Home » Example for the day » पुम्भिः mIp

पुम्भिः mIp

Today we will look at the form पुम्भिः-mIp from श्रीमद्वाल्मीकि-रामायणम् ।

माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे |
वरांस्ते लब्धवान्पुत्रः साक्षात् पशुपतेरिह || ७-२५-९||

“And when the sacrifice intended to propitiate Lord Maheśwara, which is exceedingly difficult for the mortals to accomplish, commenced, your son received boons personally from Lord Śiva (the ruler of embodied souls in bondage, who are no better than beasts) here (on this very ground).”

The प्रातिपदिकम् “पुम्स्” is formed using the उणादि-प्रत्यय: “डुम्सुँन्”।

‘पुम्स्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is तृतीया-बहुवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘पुम्स्’

(1) पुम्स् + भिस् । अङ्गम् has पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने

(2) पुम् + भिस् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “पुम्स्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (सकार:) of the पदम् will take लोपः।

(3) पुम्भिः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः
See question 1.

Questions:

1. Which two rules should be applied after step 3? (They will give an alternate form.)

2. In which सूत्रम् does पाणिनि: specifically mention the प्रातिपदिकम् “पुम्स्”? Why didn’t that सूत्रम् apply in this example? (Which condition was not satisfied?)

3. By which सूत्रम् does “साक्षात्” get the अव्यय-सञ्ज्ञा?

4. By which सूत्रम् does “तु” get the अव्यय-सञ्ज्ञा?

5. The अव्ययम् “इह” is formed by using the सूत्रम् 5-3-11 इदमो हः। It gets the अव्यय-सञ्ज्ञा by –
a) 1-1-37 स्वरादिनिपातमव्ययम्।
b) 1-1-38 तद्धितश्चासर्वविभक्तिः।
c) 1-1-39 कृन्मेजन्तः।
d) 1-1-40 क्त्वातोसुन्कसुनः।

6. Where is the प्रातिपदिकम् “पुम्स्” used in Chapter 2 of the गीता?

7. How would you say this in Sanskrit?
“A man who has conquered passion (is) very difficult to find.” Use the masculine प्रातिपदिकम् “पुम्स्” for “man”, the masculine प्रातिपदिकम् “काम” for “passion” and the adjective प्रातिपदिकम् “सुदुर्लभ” for “very difficult to find.” Use the pronouns “यद्” and “तद्”।

8. Please list the four synonyms for the word “पुमान्” (प्रातिपदिकम् “पुम्स्” masculine, meaning “man”) as given in the अमरकोश:।
स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः ।।२-६-१।।
(इति पञ्च “मनुष्यजातौ पुरुषस्य” नामानि)

Easy questions:

1. Please do पदच्छेद: of वरांस्ते and mention the relevant rules.

2. We have studied one नियम-सूत्रम् (a rule which limits the application of another rule) for 1-4-7 शेषो घ्यसखि। Which one is it and where has it been used in the verse?


1 Comment

  1. 1. The सूत्रे are 8-3-23 मोऽनुस्वारः and 8-4-59 वा पदान्तस्य।
    पुंभिः (8-3-23 मोऽनुस्वारः, when the letter म् occurs at the end of a पदम् and is followed by a हल् letter, it is replaced by an अनुस्वारः)
    = पुम्भिः/पुंभिः (8-4-59 वा पदान्तस्य, when an अनुस्वारः occurs at the end of a पदम् and is followed by a यय् letter, then it is optionally substituted by a letter which is सवर्ण: with that following यय् letter.)

    2. In 7-1-89 पुंसोऽसुङ्, when the intention is to add a सर्वनामस्थानम् affix, “पुम्स्” gets the असुँङ् replacement.
    Here in the example, भिस् is not a सर्वनामस्थान-प्रत्ययः (ref: 1-1-43 सुडनपुंसकस्य). Therefore, 7-1-89 does not apply here.

    3. साक्षात् is considered to be included in the स्वरादि-गणः because this is an आकृति-गणः – which is a class or group of words in which some words are actually mentioned and room is left to include others which are found undergoing the same operations. Words that are accepted in usage (शिष्ट-प्रयोगः) and grammatically behave like an अव्ययम् can be enlisted in the स्वरादि-गणः।
    By 1-1-37 स्वरादिनिपातमव्ययम्, साक्षात् gets the अव्यय-सञ्ज्ञा।

    4. तु is considered to be included in the चादि-गणः (referenced in 1-4-57 चादयोऽसत्त्वे) which is also an आकृति-गणः। तु is a निपातः since it is listed in the अधिकार: of 1-4-56 प्राग्रीश्वरान्निपाताः। By 1-1-37 स्वरादिनिपातमव्ययम् it gets the अव्यय-सञ्ज्ञा।

    5. b) 1-1-38 तद्धितश्चासर्वविभक्तिः।

    6.
    i) ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते |
    सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते || 2-62||
    पुंसः, षष्ठी-एकवचनम्।
    पुम्स् + ङस् (4-1-2 स्वौजसमौट्छष्टा…) = पुम्स् + अस् (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः, 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ङस् from getting इत्-सञ्ज्ञा।)
    = पुम्सः (रुँत्व-विसर्गौ, 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।)
    = पुंसः (By 8-3-24 नश्चापदान्तस्य झलि, नकारः and मकारः which do not occur at the end of a पदम् get अनुस्वारः as replacement when a झल् letter follows.)

    ii) विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः |
    निर्ममो निरहङ्कारः स शान्तिमधिगच्छति || 2-71||
    पुमान्, प्रथमा-एकवचनम्।

    पुम्स् + सुँ (4-1-2 स्वौजसमौट्छष्टा…)
    = पुम् असुँङ् + सुँ (By 7-1-89 पुंसोऽसुङ् , when the intention is to add a सर्वनामस्थानम् affix, “पुम्स्” gets the असुँङ् replacement. सुँ has the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य। By 1-1-53 ङिच्च only the ending सकारः of पुम्स् gets the असुँङ्-आदेशः।)
    = पुमस् + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः)
    = पुम नुँम् स् + स् (By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker and the verbal base अञ्चुँ whose नकारः has taken elision takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. (The प्रातिपदिकम् “पुम्स्” is formed using the डुम्सुँन्-प्रत्यय: which is an उगित्।))
    = पुमान्स् + स् । By 6-4-10 सान्तमहतः संयोगस्य, when a सर्वनामस्थानम् affix other than a सम्बुद्धिः follows, the letter preceding the नकारः of a base that ends in a सान्त-संयोग: (a conjunct ending in a सकार:) or of the word महत् is elongated.
    = पुमान्स् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्।
    = पुमान् । 8-2-23 संयोगान्तस्य लोपः।

    7. येन कामः जितः सः पुमान् सुदुर्लभः = येन कामो जितः स पुमान् सुदुर्लभः।

    8. The synonyms (all masculine) of the word पुमान् are:
    1. पञ्चजनः (प्रातिपदिकम् “पञ्चजन”)
    2. पुरुषः (प्रातिपदिकम् “पुरुष”)
    3. पूरुषाः (प्रातिपदिकम् “पुरुषस्”)
    4. नरः (प्रातिपदिकम् “नर”)

    Easy Questions:

    1. The पदच्छेदः of वरांस्ते is वरान्, ते।
    वरान् + ते = वरांरुँ + ते (8-3-7 नश्छव्यप्रशान्, 8-3-4 अनुनासिकात्‌ परोऽनुस्वारः) = वरांर् + ते (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = वरां: + ते (8-3-15 खरवसानयोर्विसर्जनीयः) = वरांस्ते (8-3-34 विसर्जनीयस्य सः)

    2. The नियम-सूत्रम् is 1-4-8 पतिः समास एव। Here it applies to the form पशुपते:, प्रातिपदिकम् “पशुपति”, पञ्चमी-एकवचनम्।
    By 1-4-8, the word पति gets the designation “घि” only when it is part of a compound.
    पशुपति + ङसिँ (4-1-2 स्वौजसमौट्छष्टा…, “पशुपति” gets घि-सञ्ज्ञा by 1-4-8 पतिः समास एव )
    = पशुपते + ङसिँ (By 7-3-111 घेर्ङिति , when a ङित् सुँप् affix follows, then an अङ्गम् having the घि-सञ्ज्ञा takes the गुण: substitution. Note: By 1-1-52 the गुण: substitution will take place for the ending letter (in this case इ or उ) of the अङ्गम्)।
    = पशुपते + अस् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।)
    = पशुपतेस् (By 6-1-110 ङसिङसोश्च, in place of a preceding एङ् (ए, ओ) letter and the following short अ of the affix ङसिँ or ङस्, there is a single substitute of the former (एङ् letter.))
    = पशुपतेः (रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।)

Leave a comment

Your email address will not be published.

Recent Posts

Topics