Home » Example for the day » पिब 2As-लोँट्

पिब 2As-लोँट्

Today we will look at the form पिब 2As-लोँट् from श्रीमद्वाल्मीकि-रामायणम् 5-20-35.

पिब विहर रमस्व भुङ्क्ष्व भोगान् धननिचयं प्रदिशाभि मेदिनीं च ।
मयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललन्तु बान्धवास्ते ।। ५-२०-३५ ।।

Gita Press translation “(Therefore) drink, sport, revel and enjoy pleasures. Bestow (on your relatives) the (immense) store of wealth (that you will own from now onwards) as well as the earth (that will now be yours). Enjoy your life according to your pleasure, depending on me, O beloved one, and, reaching your presence, let your relatives (too) enjoy life.”

पिब is derived from the धातुः √पा (भ्वादि-गणः, पा पाने, धातु-पाठः #१. १०७४ )

The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √पा-धातुः has no इत् letter. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √पा-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √पा-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is मध्यम-पुरुष-एकवचनम्, the प्रत्यय: will be “सिप्”।

(1) पा + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) पा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) पा + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) पा + सि। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) पा + हि । By 3-4-87 सेर्ह्यपिच्च , सि of लोँट् is substituted by हि and it is an अपित्। हि also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(6) पा + शप् + हि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) पिब + शप् + हि । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः – when followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots “√पा, √घ्रा, √ध्मा, √स्था, √म्ना, √दाण्, √दृश्, √ऋ, √सृ, √शद् and √सद्” get “पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively. See question 3 and easy question 1.

(8) पिब + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(9) पिब हि । By 6-1-97 अतो गुणे, in the place of a अकार: which not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

(10) पिब । By 6-4-105 अतो हेः, there is a लुक् elision of the affix हि when it follows an अङ्गम् ending in a अकार:। See question 4.

Questions:

1. Can you spot the verbal forms (तिङन्त-रूपाणि) – wherein 7-3-78 has been used – of the verbal roots √स्था, √दृश् and √सद् in the First Chapter of the गीता?

2. Where has the सूत्रम् 7-3-106 सम्बुद्धौ च been used in this verse?

3. In commenting on the सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः, the लघु-सिद्धान्त-कौमुदी says “पिबादेशोऽदन्‍तस्‍तेन न गुणः।” Please explain.

4. We have studied another सूत्रम् (besides 6-4-105 अतो हेः) which does the लुक् elision of the हि-प्रत्यय:। Which one is it?

5. How would you say this in Sanskrit?
“Only the gods drink nectar.” Use the neuter प्रातिपदिकम् “अमृत” for “nectar” and the अव्ययम् “एव” for “only.

6. How would you say this in Sanskrit?
“All of you should drink the water of the Ganges.”

Easy questions:

1. On the basis of which सूत्रम् are the replacements prescribed by 7-3-78 (step #7) done “respectively”?

2. Which term used in the verse has the नदी-सञ्ज्ञा?

3. Where has the सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि been used?


1 Comment

  1. 1. Can you spot the verbal forms (तिङन्त-रूपाणि) – wherein 7-3-78 has been used – of the verbal roots √स्था, √दृश् and √सद् in the First Chapter of the गीता?
    Answer:
    √दृश् – “पश्य”, लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्‌ ।
    व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ 1-3 ॥
    भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्‌ |
    उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति || 1-25||

    √दृश् – “अपश्यत्”, लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    त्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान्‌ |
    आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा || 1-26||

    √दृश् – “पश्यामि”, लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    निमित्तानि च पश्यामि विपरीतानि केशव |
    न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे || 1-31||

    √दृश् – “पश्यन्ति”, लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    यद्यप्येते न पश्यन्ति लोभोपहतचेतसः |
    कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्‌ || 1-38||

    √सद् – “सीदन्ति”, लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
    वेपथुश्च शरीरे में रोमहर्षश्च जायते ॥ 1-29 ॥

    2. Where has the सूत्रम् 7-3-106 सम्बुद्धौ च been used in this verse?

    Answer: ललने (स्त्रीलिङ्ग-प्रातिपदिकम् “ललना”, सम्बुद्धिः)
    ललना + सुँ (4-1-2 स्वौजसमौट्…)
    = ललना + स् (1-3-2 उपदेशे ऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = ललने + स् (7-3-106 सम्बुद्धौ च – आप् ending bases get एकारः as the substitute when followed by a सम्बुद्धिः affix)
    = ललने (6-1-69 एङ् ह्रस्वात् सम्बुद्धेः )

    3. In commenting on the सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः, the लघु-सिद्धान्त-कौमुदी says “पिबादेशोऽदन्‍तस्‍तेन न गुणः।” Please explain.

    Answer: The पदच्छेदः is “पिब-आदेशः अदन्तः तेन न गुणः।” Since the पिब-आदेशः for the धातुः √पा ends in an अकारः, there will be no गुणः by 7-3-86 पुगन्‍तलघूपधस्‍य च.

    Note: For 7-3-86 to apply, the उपधा of the अङ्गम् should be a लघु vowel of the इक्-प्रत्याहारः। In the अङ्गम् “पिब”, the उपधा is a बकारः which is a हल्। So 7-3-86 does not apply. If the अदेश: had been just “पिब्” then the उपधा would have been “इ” and 7-3-86 would have applied.

    4. We have studied another सूत्रम् (besides 6-4-105 अतो हेः) which does the लुक् elision of the हि-प्रत्यय:। Which one is it?

    Answer: 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌। The हि-प्रत्ययः (of लोँट्) is elided if it follows a उकारः of an affix and the उकार: is not preceded by a conjunct consonant.

    5. How would you say this in Sanskrit?
    “Only the gods drink nectar.” Use the neuter प्रातिपदिकम् “अमृत” for “nectar” and the अव्ययम् “एव” for “only.

    Answer: सुराः/देवा: एव अमृतम् पिबन्ति। = सुरा/देवा एवामृतं पिबन्ति।

    6. How would you say this in Sanskrit?
    “All of you should drink the water of the Ganges.”

    Answer: यूयम् सर्वे गङ्गायाः जलम् पिबेत। = यूयं सर्वे गङ्गाया जलं पिबेत।

    Easy questions:

    1. On the basis of which सूत्रम् are the replacements prescribed by 7-3-78 (step #7) done “respectively”?

    Answer: 1-3-10 यथासंख्यमनुदेशः समानाम् – The assignment of equally enumerated items follows the order of their enumeration.

    2. Which term used in the verse has the नदी-सञ्ज्ञा?

    Answer: स्त्रीलिङ्ग-प्रातिपदिकम् “मेदिनी” has the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी। The form is मेदिनीम् used in the verse is द्वितीया-एकवचनम् of the प्रातिपदिकम् “मेदिनी”।

    3. Where has the सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि been used?

    Answer: 6-1-103 तस्माच्छसो नः पुंसि has been used in भोगान् (पुंलिङ्ग-प्रातिपदिकम् “भोग”, द्वितीया-बहुवचनम्)
    भोग + शस् (4-1-2 स्वौजसमौट्…)
    = भोग + अस् (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः, 1-3-4 न विभक्तौ तुस्माः)
    = भोगास् (6-1-102 प्रथमयोः पूर्वसवर्णः)
    = भोगान् (6-1-103 तस्माच्छसो नः पुंसि)

Leave a comment

Your email address will not be published.

Recent Posts

Topics