Home » 2011 » March » 01

Daily Archives: March 1, 2011

अमीषाम् mGp

Today we will look at the form अमीषाम् from श्रीमद्भागवतम् SB 10-12-28

कृत्यं किमत्रास्य खलस्य जीवनं न वा अमीषां च सतां विहिंसनम् ।
द्वयं कथं स्यादिति संविचिन्त्य ज्ञात्वाविशत्तुण्डमशेषदृग्घरिः ।। १०-१२-२८ ।।

Gita Press translation “Deeply pondering as to what should be done under such circumstances so that the life of this wicked one might not be prolonged and the death of these good fellows be averted – as to how both these purposes be achieved, the all-perceiving Śrī Hari hit upon a plan and entered the mouth of the python.”

‘अदस्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is पुंलिङ्गे षष्ठी-बहुवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अदस्’

(1) अदस् + आम् ।

(2) अद अ + आम् । By 7-2-102 त्यदादीनामः, अदस् gets the अकारादेशः । As per 1-1-52 अलोऽन्त्यस्य, only the ending सकार: gets replaced.

(3) अद + आम् । By 6-1-97 अतो गुणे, the अकारः at the end of “अद” and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।

(4) अद + सुँट् आम् । By 7-1-52 आमि सर्वनाम्नः सुट्, the affix आम् prescribed to a pronoun, takes the augment सुँट् when the base (अङ्गम्) ends in अवर्ण: (short or long अ). As per 1-1-46 आद्यन्तौ टकितौ, the सुँट्-आगम: attaches to the beginning of आम्।

(5) अद + साम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(6) अदे + साम् । By 7-3-103 बहुवचने झल्येत्‌, the ending अकार: of a प्रातिपदिकम् is changed to एकार: when followed by a plural सुँप् affix beginning with a झल् letter.

(7) अमी + साम् । By 8-2-81 एत ईद्बहुवचने, when a plural affix follows, the ईकार: is substituted in place of the एकार: that follows the दकार: of “अदस्” and also the दकार: gets substituted by a मकार:।

(8) अमीषाम् । By 8-3-59 आदेशप्रत्यययोः, the letter स् is replaced by the cerebral ष् ।

Questions:

1. Where has the सूत्रम् 8-2-81 एत ईद्बहुवचने been used in the गीता (Chapter 11)?

2. What would have been the final form in this example if the gender of “अदस्” had been feminine?

3. Do पदच्छेद: of वा अमीषाम्। Please mention the relevant rules.

4. Where has the सूत्रम् 8-2-62 क्विन्प्रत्ययस्य कुः been used in this verse?

5. The अव्ययम् “इति” signifies an end-quote. Where does the quotation begin in this verse?

6. Which word has समानाधिकरणम् with अमीषाम्?

7. How would you say this in Sanskrit?
“This stream has come from that mountain over there.” Use the neuter प्रातिपदिकम् “स्रोतस्” for “stream”, the adjective प्रातिपदिकम् “आगत” for “has come” and the pronoun प्रातिपदिकम् “अदस्” for “that over there.”

8. Please list the six synonyms for the word “तुण्डम्” (प्रातिपदिकम् “तुण्ड” neuter, meaning “mouth”) as given in the अमरकोश:।
वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम् ।।२-६-८९।।
(इति सप्त “मुखस्य” नामानि)

Easy questions:

1. Which सूत्रम् was used to change the हकार: in the word हरि: to a घकार:?

2. Derive the form “जीवनम्” (प्रथमा-एकवचनम्) from the प्रातिपदिकम् “जीवन” (declined like वन/ज्ञान-शब्द:)।

Recent Posts

Topics