Home » 2011 » March » 08

Daily Archives: March 8, 2011

दिग्भ्यः fAp

Today we will look at the form दिग्भ्यः from श्रीमद्वाल्मीकि-रामायणम् ।

एवंविधं कथयतां पौराणां शुश्रुवुः परे |
दिग्भ्यो विश्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः || २-६-२५||

Gita Press translation “Others, viz., people hailing from the countryside, who had heard the news (of the projected installation) and had flocked from all sides, heard the conversation of the citizens, who were uttering such remarks.”

The प्रातिपदिकम् “दिश्” is formed using the क्विन्-प्रत्यय: as per 3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च। The क्विन्-प्रत्ययः takes सर्वापहार-लोपः। The ककार: and नकार: are removed using 1-3-8 लशक्वतद्धिते and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The इकारः in the क्विन्-प्रत्यय: is उच्चारणार्थः। The single letter वकार: that remains gets अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः। By 6-1-67 वेरपृक्तस्य, this वकार: which is अपृक्तः takes लोपः।

The क्विन्-प्रत्यय: has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ् । By 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, even though the क्विन्-प्रत्ययः has taken लोपः, “दिश्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and hence it will take the affixes सुँ, औ, जस् etc. mandated by 4-1-2 स्वौजसमौट्छष्टा…। The विवक्षा here is पञ्चमी-बहुवचनम्

(1) दिश् + भ्यस् । The अङ्गम् “दिश्” gets पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of भ्यस्-प्रत्ययः from getting the इत्-सञ्ज्ञा।

(2) दिष् + भ्यस् । By 8-2-36 व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः the ending पदान्त-शकारः gets षकारः as a replacement.

(3) दिड् + भ्यस् । By 8-2-39 झलां जशोऽन्ते, the झल् letter occurring at the end of a पदम् it is replaced by a जश् letter.

(4) दिग् + भ्यस् । Since the अङ्गम् ends in the affix क्विन् and has पद-सञ्ज्ञा, it takes the कवर्गादेश: by 8-2-62 क्विन्प्रत्ययस्य कुः। As per 1-1-52 अलोऽन्त्यस्य, only the ending डकार: is replaced by a गकार:।

(5) दिग्भ्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Which सर्वनाम-शब्द: has been used in the verse?

2. Can you spot a नुँट्-आगम:?

3. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used?

4. Derive the सप्तमी-बहुवचनम् of the प्रातिपदिकम् “दिश्”।

5. How would you say this in Sanskrit?
“I hope you know the answer to this easy question.” Paraphrase this to “I hope the answer to this easy question (is) known by you.” Use the adjective प्रातिपदिकम् “ज्ञात” for “known” and the अव्ययम् “कच्चित्” to express the meaning of “I hope.”

6. Which अधिकार: exerts its influence on the सूत्रम् 1-4-17 स्वादिष्वसर्वनामस्थाने?

7. The अमरकोश: gives three synonyms for the word “वार्ता” (प्रातिपदिकम् “वार्ता” feminine, meaning “news”). One of them is वृत्तान्त: (प्रातिपदिकम् “वृत्तान्त” masculine) used in this verse. Please list the other two.
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यात् ।।१-६-७।।
(इति चत्वारि “वार्ताया:” नामानि)

8. In which of the following words (all are प्रथमा-एकवचनम्) is the सूत्रम् 8-2-36 व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः used?
1. वाक्
2. उष्णिक्
3. सम्राट्
4. अनड्वान्

Easy questions:

1. Derive the form “जना:” (प्रथमा-बहुवचनम्) from the प्रातिपदिकम् “जन” (declined like राम-शब्द:)।

2. Please do पदच्छेद: of दिग्भ्यो विश्रुतवृत्तान्ताः and mention the relevant rules.

Recent Posts

Topics