Home » 2012 » January » 29

Daily Archives: January 29, 2012

दर्शयामास 3As-लिँट्

Today we will look at the form दर्शयामास 3As-लिँट् from श्रीमद्भागवतम् 9.9.3

दर्शयामास तं देवी प्रसन्ना वरदास्मि ते ।
इत्युक्तः स्वमभिप्रायं शशंसावनतो नृपः ।। ९-९-३ ।।

श्रीधर-स्वामि-टीका
तं प्रत्यात्मानं दर्शयामासते वरदास्मीति गङ्गयोक्तःन्स्वमभिप्रायं पूर्वजोद्धरणं शशंस कथयामास ।।

Gita Press translation “The goddess (presiding over the holy river) got pleased (with his devotion) and revealed herself (in person) to him, saying; “I am prepared to confer a boon on you.” Thus spoken to (by the goddess), the king Bhagīratha), bent low (with humility) and submitted (to her) his object (in carrying on his austerities).”

दर्शयामास is derived from the धातुः √दृश् (भ्वादि-गणः, दृशिँर् प्रेक्षणे , धातु-पाठः #१. ११४३)

The विवक्षा is लिँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्

दृश् + णिच् । 3-1-26 हेतुमति च, the affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= दृश् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= दर्श् + इ । By 7-3-86 पुगन्‍तलघूपधस्‍य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases: i) The अङ्गम् ends in a पुक्-आगमः
or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा। By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.
= दर्शि । “दर्शि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(1) दर्शि + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) दर्शि + आम् + लिँट् । By वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि, when लिँट् follows, the affix आम् is prescribed after the धातु: √कास् (कासृँ शब्दकुत्सायाम् १. ७१०) as also after any धातु: that is अनेकाच् (has more than one vowel.)
See question 2.

(3) दर्शय् + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु, the affix “णि” is substituted by “अय्” when followed by any one of the following affixes – “आम्”, “अन्त”, “आलु”, “आय्य”, “इत्नु” or “इष्णु”।
See question 3.

(4) दर्शयाम् । By 2-4-81 आमः, an affix which follows the affix “आम्” takes the लुक् elision. Now “दर्शयाम्” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्
Note: लिँट् has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्

(5) दर्शयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…..

(6) दर्शयाम् । By 2-4-81 आमः, an affix which follows the affix “आम्” takes the लुक् elision.

(7) दर्शयाम् + अस् + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि, following a term ending in the affix “आम्”, one of the following is annexed:
i. √कृ (डुकृञ् करणे ८. १०) followed by लिँट्
ii. √भू (भू सत्तायाम् १. १) followed by लिँट् or
iii. √अस् (असँ भुवि २. ६०) followed by लिँट्

Note: In this सूत्रम्, “कृञ्” is a प्रत्याहार:। See question 4.

(8) दर्शयाम् + अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

The ending अकार: (which is a इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of (असँ भुवि २. ६०) has a उदात्त-स्वर:। Hence as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √अस् takes परस्मैपद-प्रत्यया: in कर्तरि प्रयोग:। The विवक्षा is प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is तिप्।

(9) दर्शयाम् + अस् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(10) दर्शयाम् + अस् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(11) दर्शयाम् + अस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(12) दर्शयाम् + अस् अस् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-2-116 अत उपधायाः

(13) दर्शयाम् + आस् अस् + अ । By 7-4-70 अत आदेः, a beginning अकारः of a अभ्यास: (reduplicate) takes the दीर्घादेश: (आकार:) when लिँट् follows.

(14) दर्शयाम् + आ अस् + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(15) दर्शयाम् + आ आस् + अ । By 7-2-116 अत उपधायाः , a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

(16) दर्शयामास । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Where has दर्शयामास been used in the गीता?

2. Why doesn’t the ending मकार: of the प्रत्यय: “आम्” get the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् (and take लोप: by 1-3-9 तस्य लोपः)? Is it because of 1-3-4 न विभक्तौ तुस्माः?

3. In the absence of 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु, which सूत्रम् would have applied in step 3?

4. The प्रत्याहार: “कृञ्” (used in 3-1-40 कृञ् चानुप्रयुज्यते लिटि) is formed using which two सूत्रे in the अष्टाध्यायी?

5. Where has 6-4-48 अतो लोपः been used in the commentary?

6. How would you say this in Sanskrit?
“Sri Krishna showed his (own) universal form to Arjuna.” Use a सर्वनाम-प्रातिपदिकम् from the verse for “his (own)” and use the (compound) neuter प्रातिपदिकम् “विश्वरूप” for “universal form.” Use चतुर्थी विभक्ति: with “Arjuna.”

Easy questions:

1. Where else (besides in दर्शयामास) has √अस् (असँ भुवि २. ६०) been used in a तिङन्तं पदम् in the verse?

2. Which सूत्रम् is used to get गङ्गया + उक्तः = गङ्गयोक्तः?

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics