Home » 2011 » March » 21

Daily Archives: March 21, 2011

नामानि nAp

Today we will look at the form नामानि-nAp from श्रीमद्भागवतम् SB 6-6-10

सङ्कल्पायास्तु सङ्कल्पः कामः सङ्कल्पजः स्मृतः ।
वसवोऽष्टौ वसोः पुत्रास्तेषां नामानि मे शृणु ।। ६-६-१० ।।

Gita Press translation “Of Saṇkalpā, again, was born Saṇkalpa (the deity presiding over thoughts); (and) Kāma (the god of love) has been declared the progeny of Saṇkalpa. The eight Vasus (another group of gods) are the sons of Vasu; (now) hear their names from me;–“

The नपुंसकलिङ्ग-प्रातिपदिकम् ‘नामन्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is द्वितीया-बहुवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘नामन्’

(1) नामन् + शस् ।

(2) नामन् + शि । By 7-1-20 जश्शसोः शिः, the affixes जस् and शस् get शि as the replacement when they follow a neuter अङ्गम्। As per 1-1-42 शि सर्वनामस्थानम्, the affix शि gets the designation सर्वनामस्थानम्।

(3) नामन् + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(4) नामानि । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ, the penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a non-vocative affix having the designation सर्वनामस्थानम्।

Questions:

1. Derive the form अष्टौ (प्रथमा-बहुवचनम्) from the प्रातिपदिकम् “अष्टन्”। Is there an alternate form?

2. How would you say this in Sanskrit?
“Hear that which was told to me by my teacher in school yesterday.” Use the verb from the verse. Use the pronoun प्रातिपदिकम् “तद्” for “that” and “यद्” for “which.” Use the adjective प्रातिपदिकम् “उक्त” for “was told”, the स्त्रीलिङ्ग-प्रातिपदिकम् “पाठशाला” for “school” and the अव्ययम् “श्वस्” for “yesterday.”

3. Can you spot a सुँट्-आगम: in the verse?

4. How about a याट्-आगम:?

5. Try to find five नपुंसकलिङ्ग-प्रातिपदिकानि in the गीता which (like “नामन्”) end in “अन्”। (Hint: The way to find these is to look for a प्रथमा/द्वितीया-एकवचनम् (like “नाम”) which ends in an अकार: (no विसर्ग:)।)

6. In which of the 21 forms in the declension table of “नामन्” is there a विकल्प: (option – giving two alternate forms)?

7. Which विभक्ति: has been used in the word “मे” in this verse? (Reference: 8-1-22 तेमयावेकवचनस्य)। (Use the translation for help.)
a) Here मे is short for मम (षष्ठी-एकवचनम्)।
b) Here मे is short for मह्यम् (चतुर्थी-एकवचनम्)।
c) Here मे could be short for either मम (षष्ठी-एकवचनम्) or मह्यम् (चतुर्थी-एकवचनम्)।
d) Here मे is short for neither मम (षष्ठी-एकवचनम्) nor मह्यम् (चतुर्थी-एकवचनम्)।

8. Please list the eighteen synonyms for the word “काम:” (प्रातिपदिकम् “काम” masculine, meaning “god of love”) as given in the अमरकोश:।
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ।
कंदर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ।।१-१-२५।।
शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ।
पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ।।१-१-२६।।
(इति एकोनविंशति: “कामस्य” नामानि)

Easy questions:

1. Derive the form “वसो:” (षष्ठी-एकवचनम्) from the पुंलिङ्ग-प्रातिपदिकम् “वसु”। (Use 7-3-111 घेर्ङिति and 6-1-110 ङसिङसोश्च)।

2. Where has a प्रथमा-बहुवचनम् been used in the verse? (The word has been declined like राम-शब्द:)।

Recent Posts

Topics