Home » 2011 » March » 05

Daily Archives: March 5, 2011

द्यौः fNs

Today we will look at the form द्यौः from श्रीमद्वाल्मीकि-रामायणम् ।

सा भूमिर्बहुभिर्यानैर्खुरनेमिसमाहता |
मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे || २-१०२-४०||

Gita Press translation “Run over by many animals and vehicles and (consequently) struck against by hoofs and felloes, that land (of Citrakūṭa) produced a tumultuous noise as heavens during the collection of clouds.”

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘दिव्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘दिव्’

(1) दिव् + सुँ ।

(2) दि औ + सुँ । By 7-1-84 दिव औत्‌, the (ending letter) of the प्रातिपदिकम् “दिव्” gets replaced by an औकार: since सुँ-प्रत्यय: follows.

(3) द्यौ + सुँ । यणादेशः by 6-1-77 इको यणचि

(4) द्यौ + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(5) द्यौः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In which other सूत्रम् (besides 7-1-84 दिव औत्‌) does पाणिनि: specifically mention the प्रातिपदिकम् “दिव्”?

2. Where has the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः been used?

3. Where has the प्रातिपदिकम् “दिव्” been used in the गीता in Chapter 11?

4. The पदच्छेद: of the सूत्रम् 7-1-84 दिव औत्‌ is दिव:, औत्। Which विभक्ति: (पञ्चमी अथवा षष्ठी) has been used in दिव:?

5. Match the columns:
a) प्रथमा-एकवचनम्
b) तृतीया-बहुवचनम्
c) द्वितीया-एकवचनम्
d) सप्तमी-एकवचनम्

i. बहुभि:
ii. शब्दम्
iii. अभ्रसमागमे
iv. भूमि:

6. How would you say this in Sanskrit?
“There (is) only one verb in this verse.” Use the neuter प्रातिपदिकम् “क्रियापद” for “verb.”

7. Please state the one synonym for the word “नेमि:” (प्रातिपदिकम् “नेमि” feminine, meaning “rim”) as given in the अमरकोश:।
तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान् ।।२-८-५६।। (तस्यान्ते = चक्रस्यान्ते)
(इति द्वे “चक्रस्यान्तस्य” नामनी)

8. The अनुवृत्ति: of “सौ” comes in to 7-1-84 दिव औत् from a सूत्रम् that we have studied. Which one is it?

Easy questions:

1. Please derive the form यानै: (तृतीया-बहुवचनम्) from the प्रातिपदिकम् “यान” (declined like ज्ञान/वन-शब्द:)। (Use 7-1-9 अतो भिस ऐस्)।

2. Which सूत्रम् was used to get इव + अभ्रसमागमे = इवाभ्रसमागमे?

Recent Posts

Topics