Home » Example for the day » सर्वथा ind.

सर्वथा ind.

Today we will look at the form सर्वथा-ind. from श्रीमद्भगवद्गीता Bg6-31.

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ।। ६-३१ ।।

Translation – “The Yogī who is established in union with Me, and worships Me as residing in all beings (as their very Self), abides in Me; even though performing his duties in every way.”

सर्वथा is formed by adding the थाल्-प्रत्ययः to the प्रातिपदिकम् “सर्व”। (using the सूत्रम् 5-3-23 प्रकारवचने थाल्)।

‘सर्वथा’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘सर्वथा’
‘सर्वथा’ gets the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः – the words ending in a तद्धित-प्रत्यय:, after which it is not possible to introduce all of the सुँप्-affixes, are also designated as indeclinables.

(1) सर्वथा + सुँ (default) ।

(2) सर्वथा । By 2-4-82 अव्ययादाप्सुपः, the feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

Questions:

1. In which chapter of the गीता is the थाल्-प्रत्ययः used in the first verse?

2. In which section of तद्धिता: does the सूत्रम् 5-3-23 प्रकारवचने थाल् occur?
a) तसिलादयः प्राक् पाशपः ।
b) शस्प्रभृतयः प्राक् समासान्तेभ्यः ।
c) कृत्वोऽर्थाः ।
d) None of the above.

3. Which of the following is an अपवाद: for the थाल्-प्रत्यय:?
a) थमुँ-प्रत्यय: – 5-3-24 इदमस्थमुः ।
b) दा-प्रत्यय: – 5-3-15 सर्वैकान्यकिंयत्तदः काले दा ।
c) त्रल्-प्रत्यय: – 5-3-10 सप्तम्यास्त्रल् ।
d) तसिँल्-प्रत्यय: – 5-3-7 पञ्चम्यास्तसिल् ।

4. Which of the following is NOT in the meaning of “प्रकारवचने”?
a) कथम्
b) क्व
c) इत्थम्
d) तथा

5. Can you spot a नकारान्त-प्रातिपदिकम् used in the verse?

6. Where has the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः been used?

7. How would you say this in Sanskrit?
“Nothing exists forever.” Use a verb from the verse for “exists”, use “शाश्वतम्” as an adverb for “forever.” Use the प्रातिपदिकम् “किम्” with the अव्ययम् “चित्/चन”।

8. Please list the thirteen synonyms for “सर्वम्” (प्रातिपदिकम् “सर्व” pronoun, meaning “all”) as given in the अमरकोश:।
अथ समं सर्वम् ।।३-१-६४।।
विश्वमशेषं कृत्स्नं समस्तनिखिलाऽखिलानि निःशेषम् ।
समग्रं सकलं पूर्णमखण्डं स्यादनूनके ।।३-१-६५।।
(इति चतुर्द्श “समग्रस्य” नामानि)

Easy questions:

1. Can you spot a यण्-आदेश: in the verse?

2. Where has the सूत्रम् 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि been used?


1 Comment

  1. Questions:
    1. In which chapter of the गीता is the थाल्-प्रत्ययः used in the first verse?
    Answer: In chapter 2, the form तथा (derived from the प्रातिपदिकम् “तद्” using the थाल्-प्रत्ययः prescribed by 5-3-23 प्रकारवचने थाल्) is used in the first verse.
    तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
    विषीदन्तमिदं वाक्यमुवाच मधुसूदन: ।।2-1।।

    In chapter 7, the form यथा (derived from the प्रातिपदिकम् “यद्” using the थाल्-प्रत्ययः prescribed by 5-3-23 प्रकारवचने थाल्) is used in the first verse.
    मय्यासक्तमना: पार्थ योगं युञ्जन्मदाश्रय: ।
    असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ।।7-1।।

    2. In which section of तद्धिता: does the सूत्रम् 5-3-23 प्रकारवचने थाल् occur?
    a) तसिलादयः प्राक् पाशपः ।
    b) शस्प्रभृतयः प्राक् समासान्तेभ्यः ।
    c) कृत्वोऽर्थाः ।
    d) None of the above.
    Answer: a) तसिलादयः प्राक् पाशपः ।
    The section “तसिलादयः प्राक् पाशपः” extends from 5-3-7 पञ्चम्यास्तसिल् up to (not including) 5-3-47 याप्ये पाशप्‌। The सूत्रम् 5-3-23 प्रकारवचने थाल् comes here.

    3. Which of the following is an अपवाद: for the थाल्-प्रत्यय:?
    a) थमुँ-प्रत्यय: – 5-3-24 इदमस्थमुः ।
    b) दा-प्रत्यय: – 5-3-15 सर्वैकान्यकिंयत्तदः काले दा ।
    c) त्रल्-प्रत्यय: – 5-3-10 सप्तम्यास्त्रल् ।
    d) तसिँल्-प्रत्यय: – 5-3-7 पञ्चम्यास्तसिल् ।
    Answer: a) थमुँ-प्रत्यय: – 5-3-24 इदमस्थमुः ।

    4. Which of the following is NOT in the meaning of “प्रकारवचने”?
    a) कथम्
    b) क्व
    c) इत्थम्
    d) तथा

    Answer: b) क्व
    क्व means “where.” This is not in the meaning of प्रकारवचने (in the sense of kind or manner of being.)
    The rest of them – कथम्, इत्थम् and तथा speak of kind or manner (प्रकारवचने)।
    कथम् = in what manner, इत्थम् = in this manner, तथा = in that manner.

    5. Can you spot a नकारान्त-प्रातिपदिकम् used in the verse?
    Answer: योगी (प्रातिपदिकम् “योगिन्”), पुल्ँलिङ्गे प्रथमा-एकवचनम् ।
    योगिन् + सुँ ।
    योगिन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    योगीन् + स् । 6-4-13 सौ च – the penultimate letter of terms ending in इन्, हन्, पूषन् and अर्यमन् is lengthened when the सुँ-प्रत्यय: – which is not सम्बुद्धि: – follows.
    योगीन् । 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् – A single letter affix सुँ, ति or सि is dropped following a base ending in a consonant or in the long feminine affix ङी or आप्।
    योगी । 8-2-7 नलोपः प्रातिपदिकान्तस्य।

    6. Where has the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः been used?
    Answer: सः (प्रातिपदिकम् “तद्”), पुंलिङ्गे प्रथमा-एकवचनम्।
    तद् + सुँ ।
    त अ + सुँ । By 7-2-102 त्यदादीनामः, तद् gets the अकारादेशः । As per 1-1-52 अलोऽन्त्यस्य , only the ending दकार: gets replaced.
    त + सुँ । By 6-1-97 अतो गुणे the अकारः at the end of त and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।
    त् अ + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    स् अ + स् । By 7-2-106 तदोः सः सावनन्त्ययोः, the तकारः of the pronoun (सर्वनाम-शब्द:) तद् gets सकारः as the replacement, since the affix सुँ follows and the तकारः does not occur at the end of the pronoun.
    सः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    7. How would you say this in Sanskrit?
    “Nothing exists forever.” Use a verb from the verse for “exists”, use “शाश्वतम्” as an adverb for “forever.” Use the प्रातिपदिकम् “किम्” with the अव्ययम् “चित्/चन”।

    Answer: न किञ्चित् शाश्वतम् वर्तते = न किञ्चिच्छाश्वतं वर्तते।

    8. Please list the thirteen synonyms for “सर्वम्” (प्रातिपदिकम् “सर्व” pronoun, meaning “all”) as given in the अमरकोश:।
    अथ समं सर्वम् ।।३-१-६४।।
    विश्वमशेषं कृत्स्नं समस्तनिखिलाऽखिलानि निःशेषम् ।
    समग्रं सकलं पूर्णमखण्डं स्यादनूनके ।।३-१-६५।।
    (इति चतुर्द्श “समग्रस्य” नामानि)
    Answer:
    1. समम् (प्रातिपदिकम् “सम”)
    2. विश्वम् (प्रातिपदिकम् “विश्व”)
    3. अशेषम् (प्रातिपदिकम् “अशेष”)
    4. कृत्स्नम् (प्रातिपदिकम् “कृत्स्न”)
    5. समस्तम् (प्रातिपदिकम् “समस्त”)
    6. निखिलम् (प्रातिपदिकम् “निखिल”)
    7. अखिलम् (प्रातिपदिकम् “अखिल”)
    8. निःशेषम् (प्रातिपदिकम् “निःशेष”)
    9. समग्रम् (प्रातिपदिकम् “समग्र”)
    10. सकलम् (प्रातिपदिकम् “सकल”)
    11. पूर्णम् (प्रातिपदिकम् “पूर्ण”)
    12. अखण्डम् (प्रातिपदिकम् “अखण्ड”)
    13. अनूनकम् (प्रातिपदिकम् “अनूनक”)

    The first two are pronouns. The rest are adjectives. All have been declined here in the neuter.

    Easy questions:
    1. Can you spot a यण्-आदेश: in the verse?
    Answer: भजति + एकत्वम् = भजत्येकत्वम् (6-1-77 इको यणचि)

    2. Where has the सूत्रम् 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि been used?
    Answer: Between स योगी । The पदच्छेदः is सः, योगी।
    सस् + योगी = स योगी (6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि)
    सः is प्रथमा-एकवचनम् of “तद्” प्रातिपदिकम्, पुंलिङ्गे।
    By 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि, the affix सुँ (nominative singular case ending) applied to the प्रातिपदिकम् (nominal base) तद् or एतद् is dropped when any consonant (हल्) follows.

Leave a comment

Your email address will not be published.

Recent Posts

Topics