घः

“निस्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
निस् + पीडयामास
= निःपीडयामास । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः
= निष्पीडयामास । By 8-3-41 इदुदुपधस्य चाप्रत्ययस्य, a विसर्गः, which is not part of a प्रत्यय:, is replaced by षकारः if it is preceded by an इकारः or उकारः and is followed by a consonant belonging to क-वर्गः or प-वर्गः (the अनुवृत्तिः of कुप्वोः comes in from 8-3-37 कुप्वोः ≍क≍पौ च)।

Questions:

1. Where has 3-1-40 कृञ् चानुप्रयुज्यते लिटि been used for the last time in the गीता?

2. At the end of step 4, does “पीडयाम्” get the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः?

3. In this example we would have got the same final form even without the सूत्रम् 7-4-70 अत आदेः (step 13.) Then why has पाणिनि: composed 7-4-70 अत आदेः?

4. Where has 7-3-54 हो हन्तेर्ञ्णिन्नेषु been used in the verse?

5. Can you spot a इकार-लोप: (elision of the letter “इ”) in the verse?

6. How would you say this in Sanskrit?
“The mighty Kumbhakarna squeezed many monkeys with his (two) stout arms.” Use the adjective प्रातिपदिकम् “बलवत्” for “mighty” and the adjective प्रातिपदिकम् “आपीन” for “stout.”

Easy questions:

1. Where has 7-1-12 टाङसिङसामिनात्स्याः been used in the verse?

2. Which सूत्रम् is used for the “नुँम्”-आगम: in the form आपतन्तम् (प्रातिपदिकम् “आपतत्”, पुंलिङ्गे द्वितीया-एकवचनम्)? Note: The प्रातिपदिकम् “आपतत्” ends in the “शतृँ”-प्रत्यय:।


1 Comment

  1. Questions:
    1. Where has 3-1-40 कृञ् चानुप्रयुज्यते लिटि been used for the last time in the गीता?
    Answer: 3-1-40 कृञ् चानुप्रयुज्यते लिटि has been used for the last time in the गीता in the form आश्वासयामास derived from the धातुः √श्वस् (श्वसँ प्राणने २. ६४)

    सञ्जय उवाच |
    इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः |
    आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा || 11-50||

    The विवक्षा is लिँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    श्वस् + णिच् । 3-1-26 हेतुमति च।
    = श्वस् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = श्वासि । 7-2-116 अत उपधायाः।
    = श्वासि । “श्वासि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    श्वासि + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = श्वासि + आम् + लिँट् । वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि।
    = श्वासय् + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु।
    = श्वासयाम् । By 2-4-81 आमः ।
    = श्वासयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…..।
    = श्वासयाम् । By 2-4-81 आमः।
    = श्वासयाम् + अस् + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि, following a term ending in the affix “आम्”, one of the following is annexed:
    i. √कृ (डुकृञ् करणे ८. १०) followed by लिँट्
    ii. √भू (भू सत्तायाम् १. १) followed by लिँट् or
    iii. √अस् (असँ भुवि २. ६०) followed by लिँट्
    = श्वासयाम् + अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्वासयाम् + अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = श्वासयाम् + अस् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = श्वासयाम् + अस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = श्वासयाम् + अस् अस् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = श्वासयाम् + आस् अस् + अ । By 7-4-70 अत आदेः।
    = श्वासयाम् + आ अस् + अ । By 7-4-60 हलादिः शेषः।
    = श्वासयाम् + आ आस् + अ । 7-2-116 अत उपधायाः।
    = श्वासयामास । 6-1-101 अकः सवर्णे दीर्घः।

    “आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    आङ् + श्वासयाम् = आश्वासयामास । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    2. At the end of step 4, does “पीडयाम्” get the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः?
    Answer: At the end of step 4, “पीडयाम्” does NOT get the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः – A term ending in a कृत्-प्रत्यय: ending in a मकारः or एच् (“ए”, “ओ”, “ऐ”, “औ”) is designated as an अव्ययम्।
    The प्रत्यय: “लिँट्” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्। Even though the प्रत्यय: “लिँट्” has taken the लुक् elision by 2-4-81 आमः, still as per 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, the term “पीडयाम्” does end in “लिँट्”। Hence “पीडयाम्” ends in a कृत्-प्रत्यय:। But the problem is that even though “पीडयाम्” ends in a मकार: (belonging to the प्रत्यय: “आम्”), the कृत्-प्रत्यय: “लिँट्” does NOT end in a मकार:। As stated above, for a term to get the अव्यय-सञ्ज्ञा the सूत्रम् 1-1-39 requires that the कृत्-प्रत्यय: itself should end in a मकार:। Since this condition is not satisfied here, “पीडयाम्” does not get the अव्यय-सञ्ज्ञा।

    3. In this example we would have got the same final form even without the सूत्रम् 7-4-70 अत आदेः (step 13.) Then why has पाणिनि: composed 7-4-70 अत आदेः?
    Answer: Even though the सूत्रम् 7-4-70 अत आदेः is not necessary here in प्रथमपुरुष-एकवचनम्, it will be required in other forms like प्रथमपुरुष-द्विवचनम् and प्रथमपुरुष-बहुवचनम् to get the forms आसतु: and आसु:। In these forms 7-2-116 अत उपधायाः (a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्), does not apply because the प्रत्ययौ “अतुस्” and “उस्” are not ञित् or णित्। In the absence of 7-4-70 अत आदेः, 6-1-97 अतो गुणे would have applied giving an undesirable form. Hence 7-4-70 is essential.

    4. Where has 7-3-54 हो हन्तेर्ञ्णिन्नेषु been used in the verse?
    Answer: 7-3-54 हो हन्तेर्ञ्णिन्नेषु has been used in the verse in the form जघान derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २)
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    हन् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = हन् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = हन् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = घन् + अ। By 7-3-54 हो हन्तेर्ञ्णिन्नेषु, the letter ‘ह्’ of √हन् (हनँ हिंसागत्योः २. २) gets replaced by a letter of the कवर्ग: when followed by an affix with the letter ‘ञ्’ or ‘ण्’ as an इत्, or when followed (immediately) by the letter ‘न्’ । Note: Of the five letters in the क-वर्गः (‘क्’, ‘ख्’, ‘ग्’, ‘घ्’, ‘ङ्’), ‘घ्’ is the closest substitute (ref: 1-1-50 स्थानेऽन्तरतमः) because it is both voiced (घोषवान्) as well as aspirate (महाप्राण:) just like the letter ‘ह्’।
    = घन् घन् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-2-116 अत उपधायाः।
    = झन् घन् + अ । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = झ घन् + अ । By 7-4-60 हलादिः शेषः।
    = झघान । By 7-2-116 अत उपधायाः।
    = जघान। By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    5. Can you spot a इकार-लोप: (elision of the letter “इ”) in the verse?
    Answer: A इकार-लोप: (elision of the letter “इ”) in the verse is seen in the verse in the form अपतत् derived from the धातुः √पत् (भ्वादि-गणः, पतॢँ गतौ, धातु-पाठः #१.९७९) । The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    पत् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = पत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पत् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = पत् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पत् + त् । By 3-4-100 इतश्च, the ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.
    = पत् + शप् + त् । By 3-1-68 कर्तरि शप्।
    = पत् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अट् पतत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अपतत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    6. How would you say this in Sanskrit?
    “The mighty Kumbhakarna squeezed many monkeys with his (two) stout arms.” Use the adjective प्रातिपदिकम् “बलवत्” for “mighty” and the adjective प्रातिपदिकम् “आपीन” for “stout.”
    Answer: बलवान् कुम्भकर्णः बहून् कपीन् आपीनाभ्याम् स्वाभ्याम् हस्ताभ्याम् निष्पीडयामास = बलवान्कुम्भकर्णो बहून्कपीनापीनाभ्यां (स्वाभ्यां) हस्ताभ्यां निष्पीडयामास।

    Easy questions:
    1. Where has 7-1-12 टाङसिङसामिनात्स्याः been used in the verse?
    Answer: 7-1-12 टाङसिङसामिनात्स्याः has been used in the form विषाणेन, (प्रातिपदिकम् “विषाण”, तृतीया-एकवचनम्)।
    विषाण + टा । By 4-1-2 स्वौजसमौट्छष्टा……।
    = विषाण + इन । By 7-1-12 टाङसिङसामिनात्स्याः, following a अङ्गम् ending in a अकार:, the affixes “टा”, “ङसिँ” and “ङस्” are replaced respectively by “इन”, “आत्” and “स्य”
    = विषाणेन । By 6-1-87 आद्गुणः, in place of a preceding अवर्ण: letter (अकार: or आकार:) and a following अच् letter, there is a single substitute of a गुण: letter (“अ”, “ए”, “ओ”)। Note: “अ”, “ए” and “ओ” get the गुण-सञ्ज्ञा by the सूत्रम् 1-1-2 अदेङ् गुणः।

    2. Which सूत्रम् is used for the “नुँम्”-आगम: in the form आपतन्तम् (प्रातिपदिकम् “आपतत्”, पुंलिङ्गे द्वितीया-एकवचनम्)? Note: The प्रातिपदिकम् “आपतत्” ends in the “शतृँ”-प्रत्यय:।
    Answer: The सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः is used for the “नुँम्”-आगम: in the form आपतन्तम् (प्रातिपदिकम् “आपतत्”, पुंलिङ्गे द्वितीया-एकवचनम्)।
    आपतत् + अम् । By 4-1-2 स्वौजसमौट्छष्टा……। “अम्” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
    = आपत नुँम् त् + अम्। By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. As per 1-1-47 मिदचोऽन्त्यात्परः, the “नुँम्”-आगम: attaches itself after the last vowel in the अङ्गम् “आपतत्”।
    = आपतन्तम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

Leave a comment

Your email address will not be published.

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics