Home » 2011 » March » 07

Daily Archives: March 7, 2011

गीर्भिः fIp

Today we will look at the form गीर्भिः from श्रीमद्भागवतम् SB 8-5-25

तत्रादृष्टस्वरूपाय श्रुतपूर्वाय वै विभो ।
स्तुतिमब्रूत दैवीभिर्गीर्भिस्त्ववहितेन्द्रियः ।। ८-५-२५ ।।

Gita Press translation “There, indeed, with a collected mind, O lord, he uttered (the following) hymn, of course, in divine (Vedic) language, intended to propitiate the Lord, whose essential nature had not been perceived but about whom he had already heard (much).”

The स्त्रीलिङ्ग प्रातिपदिकम् “गिर्” is formed from the धातुः “गॄ” by adding the क्विप्-प्रत्ययः। The क्विप्-प्रत्ययः takes सर्वापहार-लोपः । The ककार: and पकार: are removed using 1-3-8 लशक्वतद्धिते and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The इकारः in the क्विप्-प्रत्यय: is उच्चारणार्थः। The single letter वकार: that remains gets अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः। By 6-1-67 वेरपृक्तस्य, this वकार: which is अपृक्तः takes लोपः।

Now the ॠकार: of “गॄ” takes “इर्” as आदेशः by 7-1-100 ॠत इद्धातोः and 1-1-51 उरण् रपरः and we get the form “गिर्”।

The क्विप्-प्रत्यय: has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ् । By 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, even though the क्विप्-प्रत्ययः has taken लोपः, “गिर्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and hence it will take the affixes सुँ, औ, जस् etc. mandated by 4-1-2 स्वौजसमौट्छष्टा…। The विवक्षा here is तृतीया-विभक्तिः बहुवचनम्

(1) गिर् + भिस् ।

(2) गिर् + भिस् । 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of the भिस्-प्रत्यय: from getting the इत्-सञ्ज्ञा।

(3) गिर् + भिस् । The अङ्गम् “गिर्” gets पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने

(4) गीर् + भिस् । By 8-2-76 र्वोरुपधाया दीर्घ इकः, the penultimate इक् letter (इ, उ, ऋ, ऌ) of a पदम् is elongated when the पदम् ends in a रेफ: or a वकार: of a धातु:।
Note : By the परिभाषा “क्विबन्ता धातुत्वं न जहति” , even though क्विप्-प्रत्ययः is added to “गिर्”, it does not lose its status of being a धातुः। Therefore we can still apply 8-2-76.

(5) गीर्भि: । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. What is the सप्तमी-बहुवचनम् of the प्रातिपदिकम् “गिर्”?

2. Can you recall a prior example where we have used the सूत्रम् 8-2-76 र्वोरुपधाया दीर्घ इकः? (Search this web site for “8-2-76”).

3. We have studied one सूत्रम् which prescribes an आदेश: for the भिस्-प्रत्यय:। Which one is that?

4. Where has the सूत्रम् 7-3-102 सुपि च been used in this verse?

5. Which प्रातिपदिकम् used in the verse has the नदी-सञ्ज्ञा?

6. How would you say this in Sanskrit?
“Where did you find these two shoes?” Use the adjective प्रातिपदिकम् “लब्धवत् (लब्धवती feminine)” to express the verb “did find” and the feminine प्रातिपदिकम् “उपानह्” for “shoe”. Use the अव्ययम् “कुत्र” for “where.”

7. The अमरकोश: gives six synonyms for the word “सरस्वती” (प्रातिपदिकम् “सरस्वती” feminine, meaning “Goddess of speech – Sarasvati”). One of them is गी: (प्रातिपदिकम् “गिर्”) used in this verse. Please list the other five. We have already seen these in a prior example. (Search this web site for “सरस्वती”)।

8. Where has the प्रातिपदिकम् “गिर्” been used in the गीता in Chapter Ten?

Easy questions:

1. Derive the form (हे) विभो from the प्रातिपदिकम् “विभु”। (Use 7-3-108 ह्रस्वस्य गुणः)।

2. Which सूत्रम् was used to get तु + अवहितेन्द्रियः = त्ववहितेन्द्रियः?

Recent Posts

Topics