Home » 2012 » January » 30

Daily Archives: January 30, 2012

निष्पीडयामास 3As-लिँट्

Today we will look at the form निष्पीडयामास 3As-लिँट् from श्रीमद्भागवतम् 10.36.13

तमापतन्तं स निगृह्य शृङ्गयोः पदा समाक्रम्य निपात्य भूतले ।
निष्पीडयामास यथार्द्रमम्बरं कृत्वा विषाणेन जघान सोऽपतत् ।। १०-३६-१३ ।।

श्रीधर-स्वामि-टीका
कृत्वा विषाणमुत्पाट्य तेनैव जघान स चापतत् ।।

Gita Press translation “Seizing tightly the demon by the horns, even as he came rushing, and throwing him to the ground, the Lord set His foot on him and (pressing him at one end with His feet) wrung him even as a drenched cloth; and (then) pulling his horn struck him with it till he fell prostrate.”

पीडयामास is derived from the धातुः √पीड् (चुरादि-गणः, पीडँ अवगाहने, धातु-पाठः #१०. १७)

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

पीड् + णिच् । 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्, the affix “णिच्” is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः
= पीड् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= पीडि । “पीडि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(1) पीडि + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) पीडि + आम् + लिँट् । By वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि, when लिँट् follows, the affix आम् is prescribed after the धातु: √कास् (कासृँ शब्दकुत्सायाम् १. ७१०) as also after any धातु: that is अनेकाच् (has more than one vowel.)

(3) पीडय् + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु, the affix “णि” is substituted by “अय्” when followed by any one of the following affixes – “आम्”, “अन्त”, “आलु”, “आय्य”, “इत्नु” or “इष्णु”।

(4) पीडयाम् । By 2-4-81 आमः, an affix which follows the affix “आम्” takes the लुक् elision. Now “पीडयाम्” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्
Note: लिँट् has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्

(5) पीडयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…..

(6) पीडयाम् । By 2-4-81 आमः, an affix which follows the affix “आम्” takes the लुक् elision.

(7) पीडयाम् + अस् + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि, following a term ending in the affix “आम्”, one of the following is annexed:
i. √कृ (डुकृञ् करणे ८. १०) followed by लिँट्
ii. √भू (भू सत्तायाम् १. १) followed by लिँट् or
iii. √अस् (असँ भुवि २. ६०) followed by लिँट्

Note: In this सूत्रम्, “कृञ्” is a प्रत्याहार: formed starting from “कृ” in 5-4-50 and ending with “ञ्” in 5-4-58.

(8) पीडयाम् + अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

The ending अकार: (which is a इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of (असँ भुवि २. ६०) has a उदात्त-स्वर:। Hence as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √अस् takes परस्मैपद-प्रत्यया: in कर्तरि प्रयोग:। The विवक्षा is प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is तिप्।

(9) पीडयाम् + अस् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(10) पीडयाम् + अस् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(11) पीडयाम् + अस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(12) पीडयाम् + अस् अस् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-2-116 अत उपधायाः

(13) पीडयाम् + आस् अस् + अ । By 7-4-70 अत आदेः, a beginning अकारः of a अभ्यास: (reduplicate) takes the दीर्घादेश: (आकार:) when लिँट् follows.

(14) पीडयाम् + आ अस् + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(15) पीडयाम् + आ आस् + अ । By 7-2-116 अत उपधायाः , a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

(16) पीडयामास । By 6-1-101 अकः सवर्णे दीर्घः

“निस्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
निस् + पीडयामास
= निःपीडयामास । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः
= निष्पीडयामास । By 8-3-41 इदुदुपधस्य चाप्रत्ययस्य, a विसर्गः, which is not part of a प्रत्यय:, is replaced by षकारः if it is preceded by an इकारः or उकारः and is followed by a consonant belonging to क-वर्गः or प-वर्गः (the अनुवृत्तिः of कुप्वोः comes in from 8-3-37 कुप्वोः ≍क≍पौ च)।

Questions:

1. Where has 3-1-40 कृञ् चानुप्रयुज्यते लिटि been used for the last time in the गीता?

2. At the end of step 4, does “पीडयाम्” get the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः?

3. In this example we would have got the same final form even without the सूत्रम् 7-4-70 अत आदेः (step 13.) Then why has पाणिनि: composed 7-4-70 अत आदेः?

4. Where has 7-3-54 हो हन्तेर्ञ्णिन्नेषु been used in the verse?

5. Can you spot a इकार-लोप: (elision of the letter “इ”) in the verse?

6. How would you say this in Sanskrit?
“The mighty Kumbhakarna squeezed many monkeys with his (two) stout arms.” Use the adjective प्रातिपदिकम् “बलवत्” for “mighty” and the adjective प्रातिपदिकम् “आपीन” for “stout.”

Easy questions:

1. Where has 7-1-12 टाङसिङसामिनात्स्याः been used in the verse?

2. Which सूत्रम् is used for the “नुँम्”-आगम: in the form आपतन्तम् (प्रातिपदिकम् “आपतत्”, पुंलिङ्गे द्वितीया-एकवचनम्)? Note: The प्रातिपदिकम् “आपतत्” ends in the “शतृँ”-प्रत्यय:।

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics